समाचारं

अग्रे गन्तुं पश्चात्तापं च ज्ञातव्यं, सुआरेजस्य चयनस्य सम्मानं कुर्वन्तु

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डेंग पेंग्वेई

सेप्टेम्बर्-मासस्य ३ दिनाङ्के बीजिंग-समये प्रसिद्धः उरुग्वे-देशस्य अग्रेसरः सुआरेज्-इत्यनेन पत्रकारसम्मेलने घोषितं यत्, सितम्बर्-मासस्य ६ दिनाङ्के राष्ट्रियदलस्य पक्षतः तस्य अन्तिमः क्रीडा भविष्यति इति

राष्ट्रियदलात् निवृत्तिः सुआरेजस्य सावधानीपूर्वकं विचारणानन्तरं निर्णयः आसीत् । सः पत्रकारसम्मेलने अवदत् यत् - "अहं मन्ये कस्यचित् व्यक्तिस्य कृते सर्वाधिकं गौरवः अस्ति यत् सः ज्ञातुं शक्नोति यत् कदा निवृत्तेः योग्यः समयः अस्ति। अधुना, अहं स्वयमेव निवृत्तः भवितुं वरम्, न तु आहूतः वा निवृत्त्यर्थं बाध्यः वा भवितुं न शक्नोमि भविष्ये चोटस्य कारणात् निवृत्तः अभवत्।"

सुआरेज् (सिन्हुआ न्यूज एजेन्सी फोटो)

उरुग्वे-देशस्य इतिहासे सफलतमानां अग्रेसरानाम् एकः इति नाम्ना सुआरेज् उरुग्वे-देशस्य राष्ट्रियदलस्य कृते सर्वं समर्पितवान् । ३७ वर्षीयः उरुग्वे-राष्ट्रीयदलस्य कृते १४२ क्रीडाः क्रीडित्वा ६९ गोलानि ३९ सहायतानि च योगदानं दत्तवान् ।

सुआरेजस्य "गैसटङ्क्यां" किमपि "गैसः" अस्ति वा ? अद्यापि सर्वथा न। इण्टर मियामी इत्यनेन सह स्वस्य प्रदर्शनं पश्यन् सः अद्यापि उरुग्वे-देशस्य उत्तम-अग्रेसर-क्रीडकेषु अन्यतमः अस्ति, अस्मिन् समये सः राष्ट्रिय-दलात् निवृत्तेः घोषणां किमर्थं कृतवान् ? सुआरेज् इत्यस्य फुटबॉल-दर्शनं अतीव सरलम् अस्ति यत् सः "किक् आउट्" भवितुं न इच्छति यदा सः तस्मिन् समये क्रीडितुं न शक्नोति, तदा कोऽपि मुखं न हास्यति ।

जर्मनदलस्य क्रूस् इत्यत्र अपि एषः एव सेतुः आविर्भूतः । जर्मन-दलस्य मध्यक्षेत्रस्य खिलाडी २०२४ तमस्य वर्षस्य यूरोपीय-कप-क्रीडायाः अनन्तरं राष्ट्रिय-दलात् निवृत्तेः घोषणां कृतवान् । भवन्तः जानन्ति यत् अस्मिन् वर्षे सः केवलं ३४ वर्षीयः अस्ति, सः सुआरेज् इत्यस्मात् दूरं कनिष्ठः अस्ति। नूतन-सीजनस्य ला-लिगा-क्रीडायां रियल-मैड्रिड्-क्लबस्य संघर्षशीलं प्रदर्शनं दृष्ट्वा भवान् ज्ञातुं शक्नोति यत् क्रूस्-क्रीडायाः कियत् महत्त्वम् अस्ति, परन्तु एते इदानीं महत्त्वपूर्णाः न सन्ति ।

कतिपयदिनानि पूर्वं कस्मिंश्चित् कार्यक्रमे उपस्थितः सन् क्रॉस् इत्यनेन पृष्टः यत् सः पुनः आगमिष्यति वा इति तस्य उत्तरम् अत्यन्तं दृढम् आसीत् यत् "यदा अहं एतादृशं निर्णयं करोमि तदा अन्तिमः एव" इति ।

न संयोगः। पुर्तगालीदलेन सह यूईएफए-राष्ट्र-लीग्-क्रीडायाः सज्जतां कुर्वन् क्रिस्टियानो रोनाल्डो इत्यपि पृष्टः यत् सः कदा निवृत्तः भविष्यति इति तस्य उत्तरम् आसीत् यत् - "अहं मन्ये अहम् अधुना राष्ट्रिय-दलस्य कृते बहुमूल्यः अस्मि, प्रशिक्षकस्य वचनानि अपि एतत् द्योतयन्ति। यदा अहम्।" यदा अहं निष्प्रयोजनं अनुभवामि तदा अहं स्वेच्छया निर्मल-अन्तःकरणेन च गमिष्यामि” इति ।

यद्यपि रोनाल्डो सुआरेज् इत्यस्मात् वर्षद्वयं ज्येष्ठः अस्ति तथापि सर्वदा बलिष्ठः रोनाल्डो इत्यस्य मतं यत् सः अद्यापि "क्रीडां कर्तुं समर्थः" अस्ति तथा च पुर्तगाली-राष्ट्रीयदलस्य अधिकं साहाय्यं दातुं शक्नोति, अतः सः निरन्तरं क्रीडति इति वस्तुतः यूरोपीयकपे रोनाल्डो इत्यस्य प्रदर्शनं औसतं आसीत्, अनेके प्रशंसकाः रोनाल्डो इत्यस्य राष्ट्रियदलात् निवृत्तः भूत्वा अधिकयुवानां क्रीडकानां कृते "मार्गं कल्पयितुं" आह्वयन्ति स्म ।

खिलाडयः व्यक्तिगतक्षमतायाः दृष्ट्या रोनाल्डो निःसंदेहं सुआरेज् इत्यस्मात् अधिकं बलिष्ठः अस्ति तथा च रोनाल्डो इत्यस्य स्थितिः, मूल्यं, पूर्वं तस्य गौरवपूर्णः अभिलेखः च अस्य निर्णयस्य अत्यन्तं कठिनः भवति

परन्तु अधिकानि अभिलेखानि निर्मातुं रोनाल्डो इत्यस्य निर्णयः किञ्चित्पर्यन्तं जोखिमं गृह्णाति। भविष्ये एकस्मिन् दिने रोनाल्डो पश्चातापं करिष्यति वा इति चिन्तयामि यत् सः सुआरेज् इव निर्णयं किमर्थं न कृतवान्?

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया