समाचारं

किं तया बीबीए-सङ्घस्य द्रोहः कृतः ? प्रायः ४.९ मीटर् व्यासस्य विलासिनीकारस्य मूल्यं ३३०,००० आरएमबीतः १८०,००० आरएमबी अधिकं यावत् न्यूनीकृतम्, तस्य ईंधनस्य उपभोगः ७.६ सेकेण्ड् मध्ये ६एल अतिक्रान्तवान् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं बीएमडब्ल्यू इत्यनेन मूल्ययुद्धात् निवृत्तं भविष्यति इति घोषितम्, तथा च केषाञ्चन लोकप्रियमाडलानाम् टर्मिनल्-छूटः न्यूनीकृतः इति अफवाः आसन् यत् मर्सिडीज-बेन्ज्, ऑडी च अपि तस्य अनुसरणं कृतवन्तः out in july, bmw's sales dropped sharply month-on-month, and the sales of the three companies were even surpassed by li auto , घरेलुबाजारेण bbas मूल्ययुद्धस्य पृष्ठभूमितः, यदि ब्राण्ड् इव मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी च प्रवृत्तिं प्रतिकारयितुं मूल्यानि वर्धयितुं साहसं कुर्वन्ति, विक्रयः न्यूनीभवति। अतः वयं दृष्टवन्तः यत् "अफवाः" पारितस्य अनन्तरं प्रथमस्तरीयविलासिताब्राण्ड्-समूहानां केषाञ्चन मॉडल्-मूल्यानां मूल्येषु अतीव स्पष्टं छूटं दृश्यते, यथा मर्सिडीज-बेन्ज्-सी-वर्गः

मर्सिडीज-बेन्ज-सी-वर्गः प्रथमस्तरीयविलासिता-ब्राण्ड्-मध्ये सर्वोत्तम-विक्रयित-मध्यम-आकार-सेडान्-वाहनेषु अन्यतमः इति वक्तव्यः, तथा च अनेकेषां मित्राणां कृते प्रथमः विकल्पः अपि अस्ति ये मर्सिडीज-बेन्ज-सेडान्-वाहनानि रोचन्ते the manufacturer’s guide price 4882mm दीर्घतायाः अस्य मध्यम-आकारस्य सेडान् कृते 334,800-380,600 युआन् अस्ति द्वितीय-स्तरीय-विलासिता-ब्राण्ड्-माडलस्य तथा समान-स्तरस्य घरेलु-नवीन-ऊर्जा-वाहन-उत्पादानाम् तुलने, एतत् मूल्यं अत्यन्तं आत्मविश्वासयुक्तम् इति वक्तुं शक्यते तथापि, भयंकरबाजारप्रतिस्पर्धायां मर्सिडीज-बेन्ज-सी-वर्गस्य टर्मिनल्-छूटाः अपि अतीव विशालाः सन्ति कार-पोर्टल्-जालस्थलेन वयं पश्यामः यत् अस्य कारस्य प्रवेश-स्तरीय-माडलस्य उद्धरणं १८०,००० युआन्-अधिकं भवति तथा च less than 190,000 yuan this is एतावत् आश्चर्यजनकम् आसीत्, मया चिन्तितम् यत् एतत् ए-स्तरीयं उद्धरणम् अस्ति!

अहं स्मरामि यत् पूर्वं कस्मिंश्चित् वाहनप्रदर्शने एकः व्यक्तिः यः मीडियातः इति दावान् करोति स्म सः मर्सिडीज-बेन्ज-क्लबस्य अदयालुः इति ताडितवान् यत् ३,००,००० युआन्-अधिकं मूल्यस्य कारः १.५t इञ्जिनस्य उपयोगं करोति, सः च तस्य विषये वदति स्म मर्सिडीज-बेन्ज् सी-वर्गः । वर्तमान मर्सिडीज-बेन्ज सी-क्लास् सर्वेषु 1.5t टर्बोचार्जड् इञ्जिन + 48v माइल्ड हाइब्रिड् इत्यस्य उपयोगः भवति, यस्य मेलनं 9-स्पीड् मैनुअल् ट्रांसमिशन् इत्यनेन सह अस्ति यत् वास्तवतः अदयालुः अस्ति यत् 1.5t इञ्जिनं उच्चैः न्यूनशक्तिषु च विभक्तम् अस्ति! केवलं एकं प्रवेशस्तरीयं मॉडलं न्यूनशक्तियुक्तेन १.५t इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमं अश्वशक्तिः १७०ps, शिखरटोर्क् २५०n·m, १०० किलोमीटर् तः ९.२ सेकेण्ड् त्वरणसमयः, wltc व्यापकः ईंधनस्य उपभोगः ६.३५ च अस्ति ल.

शेषमाडलाः सर्वे उच्चशक्तियुक्ताः इञ्जिनाः सन्ति, तथा च केचन मॉडलाः 4matic चतुःचक्रचालकप्रणाल्याः अपि सुसज्जिताः सन्ति अस्य इञ्जिनस्य अधिकतमं अश्वशक्तिः 204ps, शिखरटोर्क् 300n·m, त्वरणसमयः च 7.6 सेकण्ड् अस्ति तथा च क्रमशः ७.८ सेकेण्ड् चतुःचक्रचालकस्य मॉडलः किञ्चित् मन्दतरः अस्ति wltc व्यापकः ईंधनस्य उपभोगः इदं ६.४५-६.७५l अस्ति, तथा च चतुर्चक्रचालकस्य ईंधनस्य उपभोगः किञ्चित् अधिकः अस्ति । निम्नतमं मॉडलं विहाय अन्येषां मॉडलानां त्वरणक्षमता, ईंधनस्य उपभोगप्रदर्शनं च अद्यापि अतीव उत्तमम् इति वक्तुं शक्यते

मर्सिडीज-बेन्ज सी-क्लासस्य स्वरूपं वर्षेषु बहु परिवर्तनं न जातम्, परन्तु वर्तमानस्य मॉडलस्य अग्रमुखस्य आकारः तावत् प्रबलः नास्ति, तथा च तुल्यकालिकरूपेण अधिकं तटस्थः अस्ति वायुसेवनजालं विशालं नास्ति, मर्सिडीज-बेन्ज्-चिह्नं केन्द्रजालपुटे निहितं भवति, उभयतः प्रकाशसमूहानां विशेषाकारः नास्ति पार्श्वपुच्छं च न वक्तव्यं, येषु स्पष्टविशेषता नास्ति, परन्तु मया वक्तव्यं यत् एषा वंशानुगतकुटुम्बशैली अद्यापि बहुभिः मित्रैः ज्ञातुं शक्यते

मर्सिडीज-बेन्ज्-इत्यस्य विलासपूर्णं आन्तरिकं निर्मातुं उत्तमः उपायः अस्ति, यत् मूलतः सर्वैः स्वीकृतम् अस्ति । वर्तमान c-class एकं निलम्बित lcd यन्त्रं उपयुज्यते तथा च एकेन ऊर्ध्वाधर-केन्द्रीय-नियन्त्रण-पर्दे सुसज्जितम् अस्ति, यस्य प्रदर्शन-प्रभावः अतीव उत्तमः अस्ति, तस्मिन् एव काले, एकं पियानो-रङ्ग-पटलम् अपि कार-मध्ये प्रवर्तते अभिज्ञानयोग्यः ।

मर्सिडीज-बेन्ज सी-क्लास् अग्रे पृष्ठे च बहु-लिङ्क् स्वतन्त्र-निलम्बनेन सुसज्जितम् अस्ति यत् सम्पादकेन चालितानां विलासिता-ब्राण्ड्-मध्यम-आकारस्य कारानाम् आरामस्य प्रदर्शनस्य दृष्ट्या सर्वोत्तमेषु अन्यतमम् अस्ति इदं कारं मृदु आरामदायकं च अस्ति, ध्वनिरोधकं शोरनिवृत्तिस्तरं च, चेसिस् कंपन-छनन-प्रभावः च सर्वे अत्यन्तं उत्तमाः सन्ति । अपि च, एतत् कारं चालयितुं अतीव द्रुतगतिः अपि अस्ति ।

अन्तिमः विषयः विन्यासः अस्ति यत् सर्वाणि मर्सिडीज-बेन्ज-सी-वर्गाः श्रृङ्खलाः अग्रे मध्य-एयरबैग, पूर्ण-गति-अनुकूली-क्रूज, लेन-पालनम्, सक्रिय-ब्रेकिंग्, अग्रे टकराव-चेतावनी इत्यादिभिः कार्यैः सह मानकरूपेण आगच्छन्ति, तथा च अत्यन्तं उत्तमं प्रदर्शनं कुर्वन्ति सक्रियस्य निष्क्रियस्य च सुरक्षायाः पदाः।

अन्येषां विन्यासानां दृष्ट्या अयं कारः कीलेस् स्टार्ट्, अनुकूली उच्च-निम्न-बीम-हेडलाइट्स्, इलेक्ट्रिक् सनरूफ्, स्वर-परिचय-नियन्त्रणं, 4g-जाल-संयोजनं, चर्म-स्टीयरिंग्-चक्रं, मोबाईल-फोन-एपीपी-दूर-नियन्त्रणं, मोबाईल-फोन-वायरलेस्-चार्जिंग्, मुख्य-यात्री च इत्यनेन सुसज्जितम् अस्ति आसनस्य विद्युत् समायोजनं, ६४ रङ्गिणः परिवेशप्रकाशः, बर्लिनध्वनिश्रव्यः (वैकल्पिकः) इत्यादयः विन्यासाः च ।

सर्वेषु सर्वेषु, यदा घरेलु-वाहन-विपण्यं क्रेतुः विपण्यं भवति तथा च घरेलु-नवीन-ऊर्जा-वाहनानि प्रबलतया वर्धन्ते, मूल्यानि च वर्धन्ते, तदा संयुक्त-उद्यम-ब्राण्ड्-विलासिता-ब्राण्ड्-मध्ये वस्तुतः बहवः कार्ड्-पत्राणि न अवशिष्टानि सन्ति, अथवा अन्येषु शब्देषु मूल्य-कटाहः भवितुम् अर्हति | केवलं अवशिष्टाः, यथा मर्सिडीज-बेन्ज-सी-वर्गः इत्यादीनां मॉडल्-इत्यस्य मूल्ये अधुना महती न्यूनता अस्ति, यत् तर्कसंगततां प्रति प्रत्यागच्छति इति विपण्यं इति गणयितुं शक्यते