समाचारं

"स्वैच्छिकः" बाध्यतायै पिप्पलीपत्रं न भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फू चेन्हुआन्
द पेपर इत्यस्य अनुसारं सितम्बर् १ दिनाङ्के केचन अभिभावकाः अवदन् यत् क्षियाङ्गयाङ्गनगरस्य क्षियाङ्गझौ क्रमाङ्कस्य ९ मध्यविद्यालये सप्तमश्रेणीयाः नवीनशिक्षकाणां कृते विद्यालयस्य वर्दी, दुग्धं, बीमा च क्रेतुं आवश्यकं नास्ति, परन्तु यदि क्रयणस्य अभिलेखः नास्ति तर्हि। विद्यालये प्रवेशः न भविष्यति। विद्यालयेन प्रतिक्रिया दत्ता यत् सर्वाणि कार्याणि स्वैच्छिकानि सन्ति, परन्तु क्रियाकलापानाम् समये विद्यालयस्य वर्णानि अवश्यं धारयितव्यानि ये मातापितरः बीमां दुग्धं च क्रीतवन्तः ते वदन्ति यत् एतत् लाभप्रदम् अस्ति।
एतत् श्रुत्वा वस्तुतः भ्रान्तिः भवति। यतः "स्वैच्छिकम्" "अनिवार्यम्" च अस्ति, तस्मात् "क्रय-अभिलेखं विना नामाङ्कनं कर्तुं न अनुमतिः" इति किमर्थम्? कदा आरभ्य एतादृशाः नियमाः सन्ति यत् छात्राणां अध्ययनात् पूर्वं विद्यालयस्य वर्णानि, दुग्धं, बीमा च क्रेतव्यम् इति? किं सम्भवति यत् विद्यालयः शिक्षायाः अपेक्षया व्यापारे निरतः अस्ति, अस्य त्रिखण्डस्य सेट् क्रयणं च निःशुल्कपठनेन सह आगच्छति? "लाभाः सन्ति" इति कथनं प्रत्ययप्रदं नास्ति तथा च जनान् वन्यरूपेण चिन्तयितुं प्रेरयति यत् तेषां चिन्तनं भवति यत् एतत् क्रीत्वा कस्य लाभः भविष्यति, यदि ते तत् न क्रीणन्ति तर्हि छात्राणां प्रतीक्षमाणाः हानिः भविष्यन्ति वा?
३ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य संवाददाता विद्यालयेन सह सम्पर्कं कृत्वा तस्य कर्मचारिणः अवदन् यत् अन्वेषणानन्तरं यदा विद्यालयः सप्तमश्रेणीयाः नवीनशिक्षकाणां प्रवेशप्रक्रियायाः माध्यमेन गच्छति स्म तदा केचन शिक्षकाः प्रचारस्य त्रुटयः कृत्वा अनुचितशब्दान् उक्तवन्तः। सम्प्रति विद्यालयेन आदेशप्रकरणे सुधारं कर्तुं कथितम् अस्ति।
विषयः समाप्तः इव दृश्यते, परन्तु लेखकः अद्यापि विद्यालयेषु "स्वैच्छिकतायाः" विषये वक्तुम् इच्छति। वर्षेषु दुग्धस्य आदेशः, प्रत्येकस्य ऋतुस्य कृते विद्यालयस्य वर्णानां क्रयणं, अभिभावकसमित्याः नामधेयेन क्रियाकलापानाम् आयोजनार्थं धनसङ्ग्रहः इत्यादयः अनेकेषां वर्गानां कृते "मानकसाधनाः" अभवन् यदा मातापितरौ एतेषु कस्यापि विषये सूचिताः भवन्ति तदा तेषां मूलतः "आवश्यकतानुसारं स्वैच्छिकभागीदारी" इति उल्लेखः करणीयः । तथा च यदा निष्पादनस्य विषयः आगच्छति तदा मूलतः सर्वं “स्वैच्छिकम्” अस्ति तथा च कोऽपि पृष्ठतः न अवशिष्यते! केचन मातापितरः अनिच्छन्तः अपि तेषां कार्याणि "स्वैच्छिकानि" सन्ति। कारणम् अतीव सरलम् अस्ति - बालकानां कृते। बालकाः कक्षायां "भिन्नाः" न भवेयुः इति कृते ते चिन्तिताः सन्ति यत् बालकानां प्रति विद्यालयेन भिन्नः व्यवहारः भविष्यति इति। मातापितरः यथा यथा अधिकं अनुपालनशीलाः सन्ति तथा तथा ते विद्यालयस्य विविधान् "स्वैच्छिक" आवश्यकतान् अधिकं अनुमोदयिष्यन्ति।
दुग्धस्य आदेशस्य विषयः उदाहरणरूपेण गृह्यताम् अनेकेषु विद्यालयेषु एषः "स्वैच्छिकः" कार्यक्रमः अस्ति। यदा केचन मातापितरः एकान्ते आचार्यस्य समीपं गत्वा तस्य आवश्यकता नास्ति इति व्यक्तवन्तः तदा तेभ्यः उक्तं यत् तेषां “भागं ग्रहीतव्यम्” इति । किम् एतत् ? यदि वास्तवमेव कोलाहलः भविष्यति, ध्यानं च दत्तं भवति तर्हि उत्तरम् अस्मिन् प्रसङ्गे यथा भवति तथा एव भवितुम् अर्हति यत् "व्यक्तिगतशिक्षकाः प्रचारे त्रुटयः कृतवन्तः, तेषां वचनं च अनुचितम् आसीत्" इति
"स्वैच्छिक" "बलात् क्रयविक्रय" इति पिप्पलीपत्रं नास्ति । यथा, विद्यालयः नियमितरूपेण आत्मपरीक्षां आत्मपरीक्षां च करोति, शिक्षाविभागः सौम्यपरिवेक्षणतन्त्रं निर्माति, समाजाय च अनामिकापरिवेक्षणमार्गान् उद्घाटयति, एते सर्वे समस्यानां समाधानार्थं विचाराः सन्ति वा इति .
एकस्मिन् शब्दे विद्यालयानां मातापितृणां च समानः सम्बन्धः भवेत्, शिक्षा च शुद्धा भवेत्। यदि विद्यालयः "छात्राणां नियन्त्रणं कृत्वा मातापितरौ नियन्त्रयति" इति एतत् गलतं विचारं धारयति तथा च ये विषयाः मिथ्या स्वैच्छिकाः परन्तु वास्तवतः अनिवार्याः सन्ति तान् "गुप्तनियमा:" इति मन्यते येषां ग्रहणं कर्तव्यं, तर्हि वयं कथं वक्तुं शक्नुमः शैक्षिकन्यायः शिक्षायाः अर्थः च?
प्रतिवेदन/प्रतिक्रिया