समाचारं

हुबेई-नगरस्य ५४ स्टेशनेषु उच्चतापमानेन अभिलेखाः भग्नाः, केचन विद्यालयाः अपि स्वस्य उद्घाटनं बन्दं कृतवन्तः अथवा विलम्बं कृतवन्तः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वुहान, ४ सितम्बर् (रिपोर्टरः मा फुरोङ्ग) वर्तमानस्य निरन्तरस्य उच्चतापमानस्य मौसमस्य प्रतिक्रियारूपेण वुहाननगरशिक्षाब्यूरो इत्यनेन चतुर्थे दिनाङ्के सूचना जारीकृता, यत्र सैन्यप्रशिक्षणं शारीरिकशिक्षाकक्षा इत्यादीनां बहिः समूहक्रियाकलापानाम् निलम्बनं करणीयम् इति ;

मध्यचीनसामान्यविश्वविद्यालयस्य प्रथमसम्बद्धमध्यविद्यालये गुआङ्गु ताङ्गक्सुनसरोवरविद्यालयस्य प्रथमश्रेणीयाः अभिभावकः सुश्री वाङ्गः पत्रकारैः सह अवदत् यत् तस्याः बालकाः सितम्बर् २ दिनाङ्के विद्यालयाय रिपोर्ट् कृतवन्तः तथापि अत्यन्तं उष्णमौसमस्य कारणात् विद्यालयः चतुर्थे दिनाङ्के गृहे अध्ययनं आरभेत इति सूचितवान्, ९ दिनाङ्के विद्यालयं प्रत्यागन्तुं अपेक्षितम् इति। “अवकाशदिनानि बालानाम् आरोग्यार्थं भवन्ति इति अवगम्यते” इति वाङ्गमहोदया अवदत् ।

उष्णमौसमस्य कारणात् एन्शी नगरपालिकाशिक्षाब्यूरो इत्यनेन द्वितीयदिनाङ्के सूचना जारीकृता, यत्र घोषितं यत् नगरीय "पञ्चकार्यालयाः एकं नगरं च" प्राथमिकविद्यालयस्य, कनिष्ठ उच्चविद्यालयस्य तथा न्यून-उच्चतायाः (८०० मीटर्-तः अधः) नगरविद्यालयस्य आधिकारिकवर्गसमयः ९ सितम्बरपर्यन्तं स्थगितम् भविष्यति योङ्गक्सिङ्ग, याङ्गक्सिन् काउण्टी, हुआङ्गशी सिटी प्राथमिकविद्यालयानाम् उद्घाटने अपि विलम्बः जातः।

अगस्तमासस्य अन्ते यावत् "शरदव्याघ्रः" स्वस्य शक्तिं दर्शयति एव । हुबेई प्रान्तीयमौसमविज्ञानब्यूरोतः निगरानीयदत्तांशैः ज्ञायते यत् सितम्बरमासस्य प्रथमदिनात् द्वितीयपर्यन्तं प्रान्तस्य अधिकांशक्षेत्रेषु सर्वोच्चतापमानं ३८ डिग्री सेल्सियसतः अधिकं यावत् अभवत्, यत्र युआन्, चाङ्गयाङ्ग, एझोउ, तथा च सहितं दशाधिकस्थानेषु सर्वाधिकं तापमानं भवति यिचाङ्ग् ४०°c अतिक्रम्य, ५४ स्टेशनाः च सितम्बरमासस्य स्थानीयतापमानस्य अभिलेखं भङ्गं कृतवन्तः । पश्चिमे एन्शी, पश्चिमे शियान्, पूर्वे यिचाङ्ग, पश्चिमे जिंगझौ, दक्षिणे जिंगमेन् इत्यत्र च तीव्रः मौसमविज्ञानस्य अनावृष्टिः अभवत् ।

मौसमपूर्वसूचनानुसारं हुबेई-नगरस्य "तप्त-उष्णः" मौसमः सितम्बर-मासस्य आरम्भे अपि निरन्तरं भविष्यति, अधिकांशक्षेत्रेषु सर्वाधिकं तापमानं ३५°c-३९°c यावत्, केषुचित् स्थानेषु ४०°c अधिकं च भविष्यति इति अपेक्षा अस्ति

चीनस्य भूविज्ञानविश्वविद्यालयस्य (वुहान) प्राध्यापकः राष्ट्रियजलवायुकेन्द्रस्य पूर्वमुख्यविशेषज्ञः च रेन् गुओयुः अवदत् यत् अस्मिन् वर्षे "शरदव्याघ्रः" असामान्यतया प्रबलस्य उपोष्णकटिबंधीयस्य उच्चदाबस्य कारणतः एतावत् उग्रः अस्ति, यः दक्षिण एशियायाः उच्चदाबस्य सह संयोजनं करोति याङ्गत्से नदी बेसिनस्य सिचुआन् बेसिनस्य च मध्यभागस्य निम्नभागस्य च दृढतया नियन्त्रणं कर्तुं । उच्चदाबस्य नियन्त्रणे वायुः मज्जति, संवहनं निरुध्यते, मेघवृष्टिः च कठिना भवति, सूर्यः च प्रबलः भवति, यस्य परिणामेण निरन्तरं उच्चतापमानं भवति अपरपक्षे वैश्विकतापनं, वायुगुणवत्तासुधारः, नगरीयतापद्वीपप्रभावः, न्यूनपूर्ववृष्टिः इत्यादयः कारकाः अपि नगरीयक्षेत्रेषु उच्चतापमानस्य तापतरङ्गानाम् तीव्रताम् अपि भिन्न-भिन्न-अङ्केन वर्धितवन्तः (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया