समाचारं

२०२४ तमे वर्षे नूतनस्य स्थूलप्रतिमानस्य अन्तर्गतं बाण्ड्-बाजार-निवेश-दृष्टिकोणस्य प्रतिवेदनम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् [2024 तमे वर्षे नवीन-मैक्रो-प्रतिमानस्य अन्तर्गतं बन्धक-बाजार-निवेश-दृष्टिकोण-प्रतिवेदनम्] निर्मितं प्रतिवेदनम् अस्ति: शाङ्घाई-वित्त-विकास-प्रयोगशाला & वानबाई-निवेशः |

अस्मिन् वर्षे प्रथमार्धस्य समीक्षां कृत्वा समग्ररूपेण घरेलुपूञ्जीबाजारः "स्थिरता + जोखिमविमुखता" निवेशशैलीं निरन्तरं कृतवान् । बाण्ड्-सदृशाः सम्पत्तिः च निवेशकानां अनुकूलाः सन्ति, सर्वकारीय-बाण्ड्-उपजः नूतन-निम्न-स्तरं निरन्तरं प्राप्नोति, वसन्त-महोत्सवस्य अनन्तरं संक्षिप्त-पुनरुत्थानस्य अनन्तरं पुनः शेयर-बजारः दुर्बलतां प्राप्तवान् विदेशेषु विपण्येषु "महङ्गानि + टकराव + प्रौद्योगिकीप्रगतिः" इति सम्पत्तिप्रदर्शनस्य मुख्यरेखा अद्यापि स्पष्टा अस्ति । यद्यपि द्वितीयत्रिमासे महङ्गानि आँकडा मन्दतां प्राप्तवन्तः तथापि फेडरल् रिजर्व-अधिकारिणां हॉकी-वृत्तिः अद्यापि विपण्यस्य शिथिलीकरण-अपेक्षासु किञ्चित् संयमं कृतवान्, अमेरिकी-डॉलर-सूचकाङ्कः च उच्चः, उतार-चढावः च अभवत् कोविड-१९ महामारीयाः अनन्तरं अन्तर्राष्ट्रीयव्यवस्थायाः पुनर्निर्माणं, राष्ट्रियसंरक्षणवादीनां भावनानां उदयः, क्षेत्रीय-आर्थिक-सुरक्षा-प्रतिस्पर्धायाः तीव्रता च वैश्विक-औद्योगिक-शृङ्खलायां आपूर्ति-प्रभावं कृतवान्, येन स्वर्ण-रूपेण धनस्य त्वरितप्रवाहः अभवत् तथा "जोखिमविमुखतागुणाः + आपूर्तिलचीलता" सम्पत्तियुक्ताः अन्यसुरक्षाउत्पादाः। तस्मिन् एव काले कृत्रिमबुद्धेः तीव्रविकासेन वैश्विकउत्पादकतायां प्रौद्योगिकीक्रान्तिः अपि नूतनः दौरः आगतवान् यद्यपि जोखिममुक्तव्याजदरः अद्यापि अधिकः अस्ति तथापि अमेरिकीशेयरबाजारे प्रौद्योगिकीविशालकायः सशक्तलाभेन महत्त्वपूर्णं लाभं प्राप्तवान् अपेक्षाः ।

द्वितीयत्रिमासिकात् आरभ्य वैश्विक-आर्थिक-वृद्धेः पुनः मन्दतायाः लक्षणं दृश्यते, अमेरिकी-आर्थिक-दृष्टिकोणः च वैश्विक-विपण्ये अग्रणी-भूमिकां निर्वहति अपेक्षा अस्ति यत् उच्चव्याजदराणि आर्थिकवृद्धिं निरन्तरं दमनं करिष्यन्ति, राजकोषीयसमर्थनं दुर्बलं भविष्यति, अतिरिक्तबचना क्रमेण क्षीणा भविष्यति, येन अमेरिकी अर्थव्यवस्था अधोगतिचक्रं प्रति धकेलितुं शक्नोति। यद्यपि आर्थिकचक्रं परिवर्तमानं भवति तथापि विभिन्नैः सम्पत्तिभिः जोखिमानां मूल्यनिर्धारणं अपर्याप्तं भवति, यत् उच्चव्याजदरवातावरणे विपण्यस्य दुर्बलतां महत्त्वपूर्णतया न्यूनीकरोति अमेरिकी-समूहानां वर्तमान-जोखिम-प्रीमियम-स्तरः न्यूनः अस्ति, यत् प्रतिबिम्बयति यत् अमेरिकी-समूहानां मूल्याङ्कनं तुल्यकालिकरूपेण अधिकं भवति, अत्यधिकं आशावादीनां अपेक्षां च गृह्णाति यथा यथा फेडरल रिजर्वस्य व्याजदरकटनचक्रं समीपं गच्छति तथा तथा वर्षस्य प्रथमार्धे वस्तुबाजारस्य प्रदर्शनं पूंजीभिः भावनाभिः च बहुधा प्रभावितं जातम् अत्यधिकवैश्विक आर्थिकपुनर्प्राप्तिप्रत्याशान् गृहीत्वा मूल्याङ्कनं तुल्यकालिकरूपेण उच्चस्तरस्य भवति। एकदा वर्षस्य उत्तरार्धे विदेशेषु आर्थिकचक्रस्य न्यूनता अभवत् तदा अमेरिकीऋणस्य कृते लाभप्रदं भवितुम् अर्हति, परन्तु वस्तुषु, स्टॉकेषु च समायोजनस्य जोखिमं अपि वर्धयिष्यति