समाचारं

कैनो फ्लैटवाटर प्रतियोगितायाः समाप्तिः हुबेई-दलेन ३ स्वर्णं, ४ रजतपदकं, ३ कांस्यपदकं च प्राप्तम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता हू डिकाई

संवाददाता वू मेलिंग

सितम्बर्-मासस्य प्रथमे दिने २०२४ तमे वर्षे राष्ट्रिय-नौयान-सपाट-जल-प्रतियोगितायाः समापनम् लिओनिङ्ग-प्रान्तीय-जलक्रीडा-प्रशिक्षण-आधारे अभवत् । इदं आयोजनं चतुर्दिनानि यावत् चलितवती।

अवगम्यते यत् एषा स्पर्धा राज्यक्रीडासामान्यप्रशासनस्य जलक्रीडाप्रबन्धनकेन्द्रेण चीनकयाकिंगसङ्घस्य च प्रायोजकत्वेन भवति, तथा च लिओनिङ्गप्रान्तीयक्रीडाब्यूरो इत्यस्य जलक्रीडाप्रबन्धनकेन्द्रेण आयोजिता अस्ति अस्मिन् देशस्य २३ दलानाम् ६८५ क्रीडकाः प्रशिक्षकाः च आकर्षिताः ।

अस्मिन् स्पर्धायां हुबेई-नौकायानदलेन २ स्वर्णपदकानि १ कांस्यपदकानि च प्राप्तानि । महिलानां एकल १,००० मीटर् रोइंग स्पर्धायां जियाङ्ग ज़िना ४:३२.३०५ इति समयेन स्वर्णपदकं प्राप्तवती, महिलानां द्विगुणित रोइंग ५०० स्पर्धायां जियाङ्ग ज़िना, टेङ्ग अन्शुओ च कांस्यपदकं प्राप्तवन्तौ -meter final, , jiang xina and teng anshuo एकवारं पुनः १ मिनिट्, ५६ सेकेण्ड्, ६८९ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवन्तौ ।

एतत् द्वितीयं वर्षं यत् जियांग् शीना इत्यनेन अस्मिन् एव स्थले राष्ट्रिय-नौ-सपाटजल-प्रतियोगितायां स्वर्णपदकं प्राप्तम्। अगस्तमासस्य २४ दिनाङ्के उज्बेकिस्तानदेशे आयोजिते २०२४ तमे वर्षे डोंगीविश्वप्रतियोगितायां जियाङ्ग ज़िना महिलानां एकैकसहस्रमीटर् नौकायानस्पर्धायां अपि कांस्यपदकं प्राप्तवान्

"सफलतायाः कदापि शॉर्टकट् नास्ति, भवान् केवलं परिश्रमस्य उपरि अवलम्बितुं शक्नोति, "प्रतियोगितायाः समये मम केवलम् एकः एव विचारः आसीत् - युद्धं कृत्वा समाप्तम्! स्वर्णपदकं कठिनतया प्राप्तम् अस्ति। अहं निरन्तरं करिष्यामि परिश्रमं कुर्वन्तु आगामिवर्षे ग्रेटर बे एरिया राष्ट्रियक्रीडायां उत्तमं परिणामं प्राप्तुं प्रयतन्ते!"

हुबेई-कयाकिंग-दलेन १ स्वर्णं, ४ रजतं, २ कांस्यपदकं च प्राप्तम् । तेषु पेरिस-ओलम्पिक-क्रीडकस्य सन युएवेन्-इत्यस्य राष्ट्रियदलेन तियान-शेङ्गफाङ्ग्, याङ्ग-लुआन्, झाङ्ग-कियान्, झाङ्ग-जियाओवान्-इत्यादीनां संयोजनेन च महिलानां चतुर्णां-कयाक्-क्रीडायां ५०० मीटर्-पर्यन्तं स्वर्ण-रजतपदकानि प्राप्तानि महिलानां द्विगुणकयाक् २०० मीटर् रजतपदकं झाङ्ग जिओवान् महिलानां एकल कायाक ५००० मीटर् रजतपदकं प्राप्तवान्; झाङ्ग कियान् महिलानां एकल कायाक २०० मीटर् स्पर्धायां कांस्यपदकं प्राप्तवान् ।

पूर्वं पेरिस् ओलम्पिक-क्रीडायां महिलानां ५०० मीटर् चतुर्गुण-नौका-नौका-सपाटजल-स्पर्धायाः अन्तिम-क्रीडायां सन युएवेन्-इत्ययं पञ्चमस्थानं प्राप्तवान् । अस्याः स्पर्धायाः अनन्तरं सा अवदत् यत् स्पर्धाक्षेत्रं युद्धक्षेत्रवत् अस्ति, स्पर्धा च क्रूरः अस्ति । स्पर्धायाः माध्यमेन अहं मम दोषाणां, न्यूनानां च विषये अधिकं अवगतः अभवम्। वयं भविष्ये प्रशिक्षणं निश्चितरूपेण सुदृढं करिष्यामः, आगामिवर्षे राष्ट्रियक्रीडासु सन्तोषजनकं उत्तरं दातुं प्रयतेम।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया