समाचारं

अमेरिकीसैन्येन २९ "सीवोल्फ्" वर्गस्य पनडुब्बीः निर्मातुं योजना कृता आसीत् यस्य एककमूल्यं ३ अर्ब अमेरिकीडॉलर् अधिकम् आसीत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूनव्यय-प्रभावशीलतायुक्तस्य "सीवॉल्फ्" वर्गस्य अत्यधिकप्रदर्शनेन अमेरिकादेशः "वर्जिनिया" वर्गस्य परमाणुपनडुब्ब्याः "सरलीकृतसंस्करणं" विकसितुं बाध्यः अभवत्

अमेरिकी-द्विमासिकपत्रिकायाः ​​"द नेशनल् इंटरेस्ट्" इत्यस्य जालपुटे सितम्बर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं "सीवोल्फ्" वर्गस्य पनडुब्बी द्रुतगतिः अस्ति, तस्याः चोरीकरणक्षमता च उत्कृष्टा अग्निशक्तिः च अस्ति, तथा च विवादितक्षेत्रेषु यथा पश्चिमप्रशान्तसागरः ।

"लॉस एन्जल्स" वर्गस्य द्रुत-आक्रमण-पनडुब्बीनां स्थाने "seawolf" वर्गस्य पनडुब्बीनां उपयोगः करणीयः । प्रारम्भे अमेरिकी-नौसेना दशवर्षेभ्यः अन्तः २९ सीवॉल्फ्-वर्गस्य पनडुब्बीनां निर्माणं कर्तुं योजनां कृतवती । परन्तु सीओल्फ्-वर्गस्य पनडुब्बीनां निर्माणं महत्त्वपूर्णं भवति, अन्येभ्यः महत्त्वपूर्णेभ्यः नौसेना-कार्यक्रमेभ्यः, यथा वर्जिनिया-वर्गस्य पनडुब्बीभ्यः संसाधनं विचलितुं शक्नोति पश्चात् क्रययोजना १२ जहाजानां कृते न्यूनीकृता । यथा यथा शीतयुद्धस्य समाप्तिः अभवत् तथा अमेरिकीसैन्यबजटस्य न्यूनता अभवत् तथा तथा अमेरिकी नौसेना अन्ततः केवलं त्रीणि सीवॉल्फ्-वर्गस्य पनडुब्बीः एव निर्मितवती ।

यदि अमेरिकी नौसेना मूलतः योजनानुसारं २९ सीवॉल्फ्-वर्गस्य पनडुब्बीः निर्मास्यति तर्हि किं भविष्यति ? अद्यतनस्य अमेरिकी-नौसेना रूस-सदृशेभ्यः देशेभ्यः धमकीनां निवारणाय अधिकतया सुसज्जिता अस्ति वा? अस्याः परिकल्पनायाः विश्लेषणं कृत्वा चिन्तयामः ।

१९९५ तमे वर्षे "सीवोल्फ्" वर्गस्य पनडुब्बीनिर्माणस्य योजना रद्दीकृता, केवलं "सीवल्फ्", "कनेक्टिकट्", "जिम्मी कार्टर्" च पनडुब्बीः एव सम्पन्नाः । एतानि त्रीणि "seawolf" वर्गस्य पनडुब्बयः अद्यत्वे अपि सेवायां सन्ति, अमेरिकीशस्त्रागारस्य महत्तमाः पनडुब्बयः च सन्ति ।

सीवोल्फ् वर्गस्य पनडुब्ब्याः क्षमता तस्य ३ अरब डॉलरस्य व्ययस्य योग्या अस्ति । अयं परमाणुशक्तियुक्तः अस्ति, ५० यावत् स्थलाक्रमणक्षेपणानि अथवा जहाजविरोधीक्षेपणानि वहितुं शक्नोति ।

अतः यदि अमेरिकी नौसेना २० तः अधिकानि "seawolf" वर्गस्य पनडुब्बीनिर्माणस्य योजनां निरन्तरं कार्यान्वितवती स्यात् तर्हि तस्याः शस्त्राणि उपकरणानि च उत्तमाः स्यात् वा? वक्तुं कठिनम् अस्ति। प्रथमं अन्येषां द्रुत-आक्रमण-पनडुब्बीनां (अस्मिन् सन्दर्भे लॉस एन्जल्स-वर्जिनिया-वर्गस्य पनडुब्बीनां) सापेक्षम् अस्य पनडुब्ब्याः लाभस्य तौलनं करणीयम् । "लॉस एन्जल्स" वर्गः "वर्जिनिया" वर्गस्य पनडुब्बयः च शक्तिशालिनः पनडुब्बयः सन्ति, ते द्रुतगतिना आक्रमणमिशनं सम्पन्नं कर्तुं पूर्णतया समर्थाः सन्ति ।

अद्यापि, seawolf एकः प्रभावशाली पनडुब्बी अस्ति - इयं लॉस एन्जल्स वर्गात् बृहत्तरं, द्रुततरं, शान्ततरं च अस्ति । अतः वयं कल्पयामः यत् अन्येषां पनडुब्बीनां अपेक्षया सीवोल्फ्-वर्गस्य पनडुब्बीनां महत्त्वपूर्णाः लाभाः सन्ति तथा च यदि नौसेना दर्जनशः सीओल्फ्-वर्गस्य पनडुब्बीनां क्रयणं कर्तुं प्रवर्तते तर्हि उत्तमतया सुसज्जिता भविष्यति इति

द्वितीयं, यथा यथा अमेरिकी-नौसेना अधिकानि seawolf-वर्गस्य पनडुब्बयः निर्मान्ति तथा तथा अस्माभिः चिन्तनीयं यत् तानि संसाधनानि कुतः आगमिष्यन्ति | यद्यपि अमेरिकीसैन्यसम्पदः विशालाः सन्ति तथापि ते अद्यापि सीमिताः सन्ति यत् नौसेना "seawolf" वर्गस्य पनडुब्बीषु व्यययति प्रत्येकं डॉलरं अन्येषु परियोजनासु व्ययम् गृह्णाति, यथा f-35c युद्धविमानाः ये विमानवाहकेषु स्थापयितुं शक्यन्ते, " zumwalt" -वर्गस्य विध्वंसकाः अथवा "ford"-वर्गस्य विमानवाहकाः ।

कुञ्जी अस्ति यत् अन्येषां द्रुत-आक्रमण-पनडुब्बीनां कृते एक-एकस्य कृते seawolf-वर्गस्य पनडुब्बीनां कृते अदला-बदली इव सरलं न भविष्यति, परन्तु नौसेनायाः बेडानां बहु बृहत्तरं पुनर्विन्यासस्य आवश्यकता भविष्यति एतादृशं पुनर्विन्यासं कीदृशं भविष्यति इति वक्तुं कठिनं, परन्तु समग्रतया सम्भवतः अमेरिकादेशं स्वसीमातः परं धमकीनां निवारणाय असुसज्जितं त्यक्ष्यति-पनडुब्बी-बेडाः सुदृढाः सन्ति वा इति न कृत्वा।

अधुना, एकं सरलं परिदृश्यं विचारयामः यस्मिन् संयुक्तराज्यसंस्था लॉस एन्जल्स-वर्गस्य पनडुब्बीः एक-एक-आधारेण सीवोल्फ-वर्गस्य पनडुब्बीनां पक्षे चरणबद्धरूपेण समाप्तं करोति, परन्तु नौसेनायाः बेडानां बृहत्तरस्य पुनर्विन्यासस्य आवश्यकतां विना। किं एतत् उन्नयनं अमेरिकीसैन्यस्य रूस इत्यादिभिः देशैः सह व्यवहारे साहाय्यं करिष्यति ?

प्रथमं रूसदेशस्य विषये वदामः । युक्रेनदेशस्य कच्चे रक्षायाः सम्मुखीभूय रूसीसेनायाः आक्रमणं किञ्चित् अशक्तं इव आसीत् । रूसी नौसेना अपि प्रभावं कर्तुं असफलम् अभवत्, यद्यपि युद्धं प्रायः स्थलाधारितम् आसीत् । एकविंशतिशतके दुर्घटनाप्रवणाः रूसीपनडुब्बीः दृष्ट्वा एतत् आश्चर्यं नास्ति । अतः रूसी-नौसेनायाः सह स्पर्धां कर्तुं अमेरिका-देशस्य द्रुत-आक्रमण-पनडुब्बीनां उन्नयनस्य बहु आवश्यकता न भवेत् । सम्प्रति अमेरिकी-नौसेनायाः विन्यासः रूसी-नौसेनायाः अपेक्षया महत्त्वपूर्णतया अधिकः अस्ति ।