समाचारं

हुनान् इत्यनेन कार-स्क्रैपिंग-प्रतिस्थापन-सहायतायां महती वृद्धिः कृता, अधिकाः जनाः च सेकेण्ड-हैण्ड्-कार-पञ्जीकरण-सेवा-स्थानकेषु वाहनानि स्थानान्तरितवन्तः, संवाददाता सम्पूर्ण-प्रक्रियायाः अनुभवं कृतवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "नवस्य कृते उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं हुनानप्रान्तस्य अतिदीर्घकालीनविशेषकोषबन्धनिधिषु कार्यान्वयनयोजना" जारीकृता यत् सम्पूर्णे प्रान्ते उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं प्रयत्नाः वर्धिताः। तेषु ईंधनवाहनानां कृते स्क्रैपेज-नवीकरण-अनुदानं मूल-७,००० युआन्-रूप्यकात् १५,००० युआन्-पर्यन्तं वर्धितम् अस्ति, तथा च नूतन-ऊर्जा-वाहनानां कृते स्क्रैप-नवीकरण-अनुदानं मूल-१०,००० युआन्-रूप्यकात् २०,००० युआन्-पर्यन्तं वर्धितम् अस्ति नीतिः अस्मिन् वर्षे एप्रिलमासस्य २४ दिनाङ्कपर्यन्तं पूर्ववृत्ता अस्ति, तथा च उपभोक्तृभ्यः नूतनमानकानुसारं अन्तरस्य प्रतिपूर्तिः भविष्यति।

उपभोक्तृकारप्रतिस्थापनस्य अनुदानं अपि वर्धमानं वर्तते। प्रान्ते नूतनानि यात्रीकाराः क्रियन्ते, तेषां व्यक्तिगतनाम्नि कतिपयानि शर्ताः पूरयन्तः पुरातनयात्रीकाराः बहिः स्थानान्तरयन्ति, तेषां कृते क्रीतकारस्य प्रकारस्य क्रयमूल्यं च आधारीकृत्य १४,००० युआन् यावत् अनुदानं प्रदत्तं भविष्यति अस्मिन् वर्षे प्रथमार्धे प्रान्तस्य "हुनानवाहनहुनानवाहनप्रतिस्थापनम्" प्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य अनुसारं ईंधनयात्रीवाहनानां कृते अधिकतमसहायताराशिः प्रतिवाहनं ५,००० युआन् भवति, तथा च नवीनऊर्जायात्रीवाहनानां अधिकतमसहायताराशिः ६,००० युआन् भवति प्रति वाहनम्। अस्य अर्थः अस्ति यत् नूतननीत्यानुसारं प्रतिस्थापनसहायतायां महती वृद्धिः अभवत्, यत्र १ गुणाधिकं वृद्धिः अभवत् ।

४ सितम्बर् दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता चाङ्गशा-नगरस्य केषाञ्चन सेकेण्ड-हैण्ड्-वाहन-पञ्जीकरण-सेवा-स्थानकानाम्, ब्राण्ड्-कार-4s-भण्डारस्य च दर्शनं कृतवान् प्रान्तीयसहायताविवरणानां कृते एकवारं विमोचनं जातं चेत्, मानकानि उत्थापयित्वा तत्क्षणमेव अनुदाननीतेः आनन्दं लब्धुं शक्नुवन्ति।

चाङ्गशा झिन्चेन्ग्क्सी सेकेण्ड हैण्ड् मोटरवाहनपञ्जीकरणसेवास्थानके, संवाददाता नागरिकस्य श्री हे इत्यस्य अनुसरणं कृत्वा वाहनस्वामित्वस्थानांतरणस्य सम्पूर्णप्रक्रियायाः अनुभवं कृतवान्। श्रीमानः संयुक्तोद्यमस्य इन्धनवाहनस्य स्वामित्वं धारयति यत् गतवर्षात् आरभ्य सः स्वपत्न्या सह वाहनस्य प्रतिस्थापनविषये चर्चां कुर्वन् अस्ति अगस्तमासस्य अन्ते हुनान् वर्धितः इति वार्ता subsidies for second-hand car replacements, mr. सः विभिन्नस्थानेषु गतः to 4s भण्डारे सः विभिन्नानां ब्राण्ड्-समूहानां सर्वाणि नवीन-ऊर्जा-वाहनानि अवलोकितवान्, ततः परं सः पुरातनं कारं विक्रीतवान्, तस्य स्वामित्वं च स्थानान्तरितवान् 4s भण्डारे कारं ग्रहीतुं सज्जतां कुर्वन् पुरातनं वाहनम्।

नवीनतममानकानां अनुसारं श्रीमानेन चयनितं नवीनं ऊर्जावाहनं 14,000 युआनपर्यन्तं "राज्यसहायता" प्राप्तुं शक्नोति तदतिरिक्तं निर्माता कतिपये सहस्राणि युआनपर्यन्तं अनुदानं प्रदाति। "नवीनकारं क्रेतुं समयः अस्ति। सर्वकारस्य निर्मातृणां च अनुदानं वर्तते, वयं उपभोक्तृभ्यः यथार्थतया लाभः अभवत्।"

श्रीमानस्य वाहनस्थापनप्रक्रियाः सुचारुतया गतवन्तः कर्मचारिणां मार्गदर्शनेन श्रीमानः प्रथमं वाहनं निरीक्षणक्षेत्रं प्रति चालितवान्। परीक्षणं सम्पन्नं कृत्वा सः महोदयः खिडक्याः समीपम् आगतः सः मोटरवाहनपञ्जीकरणप्रमाणपत्रं, वाहनचालनस्य अनुज्ञापत्रं, प्राधिकरणपत्रं, उभयपक्षस्य परिचयपत्राणि अन्यसामग्री च कर्मचारिभ्यः प्रस्तौति स्म, ततः प्रणालीसमीक्षायाः प्रतीक्षां कृतवान्। प्रायः ४० निमेषेषु यः क्रेता हे महोदयेन सह सेवास्थानम् आगतः सः नूतनं मोटरवाहनपञ्जीकरणप्रमाणपत्रं, वाहनचालनस्य अनुज्ञापत्रं, अस्थायीनुज्ञापत्रं च प्राप्तवान्, औपचारिकं अनुज्ञापत्रं च मेलद्वारा प्रेषितम्

तस्मिन् प्रातःकाले स्वामित्वं स्थानान्तरयितुं द्वितीयहस्तवाहनपञ्जीकरणसेवास्थानकं प्रति गतवन्तः हेमहोदयस्य अनन्तधारा आसीत्, ततः परं नूतनानि मोटरवाहनपञ्जीकरणप्रमाणपत्राणि, वाहनचालनअनुज्ञापत्राणि च प्राप्तुं पङ्क्तिबद्धाः आसन् सेवास्थानकस्य कर्मचारिणां मते अगस्तमासस्य अपेक्षया सेप्टेम्बरमासस्य आरम्भे स्थानान्तरणं सम्पादयितुं अधिकाः नागरिकाः आगतवन्तः, सेवास्थानकेन मध्याह्नसमये अपि सेवासमयः समुचितरूपेण विस्तारितः

लुगु ऑटो वर्ल्ड इत्यस्मिन् अनेकेभ्यः 4s भण्डारेभ्यः संवाददाता ज्ञातवान् यत् ये उपभोक्तारः कारं द्रष्टुं पृच्छितुं च आगतवन्तः तेषां बहवः अद्यैव प्रतिस्थापनसहायताविषये ज्ञातुं आगताः। भण्डाराः उपभोक्तृणां निर्माता अनुदानार्थं आवेदनं कर्तुं सहायतां करिष्यन्ति तथा च 4s भण्डाराः विस्तृतनियमानां प्रवर्तने अपि निकटतया ध्यानं ददति यत्, "इदं उद्योगाय अपि सुसमाचारः अस्ति।

संवाददाता उपभोक्तृरूपेण चाङ्गशा यूनियनपे इत्यनेन सह सम्पर्कं कृतवान् यत् वाहनप्रतिस्थापनस्य अनुदानस्य मानकानि उन्नतानि सन्ति, परन्तु अद्यापि विशिष्टविवरणं न प्रकाशितम्।

xiaoxiang morning news इति संवाददाता zeng yonghong तथा cao wei

प्रतिवेदन/प्रतिक्रिया