समाचारं

जापानस्य रक्षाव्ययः किं नूतनं उच्चं प्राप्नोति ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के जापानदेशस्य रक्षामन्त्रालयेन घोषितं यत् २०२५ तमे वर्षे रक्षाबजटं ८.५ खरब येन् इति २०२२ तमे वर्षे ५.४ खरब येन्, २०२३ तमे वर्षे प्रायः ६.८ खरब येन्, २०२४ तमे वर्षे ७९,५०० येन् च पश्चात् जापानस्य रक्षाबजटम् अस्ति । वार्षिकं रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्तवान् । अन्तिमेषु वर्षेषु जापानस्य रक्षानीतौ महत्त्वपूर्णाः परिवर्तनाः अभवन्, येन क्षेत्रीयस्थितौ महती धुन्धः उत्पन्ना ।
नूतनं रक्षानीतिं कार्यान्वितं कुर्वन्तु
द्वितीयविश्वयुद्धे पराजितः देशः इति नाम्ना अन्तर्राष्ट्रीयसमुदायस्य, जापानस्य शान्तिवादीसंविधानस्य च प्रतिबन्धानां कारणेन जापानस्य वार्षिकरक्षानिवेशः सकलराष्ट्रीयउत्पादस्य १% तः न्यूनः अभवत् परन्तु किञ्चित्कालात् विभिन्नकारणात् जापानदेशः क्रमेण स्वस्य सशस्त्रसेनानां विकासस्य रक्षाव्ययनिवेशस्य च दृष्ट्या शान्तिवादीसंविधानस्य बाधां भङ्गं कृत्वा द्वितीयविश्वयुद्धानन्तरं स्थापितां अन्तर्राष्ट्रीयव्यवस्थां आव्हानं कृतवान् २०२२ तमस्य वर्षस्य डिसेम्बरमासे जापानी-सर्वकारेण "राष्ट्रीयसुरक्षारणनीतिः", "रक्षायोजनारूपरेखा", "मध्यकालीनरक्षाबलस्य सज्जतायोजना" इत्यादयः त्रयः नवीनाः रक्षानीतिदस्तावेजाः प्रकाशिताः, एतेन ज्ञायते यत् जापानस्य रक्षानीतिः प्रचलितुं आरब्धा अस्ति प्रमुखपरिवर्तनानि कृत्वा खतरनाकानि जोखिमानि उपस्थापयति।
नूतन रक्षानीतिं कार्यान्वितुं जापानदेशेन रक्षाप्रणालीनां तन्त्राणां च निर्माणात् आरभ्य सैन्यवैज्ञानिकसंशोधनस्य सुदृढीकरणपर्यन्तं, शस्त्रगोलाबारूदभण्डारस्य, युद्धक्षेत्रनिर्माणपर्यन्तं च बहूनां निर्माणपरियोजनानां संयोजनं कृतम् अस्ति यथा २००६ तमे वर्षात् पूर्वं जापानदेशे सशस्त्रसेनानां कृते मन्त्रिस्तरीयं नेतृत्वसङ्गठनं नासीत्, आत्मरक्षासेनानां रक्षासंस्थायाः च बजटं जापानीयमन्त्रिमण्डलसचिवालये संकलितम् २००६ तमे वर्षे जापानदेशेन रक्षासंस्थां रक्षामन्त्रालये उन्नतीकरणं कृत्वा वास्तविकरूपेण रक्षामन्त्रालयः अभवत्, अतः स्वतन्त्राः बजटनिर्धारणयोग्यताः अभवन्
अस्मिन् समये जापानस्य आत्मरक्षाबलानाम् भूकर्मचारिनिरीक्षणविभागः, समुद्रीयकर्मचारिनिरीक्षणविभागः, विमाननकर्मचारिनिरीक्षणविभागः, एकीकृतकर्मचारिनिरीक्षणविभागः च युद्धकमाण्डप्राधिकरणं न प्राप्नुवन्ति २०२२ तमे वर्षे राष्ट्रियसुरक्षारणनीत्याः नूतनसंस्करणस्य अनुसारं जापानदेशेन रक्षामन्त्रालयस्य अन्तर्गतं एकीकृतकमाण्डं स्थापितं यत् सः परिचालनकमाण्डप्राधिकरणयुक्तं कमाण्डसङ्गठनं भवितुम् अर्हति तथा च अमेरिकीभारतप्रशांतकमाण्डेन सह अन्तरफलकम् अस्ति २०२३ तमस्य वर्षस्य जनवरीमासे अमेरिका-जापानयोः मध्ये "२+२" कूटनीतिकसुरक्षावार्तायाः अनन्तरं जारीकृतस्य संयुक्तवक्तव्यस्य अनुसारं जापान-एकीकृत-कमाण्डस्य सेनापतिः सेनापति-पदवीयाः समकक्षः अस्ति, तस्य स्थलस्य एकीकृत-कमाण्डः च अस्ति आत्मरक्षाबलं, समुद्रीयस्वरक्षाबलं, वायुस्वरक्षाबलं, अन्तर्जालरक्षाकमाण्ड्, अन्तरिक्षयुद्धसमूहः इत्यादयः यूनिट् च । रक्षामन्त्रालयस्य अन्तः प्रायः २४० जनानां कर्मचारीभिः सह एकीकृतं मुख्यालयं स्थापितं ।
नूतनकमाण्डसङ्गठनस्य स्थापनायै तस्य सहायककार्यालयस्थानस्य, सुविधानां, उपकरणानां, कार्मिकाणां, प्रणालीसञ्चालनस्य इत्यादीनां कृते आर्थिकसहायतायाः आवश्यकता भवति । वस्तुतः जापानस्य २०२४ तमे वर्षे रक्षाव्ययस्य एकीकृतकमाण्डेन विशेषनिधिः आवंटितः अस्ति । यथा यथा तस्य कार्यं प्रकटितं भवति, तस्य तत्त्वानि च सुधरन्ति तथा तथा आवश्यकं वित्तपोषणं वर्धते इति अनिवार्यम् ।
तदतिरिक्तं जापानस्य नूतनस्य रक्षानीतेः कार्यान्वयनस्य कृते १,००० मध्यमदीर्घदूरपर्यन्तं क्षेपणास्त्रस्थापनस्य "क्षेपणास्त्रभित्तिः" योजना, १०५ एफ-३५ युद्धविमानानाम् क्रयणं, ८ अमेरिकानिर्मितस्य एमक्यू-९ "रीपरस्य" क्रयणं च अन्तर्भवति " सामरिक-ड्रोन्, तथा च स्थितिजागरूकता, वायुरक्षायाः पूर्वचेतावनी, आत्मरक्षाबलानाम् अस्य दक्षिणपश्चिमदिशि स्थापनम् इत्यादीनां सैन्यनियोजनानां सुदृढीकरणम्। एतासां परियोजनानां योजनानां च सम्पन्नीकरणेन वित्तपोषणनिवेशस्य वृद्धिः अनिवार्यतया भविष्यति।
अमेरिकी-जापान-गठबन्धनस्य सुदृढीकरणम्
अन्तिमवारं जापानदेशः स्वस्य सशस्त्रसेनानां विस्तारार्थं अमेरिकादेशस्य सामरिकावश्यकतानां लाभं गृहीतवान् तदा अमेरिकादेशेन जापानदेशे स्थितान् अमेरिकीसैनिकानाम् स्थानान्तरणं कोरियायुद्धक्षेत्रं कृतम् फलतः जापानदेशः लघुपुलिसबलात् स्वयमेव विकसितः रक्षाबलम्। जापानस्य रक्षानीतिः "भारत-प्रशांत-रणनीति"-कार्यन्वयनार्थं अमेरिका-देशस्य उपयोगस्य पृष्ठभूमितः स्थानान्तरिता, सुदृढा च अभवत्, यया चीन-देशस्य नियन्त्रणे जापान-देशस्य अधिक-महत्त्वपूर्ण-भूमिकायाः ​​आवश्यकता वर्तते अस्य कृते जापानदेशः न केवलं "चीन-धमकी-सिद्धान्तस्य" अतिशयोक्तिं कर्तुं अमेरिका-देशस्य अनुसरणं करोति, अपितु स्वस्य कमाण्ड-व्यवस्थायाः सुदृढीकरणस्य, सैन्यशक्ति-विकासस्य च दृष्ट्या अमेरिका-देशस्य सामरिक-आवश्यकतानां पूर्णतया लाभं लभते, पूर्तिं च करोति
प्रथमं जापानदेशे स्थितस्य अमेरिकीसैन्यस्य, जापानीयानां आत्मरक्षासेनानां च कमाण्डसंरचनानां निकटतया संयोजनम् । अमेरिकादेशः जापानदेशं एकीकृतकमाण्डं स्थापयितुं मुक्तवान्, प्रोत्साहितवान्, अनुमतिं च दत्तवान् यतोहि अमेरिकीसैन्यस्य युद्धव्यवस्थायां जापानीयानां आत्मरक्षाबलानाम् एकीकरणाय संयुक्तराज्यसंस्थायाः एकीकृतकमाण्डस्य उपयोगः आवश्यकः आसीत् वस्तुतः अमेरिकीसैन्यस्य कृते जापानस्य विभिन्नानां आत्मरक्षासेनानां प्रत्यक्षतया कार्येषु आज्ञां दातुं अवास्तविकम् अस्ति । एतत् तथैव यदा मैकआर्थरस्य नेतृत्वे अमेरिकी-कब्जा-सैनिकाः जापान-देशस्य नियन्त्रणं प्रबन्धनं च कर्तुं जापानस्य प्रशासनिक-व्यवस्थायाः उपयोगं कुर्वन्ति स्म, अमेरिकी-कब्जाधिकारिणः प्रत्यक्षतया जापान-प्रबन्धनस्य स्थाने
निश्चितम्, जापान-एकीकृत-कमाण्डस्य गठनानन्तरं अमेरिका-जापान-देशयोः अस्मिन् वर्षे जुलै-मासस्य २८ दिनाङ्के कूटनीतिक-सुरक्षा-"२+२"-समागमः अभवत्, यत्र जापानदेशे स्थितं अमेरिकी-सैन्य-मुख्यालयं "संयुक्त-सेना" इति उन्नयनं भविष्यति इति घोषितम् मुख्यालयः", यद्यपि अद्यापि भारत-प्रशांत-कमाण्डेन सह सम्बद्धम् अस्ति । , परन्तु युद्ध-आज्ञा-कार्यं योजितम् । युद्धस्थितौ जापानदेशे अमेरिकीसंयुक्तसेनायाः मुख्यालयः जापानदेशे अमेरिकीसैनिकानाम् एकीकृतकमाण्डं जापानदेशस्य आत्मरक्षासेनानां च एकीकृतकमाण्डं प्रदातुं जापानदेशस्य आत्मरक्षाबलानाम् एकीकृतकमाण्डेन सह प्रत्यक्षतया सम्बद्धम् अस्ति अमेरिकी रक्षासचिवः ऑस्टिनः अस्य कदमस्य "अमेरिकीयसैन्यस्य जापानदेशे स्थितस्य अनन्तरं महत्त्वपूर्णः परिवर्तनः" इति उक्तवान्, "७० वर्षेषु अमेरिकी-जापान-सैन्यसहकार्यस्य महत्त्वपूर्णः उन्नयनः" इति च उक्तवान्
द्वितीयं तु अमेरिका-जापानयोः अधिकसमीपं बन्धनार्थं "ocus" इत्यस्य उपयोगः । "ocus" इति "new partnership in defense and security" इति गठबन्धनम् अस्ति यत् अमेरिका, ब्रिटेन, ऑस्ट्रेलिया च २०२१ तमे वर्षे निर्मितम् अस्ति ।अमेरिकादेशात् ब्रिटेनतः च परमाणुपनडुब्बीप्रौद्योगिकी प्रदातुं स्वदेशे परमाणुशक्तियुक्तानां पनडुब्बीनां उत्पादनस्य समर्थनं करोति . अस्मिन् वर्षे एप्रिल-मासस्य १० दिनाङ्के यदा जापानी-प्रधानमन्त्री फुमियो किशिडा वाशिङ्गटन-नगरं गतः तदा बाइडेन्-इत्यनेन घोषितं यत् "ओर्कस्" इत्यनेन जापानं सम्मिलितुं आधिकारिकतया स्वीकृतम्, तथा च अमेरिका-ब्रिटेन-ऑस्ट्रेलिया-देशयोः परमाणु-पनडुब्बी-उत्पादन-सहकार्यं "प्रथमम्" इति परिभाषितम् स्तम्भः", जापानस्य "द्वितीयस्तम्भः" "orcus" इत्यत्र सम्मिलितः कृत्रिमबुद्धिः, क्वाण्टम् प्रौद्योगिकी, उन्नतजालम्, हाइपरसोनिकप्रौद्योगिकी, जलान्तरयुद्धं, ड्रोन्, इलेक्ट्रॉनिकयुद्धं च इत्यादीनि परियोजनानि सन्ति
जापानदेशः आर्थिक-प्रौद्योगिकी-शक्तिः अस्ति, तस्य सहभागिता च "ओकस" इत्यस्य "द्वितीयस्तम्भस्य" कृते प्रौद्योगिकी-प्रेरणं प्रदास्यति । द्रष्टुं शक्यते यत् अमेरिका "ओर्कस" इत्यस्य उपयोगं कृत्वा जापानं स्वस्य टङ्कस्य अधिकं निकटतया बन्धनं करोति, तथा च जापानस्य संसाधनानाम् उपयोगं कृत्वा अमेरिकादेशस्य सैन्यक्षमतानां विकासाय करोति तथा च जापानदेशः स्वस्य विस्तारार्थं अमेरिकादेशस्य आवश्यकतानां उपयोगं करोति शस्त्राणि कृत्वा तथाकथितः "सामान्यदेशः" भवति। तौ परस्परं आवश्यकतानां लाभं गृह्णतः, प्रादेशिकशान्तिं प्रति गम्भीरं खतराम् उत्पद्यते ।
तृतीयम्, जापानस्य वार्षिकं रक्षानिवेशः नाटो-सहयोगिनां कृते अमेरिका-देशस्य आवश्यकतानां समीपे एव अस्ति । नाटो संयुक्तराज्यसंस्थायाः नेतृत्वे सैन्यसमूहः अस्ति तथा च तस्य मुख्यं युद्धक्षेत्रं यूरोपे परिभाषितम् अस्ति यथा यथा अमेरिकादेशस्य सैन्यरणनीतिः भारत-प्रशांतक्षेत्रं प्रति झुकति तथा तथा भारत-प्रशांतक्षेत्रे अस्य सैन्यसमूहस्य प्रतिकृतिं कर्तुं तस्य अभिप्रायः अभवत् वर्धमानः प्रमुखः । अस्य पदानि मुख्यतया द्वौ पक्षौ समाविष्टौ स्तः : प्रथमं नाटो-देशस्य भारत-प्रशांतीकरणम्, यस्य अर्थः अस्ति नाटो-देशान् नाटो-समूहान् च भारत-प्रशांत-कार्येषु ध्यानं दातुं हस्तक्षेपं च कर्तुं संयोजयितुं प्रोत्साहयितुं च; अमेरिका, जापान, भारत, आस्ट्रेलिया च भारत-प्रशांतक्षेत्रे "सुरक्षासंवादः" तन्त्रस्य, "ओकस" गठबन्धनस्य, तथैव सैन्यगठबन्धनस्य, नाटोसदृशानां समूहानां च यथा अमेरिका, जापान, दक्षिणकोरिया , संयुक्तराज्यसंस्था, जापानं, फिलिपिन्स् च ।
वार्षिकसैन्यव्ययः सकलराष्ट्रीयउत्पादस्य न्यूनातिन्यूनं २% भागं यावत् भवेत्, यत् अमेरिकादेशस्य नाटो-सहयोगिनां कृते मूलभूतं आवश्यकता अस्ति । एशिया-प्रशांतक्षेत्रे संयुक्तराज्यस्य प्रमुखः मित्रराष्ट्रः इति नाम्ना जापानदेशः अमेरिकी- "भारत-प्रशांत-रणनीत्या" प्रमुख-प्रतिभागिषु अपि अन्यतमः अस्ति । जापानस्य वार्षिकं रक्षानिवेशः चिरकालात् सकलराष्ट्रीयउत्पादस्य १% न्यूनः अस्ति । परन्तु अन्तिमेषु वर्षेषु जापानस्य अधिकमहत्त्वपूर्णसैन्यभूमिकायाः ​​आवश्यकतायाः आधारेण जापानस्य तथाकथितः "सामान्यदेशः" भवितुम् इच्छायाः आधारेण जापानस्य वार्षिकरक्षानिवेशस्य तीव्रवृद्धेः प्रक्रिया आरब्धा अस्ति
यदा जापानदेशः २०२२ तमस्य वर्षस्य अन्ते तृतीयं रक्षानीतिदस्तावेजं प्रकाशितवान् तदा आगामिषु पञ्चवर्षेषु स्वस्य कुलरक्षानिवेशं ४३ खरब येन् यावत् वर्धयितुं पूर्वमेव योजना आसीत् सकलराष्ट्रीयउत्पादस्य २% भागं प्राप्तुं जापानदेशः वार्षिकरक्षाव्ययस्य महतीं वृद्धिं निरन्तरं करिष्यति इति अत्यन्तं सम्भाव्यते ।
क्षेत्रीयदेशैः सह सैन्यसम्बन्धं सुदृढं कुर्वन्तु
क्षेत्रीयसैन्यगठबन्धनेषु संयुक्तराज्यसंस्थायाः जापानस्य स्थितिः अथवा तथाकथितः "सामान्यदेशः" भवितुं जापानस्य आग्रहः, क्षेत्रीयभूराजनीतिकक्रीडासु स्वस्थानं सुदृढं कर्तुं आवश्यकता च आधारितं वा इति न कृत्वा जापानदेशः क्षेत्रीयसैन्यसम्बन्धं सुदृढं करिष्यति देशाः ।
वर्तमानस्थितेः आधारेण जापान-आरओके-सम्बन्धेषु महत्त्वपूर्णतया सुधारः सुदृढः च अभवत् । एकतः दक्षिणकोरियादेशस्य वर्तमानराष्ट्रपतिः यून् सेओक्-युए इत्यस्य अमेरिकनसमर्थकस्य मैत्रीपूर्णस्य च जापाननीतेः कारणेन एतत् अस्ति, अपरतः अमेरिकादेशस्य दृढसमन्वयस्य कारणेन अपि एतत् अस्ति २०२३ तमस्य वर्षस्य मार्चमासे यिन ज़ियुए जापानदेशस्य राज्ययात्राम् अकरोत् । २०२३ तमस्य वर्षस्य अगस्तमासे अमेरिकीराष्ट्रपतिः बाइडेन्, जापानीप्रधानमन्त्री फुमियो किशिदा, दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युः च अमेरिकादेशस्य मेरिलैण्ड्-नगरस्य कैम्प-डेविड्-नगरे शिखरसम्मेलनं कृत्वा त्रीणि दस्तावेजानि जारीकृतवन्तः : "कैम्प-डेविड्-आत्मा", "कैम्प-डेविड्-सिद्धान्ताः" इति " तथा "वार्तालापसम्झौता" इति । अस्मिन् वर्षे जुलैमासस्य २८ दिनाङ्के अमेरिकी रक्षासचिवः ऑस्टिन्, जापानी रक्षामन्त्री मिनोरु किहारा, दक्षिणकोरियायाः रक्षामन्त्री शिन् वोन्-सिक् च टोक्योनगरे जापानीयानां रक्षामन्त्रालये वार्ताम् अकुर्वन् "अमेरिका-जापान-आरओके सुरक्षासहकार्यरूपरेखासम्झौते" हस्ताक्षरं कृतवन्तः ." अस्य अर्थः अस्ति यत् अमेरिका-जापान-दक्षिणकोरिया-देशयोः त्रिपक्षीयसैन्यसहकार्यं संस्थागतं सामान्यीकरणं च कृतम्, अपि च अस्य अर्थः अस्ति यत् अमेरिका-जापान-दक्षिणकोरिया-देशयोः त्रिपक्षीयगठबन्धनस्य मूलतः आकारः प्राप्तः अस्ति
दक्षिणपूर्व एशियायाः मूल्यं जापानदेशेन सर्वदा एव अस्ति " )" इति उत्तरं चिनोति स्म । सम्प्रति दक्षिणपूर्व एशियायां विशालं विपण्यं, प्रचुरं संसाधनं च जापानदेशं दक्षिणपूर्व एशियायाः कृते प्रबलतया स्पर्धां कर्तुं प्रेरितवान् । कार्यभारं स्वीकृत्य फिलिपिन्स्-देशस्य मार्कोस्-सर्वकारः पुनः स्ववचनं स्वीकृत्य दक्षिणचीनसागरे चीनदेशं प्रेरयति स्म, दक्षिणपूर्व एशियायां जापानदेशं बाधितुं लाभं च प्राप्तुं अवसरान् प्रदत्तवान्
जापानं भारतं च अमेरिकी "भारत-प्रशांत-रणनीतिः" "चतुर्पक्षीय-सुरक्षा-संवादः" इति तन्त्रस्य सदस्यौ स्तः । "भारत-प्रशांत-रणनीति"-मध्ये द्वयोः देशयोः एकत्रीकरणस्य अमेरिका-देशस्य योजना गणनाभिः परिपूर्णा अस्ति यत् भारतं दक्षिणपश्चिम-भूमिमार्गस्य उपयोगं करिष्यति, जापान-देशः च चीन-देशे पूर्वोत्तर-समुद्रात् वायुतः च भू-राजनैतिक-सैन्य-प्रभावं करिष्यति |. जापान-भारतयोः सम्बन्धानां सुदृढीकरणं न केवलं तत्र सम्बद्धयोः देशयोः आवश्यकता, अपितु अमेरिका-देशस्य "भारत-प्रशांत-रणनीत्याः" अभिप्रायः अपि अस्ति २० अगस्त दिनाङ्के जापानस्य रक्षामन्त्री मिनोरु किहारा विदेशमन्त्री योको कामिकावा च भारतं गत्वा दिल्लीनगरे भारतस्य रक्षामन्त्री मनमोहनसिंहेन विदेशमन्त्री जयशङ्करेण च सह "२+२" इति समागमं कृतवन्तौ २०१९ तः परं जापान-भारतयोः एतादृशी वार्ता तृतीयवारं भवति । भारतस्य "असंलग्न" कूटनीतिकपरम्परायाः आधारेण भारतेन केवलं कतिपयैः देशैः सह "2+2" संवादतन्त्रं स्थापितं जापं विहाय केवलं अमेरिका, आस्ट्रेलिया, रूसः च सन्ति ।
जापानस्य रक्षानिवेशः सामान्यतया द्वौ भागौ भवतः : एकः जापानीयानां आत्मरक्षासेनानां रक्षामन्त्रालयस्य च बजटभागः, अपरः भागः जापानदेशे स्थितस्य अमेरिकीसैन्यस्य व्ययस्य वहनं भवति जापानस्य रक्षाव्ययः बहुवारं नूतनानां उच्चतमस्तरं प्राप्तवान् अस्ति, अग्रिमे पदे तीव्ररूपेण वर्धमानः भविष्यति। वर्तमानप्रवृत्तीनां आधारेण जापानस्य वार्षिकरक्षाव्ययः २०२७ तमे वर्षे ११ खरब येन् यावत् भवितुम् अर्हति । जापानस्य रक्षाव्ययः महतीं वर्धितः अस्ति तथा च जापानस्य त्वरितं सैन्यीकरणं क्षेत्रीयशान्तिं महत्त्वपूर्णं हानिकारकं भवति, क्षेत्रीयदेशैः महतीं ध्यानं दातव्यम्।
(लेखकस्य इकाई: सूचना-सञ्चार-प्रौद्योगिकी-विद्यालयः, रक्षा-प्रौद्योगिकी-राष्ट्रीय-विश्वविद्यालयः)
वू मिन्वेन्
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया