समाचारं

झोंगनानहाई-नेतृणां दैनन्दिनजीवनम् : ये शुआइ प्रधानमन्त्री झोउ इत्यनेन पृष्टवान् यत् वसन्त-महोत्सवस्य समये सः अर्धदिवसस्य अवकाशं प्राप्तुं शक्नोति वा?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तियानमेन्-चतुष्कस्य पश्चिमदिशि गच्छन् मार्गस्य उत्तरदिशि द्विमहलात्मका रक्तभित्तिः द्रष्टुं शक्यते, या हरितवृक्षाणां, रक्तदीपानां च पृष्ठभूमितः विशेषतया गम्भीरा गम्भीरा च दृश्यते रक्तभित्तिस्य अन्तः झोङ्गनान्हाई अस्ति, यस्य क्षेत्रफलं १५०० एकराधिकं क्षेत्रं वर्तते ।

झोङ्गनान्हाई मूलतः राजभोजस्य रिसोर्टः आसीत्, ततः परं एतत् दलस्य केन्द्रीयसमितेः, राज्यपरिषदः च कार्यालयस्थानं जातम्, येन चीनस्य राजनैतिककोरः अभवत् झोंगनानहाई जनसामान्यस्य कृते उद्घाटितः नास्ति ।यद्यपि सर्वेषां कृते झोङ्गनान्हाई इत्यस्य नाम बहुवारं श्रुतम् अस्ति तथापि ते अस्मिन् द्वारे सहजतया गन्तुं न शक्नुवन्ति।

झोंगननहाई

व्यस्त नित्य कार्य

यदा पेइपिंगः शान्तिपूर्वकं मुक्तः अभवत्, केन्द्रसर्वकारः प्रथमवारं बीजिंगनगरम् आगतः तदा अध्यक्षः माओ क्षियाङ्गशान्-नगरस्य शुआङ्गकिङ्ग्-विल्ला-नगरे कार्यं कुर्वन् आसीत् । सामन्तसम्राट् इत्यस्य प्रासादे साम्यवादिनः न निवसन्ति इति तस्य मतम् अतः सः झोङ्गनान्हाई-नगरं गन्तुं न इच्छति स्म । यद्यपि तस्मिन् समये झोङ्गनान्हाई अद्यापि विशालः आसीत्, हरितवृक्षैः च आच्छादितः आसीत् तथापि वस्तुतः सः जर्जरः, तृणैः आच्छादितः, निर्जनः च आसीत् जले पङ्कः भवतः ऊरुपर्यन्तं गन्तुं शक्नोति ।ये जियानिङ्ग् इत्यादिभिः पेइपिङ्ग् इत्यस्य कार्यभारं स्वीकृत्य तेन झोङ्गनानहाई इत्यत्र बृहत्परिमाणेन नवीनीकरणं कृत्वा तत्र मूलभूतकार्यालयस्य, जीवनस्य च स्थितिः प्रदत्ता

तदनन्तरं राजनैतिकब्यूरो विशेषसमागमं कृत्वा केन्द्रीयसंस्थानां झोङ्गनान्हाई-नगरे गमनस्य विषये चर्चां कृतवान् । प्रीमियर झोउ इत्यनेन अध्यक्षं माओ इत्येतम् कारणद्वयेन अनुनयितम् : प्रथमं, सुरक्षा तस्मिन् समये अद्यापि प्रचण्डा आसीत्, अतः झोंगनानहाई इत्यस्य स्वाभाविकः लाभः आसीत्, यत् कार्यं एकाग्रं कर्तुं शक्नोति स्म, यत् कार्यदक्षतायां सुधारं कर्तुं साहाय्यं करिष्यति स्म

अध्यक्ष माओ

अतः नेतारः झोङ्गनान्हाई-नगरं गच्छन्ति इति मुख्यकारणं कार्यार्थम् एव । तेषां दैनन्दिनजीवने कार्यं सर्वोच्चप्राथमिकता अभवत् ।न्यूचीन-देशस्य स्थापनायाः आरम्भे पुनः सजीवीकरणाय प्रतीक्षमाणः अपशिष्टः बहु आसीत्, झोङ्गनान्हाई-नगरस्य नेतारः च प्रायः दिवारात्रौ कार्यं कुर्वन्ति स्म तेषां तुलने अद्यतनयुवकैः यत् "९९६" आलोचितं तत् केवलं तुच्छम् एव ।zhongnanhai इत्यत्र कर्मचारीः एतत् बहु सम्यक् अवगच्छन्ति न केवलं आगमनस्य वा कार्यात् अवतरणस्य वा शनिवासरस्य वा रविवासरस्य वा अवधारणा नास्ति, अपितु दिनरात्रौ अपि व्यस्तता अस्ति। अध्यक्षः माओ प्रसिद्धः "रात्रौ उलूकः" अस्ति । यतः तस्य चिन्ताजनकाः विषयाः अतिशयेन आसन्, तस्मात् तस्य परितः दण्डस्य अनुसरणं विना अन्यः विकल्पः नासीत् ।

अध्यक्ष माओ

प्रीमियर झोउ जीवनपर्यन्तं व्यस्तः अस्ति, झोङ्गनान्हाई-नगरस्य व्यस्ततमः व्यक्तिः इति वक्तुं शक्यते । सः प्रतिदिनं १२ घण्टाभ्यः अधिकं कार्यं करोति, अवकाशदिनेषु च व्यस्ततमसमये विरामं ग्रहीतुं पूर्वं ३० घण्टाभ्यः अधिकं कार्यं करोति स्म ।कदाचित् सः अतीव विलम्बेन जागृत्य किञ्चित् क्षुधां अनुभवति स्म सः दण्डं जागृतुं न शक्नोति स्म, अतः सः स्वस्य क्षुधां पूरयितुं मूंगफलीम् बहिः कृतवान् । सर्वं कार्यं समाप्तं कृत्वा कार्यालयात् बहिः गत्वा आकाशः पूर्वमेव सन्ध्याकालः आसीत् ।जी डेङ्गकुई इत्यस्य पुत्रस्य जी पोमिन् इत्यस्य स्मरणानुसारं तस्य पितुः कार्यस्य विश्रामस्य च समयः मध्याह्न १२ वादने उत्थाय इति आसीत् । प्रक्षालनानन्तरं अहं एकघण्टां यावत् जनदैनिकपत्राणि अन्ये च वृत्तपत्राणि पठित्वा, प्रातःकाले सचिवेन निर्मिताः केचन दस्तावेजाः संसाधयन् च व्यतीतवान् "प्रातःभोजनं" खादित्वा अहं कार्यं कर्तुं कार्यालयं गच्छामि, सायं १२ वादनस्य समीपे यावत् गृहं न प्राप्नोमि। "रात्रिभोजनं" खादित्वा अहं तदा मया पुनः आनितानि दस्तावेजानि संसाधितानि करोमि कदाचित् शयनं कर्तुं पूर्वं प्रातः पञ्चवादनपर्यन्तं व्यस्तः भवितुम् अर्हति। नेतारः कार्यप्रगतेः तालमेलं स्थापयितुं केन्द्रीयकार्यालयः सर्वाधिकं श्रमसाध्यः विभागः अभवत् । एकदा सामान्यकार्यालयस्य उपनिदेशकः ली क्षिन् अवदत् यत् -"मया प्रतिदिनं चत्वारि पालिषु कार्यं कर्तव्यम् आसीत्, गृहे कदापि शान्तभोजनं न कृतम्।"

प्रीमियर झोउ

झोङ्गनानहाई-नगरस्य नेतारणाम् अपि मार्शल ये जियानिङ्ग् इति नामकः व्यस्तः पुरुषः अस्ति । ये जियानिङ्गः तस्मिन् समये पेइपिङ्ग्-नगरस्य मेयरः, सैन्यप्रबन्धनसमितेः निदेशकः च आसीत् । कुओमिन्ताङ्गेन त्यक्तस्य "गडबडस्य" सम्मुखीभूय तस्य बहु कार्यं अस्ति । केवलं कचराणां शोधनं कृत्वा तस्य शिरोवेदना अभवत् । तियानमेन्-चतुष्कस्य तृणानि व्यक्तिस्य अर्धाधिकं ऊर्ध्वं भवन्ति । ये जियानिङ्गः कार्यभारं स्वीकृत्य राजधानीयां गन्दगीं, अराजकतां, मलिनतां च नियन्त्रयितुं "स्वच्छ आन्दोलनसमित्याः" स्थापनां कृतवान् । तत्सह वयं जनानां हृदयं शान्तं कृत्वा राजधानीयां सामाजिकव्यवस्थां यथाशीघ्रं पुनः स्थापयितव्या। यथा "यः परिश्रमं कर्तुं शक्नोति" इति उक्तं, अध्यक्षः माओ दक्षिणचीने डाकूविरोधी कार्यस्य नेतृत्वं कर्तुं तम् आह ।अतः ये जियानिङ्गः प्रतिदिनं अत्यन्तं व्यस्तः अस्ति ।

ये जियानिङ्ग

एकदा नववर्षस्य पूर्वसंध्या आसीत्, तस्मिन् दिने अपि प्रधानमन्त्रिणा झोउ सर्वान् समागमाय आहूय आसीत्, यत् सायं नववादनपर्यन्तं अविरामं यावत् चलति स्म पार्श्वे उपविश्य ये शुआइ प्रधानमन्त्रिणं प्रति सुझावं न दत्तवान् यत् -"प्रधानमन्त्री, अद्य वसन्तमहोत्सवः अस्ति। किं भवन्तः मन्यन्ते यत् भवन्तः सर्वेभ्यः अर्धदिवसस्य अवकाशं दातुं शक्नुवन्ति?"प्रधानमन्त्रिणा झोउ उपरि दृष्ट्वा सर्वेषां अपेक्षितानि नेत्राणि अवलोक्य, हर्षेण किमपि अवदत्।"ठीकम्, पुनः गत्वा नूतनवर्षम् आचरामः!"अन्ते नेतारः सायं दशवादनात् पूर्वं दुर्लभाः एव गृहं प्रत्यागत्य बहुप्रतीक्षितैः परिवारैः सह पक्वान्नस्य पुनर्मिलनभोजनं कुर्वन्ति स्म झोङ्गनान्हाई-नेतृणां दैनन्दिनजीवनं मुख्यतया कार्यस्य विषये एव भवति । "प्रथमं विश्वस्य चिन्ता" इति अवधारणायाः अनुसरणं कुर्वन्तः ते नूतनं चीनं यथाशीघ्रं समीचीनमार्गे, द्रुतविकासस्य मार्गे च नेतुम् दिवारात्रौ कार्यं कुर्वन्ति

प्रीमियर झोउ

सरल दैनन्दिन जीवन

केषुचित् दरबारीनाटकेषु राजपुत्राः, आर्यजनाः च प्रतिदिनं पर्वतसमुद्रेभ्यः स्वादिष्टानि खाद्यानि खादन्ति स्म, क्षौमानि, साटिनानि च धारयन्ति स्म । विलासस्य, सहजतायाः च जीवनं जीवतु। परन्तु झोङ्गनान्हाई-नगरस्य नेतारणाम् दैनन्दिनजीवनं सर्वथा भिन्नं, प्रायः अत्यन्तं सरलम् । यदा प्रीमियर झोउ इत्यस्य भगिनी झोउ बिङ्गडे प्रथमवारं झोङ्गनान्हाई इत्यत्र प्रविष्टा तदा सा उद्घोषयति स्म यत् -“अत्र जीवनम् अतिसरलम् अस्ति!”आहारस्य दृष्ट्या अध्यक्षस्य माओ इत्यस्य कार्यभोजनस्य मानकं "चत्वारि व्यञ्जनानि एकः सूपः च" अस्ति सप्ताहे एकवारं द्विवारं वा वाष्पयुक्तं मत्स्यं वा जीवनस्य उन्नयनार्थम्। मुख्यभोजनं बहुधान्यं तण्डुलं भवति यत् ब्राउन् तण्डुलैः निर्मितं भवति यत्र केचन मधुर आलू, ताम्बूलं च सन्ति । त्रिवर्षीयकठिनकाले अध्यक्षः माओ मांसव्यञ्जनानि न खादितुम् अग्रणीः अभवत्, झोङ्गनान्हाई-नगरस्य नेतारः, लालप्राचीरात् बहिः जनाः च कष्टानि साझां कृतवन्तः

अध्यक्ष माओ

लियू शाओकी इत्यस्य मध्याह्नभोजने प्रायः लघुपार्श्वव्यञ्जनानां द्वयोः थालीयोः भवति स्म, दुर्लभतया मांसलव्यञ्जनानि । मध्याह्ने असमाप्तं भोजनं सायंकाले अवश्यं खादितव्यम्। एकदा रात्रौ लियू शाओकी इत्यनेन ज्ञातं यत् मध्याह्नभोजनात् अवशिष्टं कटुखरबूजं न परोक्षितम् इति परिचारकः अवदत् यत् कतिपयानि स्लाइस् एव अवशिष्टानि सन्ति अतः सः तत् क्षिप्तवान् । लियू शाओकी दुःखितः सन् अवदत्।"किं दुःखदं, वयं श्रमिकजनानाम् फलं अपव्ययितुं न शक्नुमः!"कर्मचारिणः दृष्टवन्तः यत् लियू शाओकी प्रायः रात्रिभोजनात् पूर्वं रात्रौ यावत् व्यस्तः भवति, अवशिष्टं कुपोषणं जनयिष्यति इति चिन्तिताः आसन् । अतः अहं प्रतिदिनं ५० सेण्ट् इत्यस्य रात्रौ भोजनस्य अनुदानार्थं संस्थायाः कृते आवेदनं कृतवान्। लियू शाओकी इत्यनेन तस्य विषये ज्ञातस्य अनन्तरं सः गम्भीरतापूर्वकं कर्मचारिभ्यः अवदत् यत् -"अहं स्वजीवनस्य उत्तरदायी अस्मि। मितव्ययपूर्वकं जीवामि चेदपि मया अनुदानं जनसामान्यं प्रति प्रत्यागन्तुं भवति!"झोंगनानहाई-नगरस्य नेतारः भोजनस्य दृष्ट्या मितव्ययी, मितव्ययी, मितव्ययी च शैलीं निर्वाहयन्ति स्म, ते मांसस्य अतिरिक्तं दंशं न खादन्ति स्म, सार्वजनिकधनस्य अपि अतिरिक्तं पैसां न व्यययन्ति स्म

लियू शाओकी

झू डे इत्यस्य कार्यभोजनं "त्रीणि व्यञ्जनानि एकः सूपः" च सह मधुर आलूतण्डुलः, मुख्यतया शाकाहारीव्यञ्जनानि, किमची च । झू दे तस्य पत्न्याः च धान्यराशनं केवलं २६ किलोग्रामं भवति विशालपरिवारेण सह भिक्षवः अधिकाः, ग्रौल् न्यूनाः च भविष्यन्ति, बालकानां भोजनाय पर्याप्तं न भविष्यति। झू दे आत्मनिर्भरतायाः मार्गे प्रस्थितवान् सः निर्जनभूमिं उद्घाट्य प्राङ्गणे शाकं उत्पादयति स्म, येन न केवलं तस्य स्वजीवनस्य उन्नतिः अभवत्, अपितु कर्मचारिणां लाभः अपि अभवत् । अन्येषां जनानां प्राङ्गणानि रङ्गिणीपुष्पैः पूरितानि सन्ति, परन्तु झूमहोदयस्य प्राङ्गणं फलानां खरबूजानां च सुगन्धेन पूरितम् अस्ति, एषा अपि झोंगनानहाई परिसरे रोचककथा अभवत्।

झू दे

१९६१ तमे वर्षे वसन्तमहोत्सवे प्रधानमन्त्री झोउ इत्यनेन बीजिंगनगरे स्वस्य कर्मचारिणः ज्ञातिजनाः च क्षिहुआ-भवने नूतनवर्षस्य पूर्वसंध्यायाः रात्रिभोजनं कर्तुं आमन्त्रिताः । त्रयः बृहत् मेजः अतिथिभिः पूरिताः आसन्। यदा भोजनम् आरब्धम् तदा मेजस्य उपरि केवलं वाष्पयुक्ताः बन्स्, कोदोदलिया च आसन् । भ्राता झोउ बाओझाङ्गः किञ्चित् भ्रमितः आसीत्, परन्तु डेङ्ग यिंगचाओ गम्भीरतापूर्वकं व्याख्यातवान् यत् -"एतानि सर्वाणि उत्तमवस्तूनि सन्ति। नूतनं चीनं बाजरा-राइफलैः सह निर्मितम्। यदा अध्यक्षमाओ-नेतृत्वेन क्रान्तिः सफला भविष्यति तदा एव वयं मांसस्य बन्सं खादितुम् शक्नुमः!"

डेङ्ग यिंगचाओ

नेतारः अपि यत् धारयन्ति स्म तस्मिन् मितव्ययताम् आचरन्ति स्म । अध्यक्षस्य माओ इत्यस्य कृते वस्त्राणि निर्माय तियान आटोङ्ग इत्यस्य मते सः स्मरणं कृतवान् यत् -"अध्यक्षस्य माओ इत्यस्य वस्त्रस्य उच्चा आवश्यकता नास्ति। सः कदापि पिकी न भवति, यत् किमपि अस्ति तत् धारयति। सः धूसरवर्णीयं ट्यूनिकसूट् धारयितुं रोचते।"प्रीमियर झोउ इत्यस्य वस्त्राणि सर्वाधिकं संशोधितानि भवन्ति। एकदा प्रधानमन्त्री झोउ एकं कोटम् आनयत्, तियान् अटोङ्ग् इत्यस्मै तत् सिवितुं पृष्टवान् । तियान अटोङ्ग् इत्यनेन दृष्टं यत् तत् वस्तुतः जर्जरं पुरातनं च अस्ति, अतः सः अवदत् यत् -"अनुमानं करोमि यत् अहं भवन्तं नूतनं कृत्वा श्रेयस्करम्?"प्रधानमन्त्रिणा तस्य मरम्मतस्य आग्रहः कृतः अतः तियान अटोङ्ग् इत्यनेन सर्वाणि कोटानि विच्छिद्य पुनः संसाधितव्यानि आसन्, ततः परं प्रधानमन्त्रिणा झोउ इत्यनेन तानि धारयित्वा सः हर्षेण अवदत् ।"किं न महत्? इदं प्रायः नूतनस्य इव उत्तमम् अस्ति!"

प्रीमियर झोउ

आवासस्य दृष्ट्या सामान्यतया झोङ्गनान्हाई-नगरस्य नेतारः स्वकीयाः लघु-प्राङ्गणाः सन्ति, ये अद्यतन-एकपरिवार-विला-इत्यस्य समकक्षाः सन्ति परन्तु एते गृहाणि तुल्यकालिकरूपेण पुराणानि सन्ति, मरम्मतं च सामान्यम् अस्ति । यद्यपि गृहे फर्निचरं जनसमूहेन प्रदत्तं भवति तथापि अन्यसुविधाः तुल्यकालिकरूपेण पश्चात्तापाः सन्ति तथापि उष्णदिनेषु तापस्य निवारणाय कैटटेल्-पत्रस्य व्यजनं कम्पयितुं भवति ।१९७० तमे वर्षे आरम्भे एव अस्मिन् चिकित्सालये शीतलक-दूरदर्शन-आदि-वस्तूनि सज्जीकृतानि आसन् ।नेतारः स्वस्य विस्तृतपरिवारस्य अतिरिक्तं प्रत्येकं लघु प्राङ्गणे रक्षकाः, सचिवाः, चालकाः, पाककर्तारः इत्यादयः अपि एकत्र निवसन्ति, येन अतीव सजीवः, जनसङ्ख्यायुक्तः च अनुभूयते

अध्यक्ष माओ के प्राङ्गण

यद्यपि बहिः अधिकांशजनानां अपेक्षया जीवनस्य अनुभवः श्रेष्ठः अस्ति तथापि अधुना विलायां निवासस्य भावात् अतीव भिन्नः अस्ति । यदि अहं किमपि विशेषं वक्तुम् इच्छामि तर्हि तत् निपुणतायाः दृष्ट्या एव। झोङ्गनान्हाई-नगरस्य नेतारः प्रायः यात्रायां विशेषकारैः उद्धृताः भवन्ति, अतः तेषां द्विचक्रिकायाः ​​सवारीं कर्तुं, बसयानेषु निपीडयितुं वा न प्रयोजनम् । परन्तु एषः विशेषाधिकारः व्यक्तिमात्रे एव सीमितः भवति, तस्य कुटुम्बजनानाम् एतादृशी सुविधा नास्ति, तेषां कुटुम्बजनाः अपि एतत् अभ्यस्ताः भवन्ति । एकदा विद्यालयः समाप्तः अभवत् तदा लियू शाओकी इत्यस्य चालकः कार्यं समाप्तं कृत्वा बालकं ग्रहीतुं विद्यालयं गतः । लियू शाओकी इत्यनेन तस्य विषये ज्ञातस्य अनन्तरं सः कर्मचारिणां भृशं आलोचनां कृतवान् यत् -"पोलिट्ब्यूरो इत्यस्य नियमः अस्ति यत् परिवारस्य सदस्याः विशेषकारं ग्रहीतुं न शक्नुवन्ति। वयं कथं तस्य पालनम् न कर्तुं शक्नुमः? वयं अस्माकं बालकान् विशेषाधिकारस्य विचारं विकसितुं न शक्नुमः!"

लियू शाओकी

सांस्कृतिकमनोरञ्जनस्य दृष्ट्या झोङ्गनान्हाई-नगरस्य चुन औझाई-इत्यत्र नृत्यपार्टिः नेतारः सर्वोत्तमः आरामदायकः क्रियाकलापः अस्ति । अध्यक्षः माओ प्रायः सायं १० वादनस्य अनन्तरं भ्रमणार्थं स्वकार्यालयात् निर्गत्य चुन ओउ झाईनगरं गच्छति स्म, यत्र सः प्रकाशेन सुन्दरेण च नृत्यसङ्गीतेन स्वस्य घबराहटमस्तिष्कं शान्तं कर्तुं शक्नोति स्म अध्यक्षः माओ नृत्यं कुर्वन् दीर्घपदं ग्रहीतुं रोचते, नृत्यबिन्दौ अपि ध्यानं न ददाति। एकघण्टायाः अधिकं यावत् कूर्दनं कृत्वा अपि अहं पुनः कार्यालयं गत्वा कार्यं कुर्वन् आसीत् । झोङ्गनान्हाई-नगरे नियमितरूपेण केचन बहिः चलच्चित्राः अपि प्रदर्शिताः भविष्यन्ति । प्रदर्शनसमयः रात्रौ १० वादनानन्तरं भवति, कार्यानन्तरं नेतारः मस्तिष्कं ताजगीं कृत्वा आरामं कर्तुं अवसरं गृह्णन्ति। परिवारजनाः अपि गृहात् मलम् आनयन्ति स्म यत् ते मज्जने सम्मिलिताः भवेयुः। एतेन बालकानां कृते महत् लाभः भवति। द्रष्टुं शक्यते यत् झोङ्गनानहाई-नगरस्य नेतारः दैनन्दिनजीवने वस्त्र-भोजन-आवास-यान-आदिषु किमपि विशेषं नास्ति, तथा च लाल-प्राचीरात् बहिः सामान्यजनानाम् अपेक्षया बहु अन्तरं नास्ति, किं पुनः... प्राचीनसामन्तानाम् विलासपूर्णं जीवनं तस्य तुलने।

अध्यक्ष माओ

भवता स्वजीवनस्य योजना कर्तव्या

सामान्यजनानाम् दृष्टौ झोंगनानहाई-नगरस्य नेतारः प्रतिदिनं राष्ट्रियकार्याणां चिन्तां कुर्वन्ति, अतः तेषां नित्यं अग्निदारु-तण्डुल-तैल-लवण-विषये चिन्ता न कर्तव्या, किम्? न हि एतत् । १९५५ तमे वर्षात् आरभ्य मम देशस्य कार्यकर्तावितरणव्यवस्था आपूर्तिव्यवस्थातः वेतनव्यवस्थायां परिवर्तिता, २४ स्तरीयवेतनव्यवस्था च कार्यान्विता झोङ्गनान्हाई-नगरस्य नेतारः उच्चपदवीधारिणः सन्ति, तेषां वेतनं तुल्यकालिकरूपेण अधिकं भवति, परन्तु तेषां व्ययः अपि बहु भवति । यदि भवन्तः सावधानीपूर्वकं बजटं न कुर्वन्ति तर्हि भवतः जीवनं कृशं प्रसारितं भविष्यति।राज्येन प्रेषिताः रक्षकाः, पाकशास्त्रज्ञाः च इत्यादयः लोकसेवकाः विहाय अन्ये अधिकांशः व्ययः स्वयमेव दातव्यः१९६० तमे वर्षे अध्यक्षः माओ "वेतनकमीकरण" प्रस्तावम् अयच्छत् । अध्यक्षस्य माओ, लियू शाओकी, प्रधानमन्त्री झोउ, झू डे इत्यादीनां मासिकवेतनं ४०४.८ युआन् इत्येव न्यूनीकृतम् ।

रक्षक

अध्यक्षः माओ, प्रधानमन्त्री झोउ च कुशलौ आस्ताम्, परन्तु लियू शाओकी, झू डे च विशालः परिवारः आसीत्, जीवनं च स्पष्टतया कठिनम् आसीत् । बालकाः धनस्य रक्षणार्थं स्वस्य तण्डुलकटोराः, खाद्यमुद्रिकाः च भोजनालयं प्रति नीतवन्तः, यतः बृहत् भोजनालये शुष्कमूलानां वा मूंगफलीनां वा अन्यपार्श्वव्यञ्जनानां लघुप्लेट् केवलं कतिपयेषु सेण्ट्-मूल्येन प्राप्तुं शक्यते यदा जी डेङ्गकुई प्रथमवारं बीजिंगनगरे कार्यं कर्तुं आगतः तदा केन्द्रीयरसदविभागस्य कर्मचारी तस्मै अवदन् यत् मासिकं किराया १५० युआन् इति । तस्य पत्नी तत्रैव चिन्तिता अभवत् :"मम मासिकं वेतनं केवलं १७० युआन् अस्ति। किरायादानं कृत्वा अपि मम भोजनार्थं धनं कथं भवेत्?"संगठनस्य समन्वयस्य च अनन्तरं ३० युआन् मानकेन विशेषानुमोदनं गृहीतम् । यदा हुआ गुओफेङ्गः अपि नवमस्तरीयः कार्यकर्तारः बीजिंगनगरम् आगतः तदा सः १५० युआन् किरायाम् अददात् यदा सः स्वगृहं प्रविष्टवान् तदा तस्य समीपे रेडियो वा द्विचक्रिका वा अपि नासीत् । प्रतिदिनं पाककर्तारः किराणां शॉपिङ्गं कर्तुं गच्छन्ति, तेषां तस्य मूल्यं नेतारणाम् वेतनात् दातव्यं भवति ।

जी डेंगकुई

zhongnanhai-नगरे विशेषाणि दुकानानि सन्ति, परन्तु अन्तः मूल्यानि बहिः सन्ति, परन्तु व्यञ्जनानां गुणवत्ता अधिका अस्ति, विविधता च अधिका अस्ति । परन्तु सर्वविधं उपभोगं प्राप्तुं धनस्य अपि आवश्यकता भवति । झोङ्गनान्हाई-नगरे बहवः नेतारः सन्ति, स्वाभाविकतया च प्रतिदिनं बहवः सभाः भवन्ति । यदि सभायाः समये भवतः मुखं शुष्कं भवति तर्हि भवतः जलं वा चायं वा पिबितुं अनिवार्यं भविष्यति । कालान्तरे चायस्य सेवनं पर्याप्तव्ययः भवति । १९५८ तमे वर्षे प्रधानमन्त्रिणा झोउ इत्यनेन नियमः निर्धारितः यत् -"समागमस्य समये केवलं क्वाथजलं निःशुल्कं प्रदत्तं भवति। यदि भवान् चायं इच्छति तर्हि भवान् स्वयमेव द्वौ सेण्ट् दातव्यः।"एकस्मिन् समागमे चेन् युन् अभ्यासात् चायं याचितवान्, परन्तु तस्य समीपे धनं नासीत्, अतः लज्जां परिहरितुं स्वसचिवस्य समीपं गत्वा २० सेण्ट् ऋणं ग्रहीतुं अभवत् चायस्य कृते सर्वाधिकं व्ययः अध्यक्षः माओ आसीत्, यः मासे ३० युआन्-अधिकं व्ययितवान् । धनस्य रक्षणार्थं सः प्रायः स्वस्य जुक्सियाङ्ग् पुस्तकालये सभाः आयोजयति स्म, स्वस्य चायेन सर्वेषां मनोरञ्जनं च निःशुल्कं करोति स्म ।

juxiang पुस्तकालय

पश्चात् यदा नेतारः निरीक्षणार्थं बहिः गतवन्तः तदा ते एतत् नियमं स्थानीयक्षेत्रे आनयन्ति स्म । केचन दिग्गजकार्यकर्तारः एतत् धनं व्ययितुं अनिच्छन्ति, तेषां कृते सभायाः पूर्वं परिचारकाय घोषयितुं भवति यत् क्वाथजलं परोक्ष्यति इति। चतुर्थराष्ट्रीयजनकाङ्ग्रेसस्य सज्जतायाः पूर्वसंध्यायां ली क्षियानियनः प्रायः सर्वैः सह समागमं करोति स्म । एकदा प्रातः एकवादनस्य अनन्तरं यावत् व्यस्तः आसीत् तदा ली क्षियानियनः किञ्चित् दुःखं अनुभवति स्म, अतः सः सर्वान् स्फूर्तिं प्राप्तुं काफीं पिबितुं आमन्त्रितवान् प्रत्येकं काफीकपस्य मूल्यं ४० सेण्ट् भवति, ३० जनानां कृते ली क्षियानियनस्य १२ युआन् मूल्यं भवति । सर्वेषां दुर्लभं विलासिता आसीत्, तेषां "विदेशीयव्यसनं" च अतिक्रान्तम् । झोङ्गनान्हाई-नगरे मुक्तहवा-चलच्चित्रेषु निःशुल्कं भवति, परन्तु लघु-सभाशाला-चलच्चित्रगृहे चलच्चित्रं द्रष्टुं धनं व्ययः भवति एव । लघु सभागारः प्रतिसप्ताहं एकं वा द्वौ वा चलच्चित्रं दर्शयिष्यति, टिकटस्य मूल्यं च २० सेण्ट् प्रतिखण्डं भवति यदि तस्याः रात्रौ द्वौ चलच्चित्रौ एकत्र प्रदर्शितौ स्तः तर्हि टिकटस्य मूल्यं ३० सेण्ट् भवति। अध्यक्षः माओ, प्रीमियर झोउ वा सामान्यकर्मचारिणः वा, सर्वे सचेतनतया टिकटं क्रीत्वा आसनानि गृहीतवन्तः ।

ली ज़ियानियन

zhongnanhai -नगरं गतानां जनानां मते : १."झोङ्गनान्हाई-नगरस्य वातावरणं तु अत्यन्तं उत्तमम् अस्ति, परन्तु बेइहाई-उद्यानात् भिन्नं नास्ति।"केवलं भेदः अस्ति यत् सर्वेषां व्यावसायिकश्रमविभागः भिन्नः भवति । झोंगनानहाई-नेतृणां पीढयः चिन्तने निमग्नाः सन्ति, अत्र स्वमेजस्थाने कार्यं कुर्वन्ति, देशस्य जनान् परिश्रमं कर्तुं च नेतवन्तः, येन नूतन-चीन-देशस्य प्रबल-विकासः, समृद्धिः, सामर्थ्यं च अभवत् |. ते साधारणप्रतीतेषु जीवनेषु असाधारणचमत्कारान् सृजन्ति। समयः उड्डीयते, समयः प्रगच्छति, सिन्हुआ द्वारे "जनसेवा" इति शब्दाः झोङ्गनान्हाई-नेतृणां हृदयेषु सर्वदा विद्यन्ते ।

सन्दर्भाः

"झोंगनानहाई-नगरे अतीतः : नेतारः वेतनं कटयितुं पहलं कृतवन्तः, लियू शाओकी-झू डे च जीवनव्ययः "कठिनः" आसीत्", आउटलुक् ओरिएंटल वीकली, जुलाई ६, २०१५;

"झोंगनानहाई इत्यस्मिन् राष्ट्रियनेतृणां सांस्कृतिकजीवनस्य प्रकाशनम्", ifeng.com, अप्रैल ३, २०१२;

यू जुण्डाओ, "लालदीवारे नेतारः", चीनसामाजिकविज्ञानप्रेसः, जूनमासस्य १, २०१३ ।