समाचारं

प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां, संयुक्त-शेयर-बैङ्कानां च शुद्धव्याजमार्जिनं सर्वेषां वर्षस्य प्रथमार्धे संकुचितं जातम्, वर्षस्य उत्तरार्धे अपि तेषां दबावस्य सामना भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य नवीनतमेन प्रकटितेन अर्धवार्षिकप्रतिवेदनेन ज्ञायते यत् व्याजदरप्रसारं कथं स्थिरं कर्तव्यम् इति अद्यापि प्रत्येकस्य बैंकस्य समक्षं समस्या अस्ति।
अस्मिन् वर्षे प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां नव ए-शेयरसूचीकृतानां राष्ट्रियसंयुक्त-स्टॉक-बैङ्कानां च शुद्धव्याजमार्जिनं सामूहिकरूपेण संकुचितं जातम्, द्वितीयत्रिमासे केषाञ्चन बङ्कानां शुद्धव्याजमार्जिनेषु क्रमेण सुधारः अभवत्
अस्मिन् वर्षे जुलैमासे १ वर्षस्य ५ वर्षाणां च ततः अधिकस्य एलपीआर इत्यस्य अन्यस्य अधोगतिसमायोजनस्य सामना कृत्वा प्रथमार्धपरिणामसमागमे बहवः बङ्काः अवदन् यत् निक्षेपव्याजदरेषु न्यूनतायाः सह मूलतः प्रभावं प्रतिपूर्तिं कर्तुं शक्नुवन्ति। वर्षस्य उत्तरार्धे प्रवृत्तिं पश्यन् अनेकेषां बङ्कानां प्रबन्धनेन उक्तं यत् व्याजमार्जिनम् अद्यापि दबावेन वर्तते, परन्तु सीमान्तसुधारस्य विषये अपि विश्वासः प्रकटितः।
द्वितीयत्रिमासे अनेकेषां बङ्कानां व्याजप्रसारणं त्रैमासिकं त्रैमासिकं सुधरितम्
यद्यपि जूनमासस्य अन्ते प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां शुद्धव्याजमार्जिनं सामान्यतया गतवर्षस्य अन्ते अपेक्षया न्यूनं आसीत् तथापि एकस्य त्रैमासिकदृष्ट्या चीनस्य कृषिबैङ्कः संचारबैङ्कः च त्रैमासिकरूपेण त्रैमासिकरूपेण सुधारं प्राप्तवन्तौ द्वितीयत्रिमासे प्रथमत्रिमासे क्रमशः १बीपी, २बीपी च वृद्धिः अभवत्, यदा तु बैंक आफ् चाइना प्रथमत्रिमासे अपरिवर्तितः अभवत् ।
चीनस्य डाकबचतबैङ्कस्य प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु सर्वाधिकं शुद्धव्याजमार्जिनं वर्तते, तदनन्तरं चीननिर्माणबैङ्कस्य शुद्धव्याजमार्जिनस्य समानरूपेण मेलनं भवति।
विगतवर्षे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शुद्धव्याजमार्जिनेषु परिवर्तनं आँकडास्रोतः : पवनम्;
चीनस्य कृषिबैङ्कस्य अध्यक्षः वाङ्ग झीहेङ्गः बैंकस्य प्रथमार्धस्य परिणामसभायां अवदत् यत् अस्मिन् वर्षे आरम्भात् स्थूलनीतीनां मार्गदर्शनेन नीतिव्याजदराणि एलपीआर च न्यूनीकृतानि, तथा च बाजारव्याजदरकेन्द्रं यथा न्यूनं भवति a whole. चीनस्य कृषिबैङ्कस्य वर्षस्य प्रथमार्धे शुद्धव्याजमार्जिनं १.४५% आसीत्, प्रथमत्रिमासे १बीपी इत्यस्य वृद्धिः, शुद्धव्याजमार्जिनं च प्रारम्भे स्थिरं कृत्वा पुनः प्राप्तम्
वर्षस्य प्रथमार्धे बैंक् आफ् कम्युनिकेशन्स् इत्यस्य शुद्धव्याजमार्जिनं १.२९% आसीत्, यत् पूर्ववर्षस्य अन्ते १बीपी इत्यस्य वृद्धिः अभवत् द्वितीयत्रिमासे एकत्रिमासिकव्याजमार्जिनं १.३०% आसीत्, यत् ३बीपी इत्यस्य वृद्धिः अस्ति पूर्वत्रिमासिकम् । तस्य प्रतिक्रियारूपेण बैंक आफ् कम्युनिकेशन्स् इत्यस्य उपाध्यक्षः झोउ वान्फु इत्यनेन कार्यप्रदर्शनसभायां उक्तं यत् एतत् यतोहि व्याज-उपार्जित-सम्पत्त्याः प्रतिफलस्य दरः, देयता-व्यय-अनुपातः च मासे मासे न्यूनः अभवत्, परन्तु क्षयः अभवत् दायित्वपक्षः अधिकः आसीत् । पूर्णवर्षस्य दृष्ट्या bocom इत्यस्य लक्ष्यं मूलतः स्थिरं शुद्धव्याजमार्जिनं निर्वाहयितुम् अस्ति तथा च तस्य सुधारार्थं प्रयत्नः करणीयः।
संयुक्त-स्टॉक-बैङ्कानां शुद्धव्याज-मार्जिनेषु अपि गतवर्षस्य अन्ते तुलने प्रथमार्धे न्यूनता अभवत् एकत्रिमासे दृष्ट्वा चीन-सिटिक-बैङ्कस्य शुद्धव्याज-मार्जिनेषु प्रथमत्रिमासे ७ आधार-बिन्दुभिः वृद्धिः अभवत्, तथा च शङ्घाई-पुडोङ्ग-विकास-बैङ्कस्य मूलकम्पन्योः शुद्धव्याजमार्जिनं प्रथमत्रिमासे २ आधारबिन्दुभिः वर्धितम्।
विगतवर्षे ए-शेयरसूचीकृतसंयुक्त-स्टॉकबैङ्कानां शुद्धव्याजमार्जिनस्य परिवर्तनं आँकडास्रोतः : पवनः
ए-शेयर-सूचीकृतेषु नव-संयुक्त-शेयर-बैङ्केषु वर्षस्य प्रथमार्धे चीन-मर्चेन्ट्स्-बैङ्कस्य (२%) सर्वाधिकं शुद्धव्याज-मार्जिनं प्राप्तवान्, तदनन्तरं पिंग-एन्-बैङ्कस्य (१.९६%) निकटतया अभवत्
"शुद्धव्याजमार्जिनः एकः विषयः अस्ति यस्य विषये विगतकेषु वर्षेषु प्रदर्शनविनिमयसमागमेषु प्रतिवारं चर्चा कृता अस्ति। अस्माकं निष्कर्षः प्रत्येकं समये अस्ति यत् एतत् दबावेन निरन्तरं वर्तते, अस्मिन् वर्षे अपि वयम् एतादृशस्य वातावरणस्य सामनां कुर्मः - द शुद्धव्याजमार्जिनम् अद्यापि दबावे अस्ति।" चीनव्यापारिबैङ्कस्य उपाध्यक्षः पेङ्ग जियावेन् प्रदर्शनसभायां स्वीकृतवान् यत् द्वितीयत्रिमासे शुद्धव्याजमार्जिनस्य वर्षे वर्षे न्यूनता प्रथमत्रिमासे अपेक्षया संकीर्णा आसीत्, परन्तु समग्रतया शुद्धव्याजमार्जिनम् अद्यापि न्यूनम् अस्ति । वर्षे वर्षे अस्य वर्षस्य प्रथमार्धे शुद्धव्याजमार्जिनं गतवर्षस्य समानकालस्य तुलने २३ आधारबिन्दुभिः न्यूनीकृतम्, यत् 27 आधारबिन्दुभिः वर्षे वर्षे न्यूनतायाः अपेक्षया संकीर्णम् आसीत् प्रथमत्रिमासे, परन्तु तदपि अधिकं दबावं प्रतिबिम्बयति स्म।
अनेके बैंकप्रबन्धकाः उक्तवन्तः यत् वर्षस्य उत्तरार्धे शुद्धव्याजमार्जिनस्य किञ्चित् सुधारः अपेक्षितः अस्ति ।
सूचीकृतबैङ्कानां प्रबन्धनेन अपि वर्षस्य उत्तरार्धे व्याजप्रसारस्य प्रवृत्तेः विषये नवीनतमं निर्णयं दत्तम्।
जुलैमासे नीतिव्याजदरं एलपीआर च न्यूनीकृतम् तदनन्तरं प्रमुखबैङ्काः स्वस्य निक्षेपव्याजदराणि न्यूनीकृतवन्तः यत् मूलतः एतौ प्रभावं प्रतिपूर्तिं कर्तुं शक्नुवन्ति तथा च शुद्धव्याजमार्जिनस्य स्तरं स्थिरीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
चीननिर्माणबैङ्कस्य अध्यक्षः झाङ्ग यी इत्यनेन २०२४ तमे वर्षे बैंकस्य अन्तरिमपरिणामसम्मेलने उक्तं यत् जुलैमासे एकवर्षीयस्य पञ्चवर्षस्य च एलपीआरस्य क्रमशः १० आधारबिन्दुना न्यूनता अभवत् तस्मिन् एव काले प्रमुखबैङ्कैः स्वस्य निक्षेपव्याजं न्यूनीकृतम् दराः अस्माभिः गणनाः कृताः।
औद्योगिकबैङ्कस्य योजनावित्तविभागस्य महाप्रबन्धकः लिन् शु इत्यनेन उक्तं यत् जुलाईमासे एलपीआरस्य न्यूनतायाः प्रभावः औद्योगिकबैङ्कस्य शुद्धव्याजमार्जिनस्य उपरि वर्षस्य उत्तरार्धे प्रायः १ आधारबिन्दुः भविष्यति तथा च व्याजस्य उपरि प्रभावः भविष्यति आयः प्रायः ५० कोटि युआन् भवति; सामान्यतया औद्योगिकबैङ्कस्य अनन्तरं सम्पत्तिपक्षीयं उपजं अधिकं दबावेन भविष्यति । एकत्र गृहीत्वा औद्योगिकबैङ्कस्य शुद्धव्याजमार्जिनं वर्षस्य उत्तरार्धे अद्यापि संकीर्णं भविष्यति, परन्तु पूर्णवर्षस्य पूर्वानुमानं वर्षस्य आरम्भे निर्धारितबजटलक्ष्यात् उत्तमं भविष्यति।
अनेकानाम् प्रमुखबैङ्कानां प्रबन्धनेन अपि वर्षस्य उत्तरार्धे शुद्धव्याजमार्जिनस्य सीमान्तसुधारस्य विषये स्वस्य कार्यप्रदर्शनसमागमेषु विश्वासः प्रकटितः।
वाङ्ग झीहेङ्ग् इत्यनेन उक्तं यत् अग्रिमे चरणे व्याजदरप्रसारस्य प्रवृत्तिः सामान्यतया स्थिरः एव भविष्यति, अपि च अधिकं सीमान्तसुधारं प्राप्तुं प्रयत्नाः क्रियन्ते।
सः दर्शितवान् यत् वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं व्यापकसामाजिकवित्तपोषणव्ययस्य स्थिरतां क्षयञ्च प्रवर्धयितुं च अद्यापि ऋणव्याजदरेषु अधोगतिदबावः अस्ति यः बन्धकबाजारव्याजदराणां समग्रनिम्नस्तरस्य उपरि आरोपितः अस्ति, सम्पत्तिः -पक्षस्य व्याजदराणि अद्यापि दबावे भविष्यन्ति। ऋणपरिमाणे उचितवृद्धिं प्राप्तुं संरचनायाः गुणवत्तायाः च निरन्तरं अनुकूलनं कर्तुं वयं प्रयत्नशीलाः भविष्यामः। देयतापक्षे, नीतिदृष्ट्या, जुलैमासे निक्षेपव्याजदराणां न्यूनीकरणेन सह, निक्षेपव्याजदराणां कृते बाजाराधारितसमायोजनतन्त्रस्य प्रभावशीलता निरन्तरं मुक्तः भविष्यति फेडरल रिजर्वस्य बहुविधव्याजदरवृद्धेः निरन्तरप्रभावः विदेशीयमुद्रादायित्वव्याजदरेषु वृद्धिः मूलतः समाप्तः अस्ति, तथा च देयताव्ययस्य दबावः निरन्तरं वर्धते। प्रबन्धनस्य दृष्ट्या वयं देयताव्ययस्य नियन्त्रणं अधिकं सुदृढं करिष्यामः, मूलभूतसेवाक्षमतासु सुधारं करिष्यामः, देयतानां गुणवत्तायां निरन्तरं सुधारं करिष्यामः च निक्षेपव्याजभुगतानव्ययस्य सुधारस्य किञ्चित् स्थानं वर्तते।
चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्गः अवदत् यत् - "समग्रतया अहं न्याययामि यत् चीनव्यापारिबैङ्कस्य शुद्धव्याजमार्जिनं मार्जिने सुधरति, त्रैमासिकं त्रैमासिकं उत्तमं भवति, क्रमेण च तलभागे स्थिरं भवति, तथापि विपण्यनेतृत्वं निर्वाहयति भविष्यम्” इति ।
चीनव्यापारिबैङ्कस्य उपाध्यक्षः पेङ्ग जियावेन् इत्यनेन दर्शितं यत् शुद्धव्याजमार्जिनस्य अधः गमनस्य दबावः अद्यापि वर्तते, परन्तु मार्जिने न्यूनीकरिष्यते। अस्मिन् वर्षे एषा प्रवृत्तिः अस्ति। तस्मिन् एव काले आगामिवर्षे शुद्धव्याजमार्जिनं क्रमेण स्थिरं भवितुम् अर्हति, बशर्ते यत् बाह्यस्थितौ महत्त्वपूर्णः परिवर्तनः न भवति तथा च वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य उपरि महत्त्वपूर्णप्रभावं जनयन्तः नीतयः न प्रवर्तन्ते।
डाकबचतबैङ्कस्य उपाध्यक्षः जू ज़्यूमिङ्ग् इत्यनेन अन्तरिमपरिणामसम्मेलने उक्तं यत् अग्रिमे चरणे अद्यापि बैंकव्याजमार्जिनस्य दबावः भविष्यति, परन्तु अधः गमनस्य मन्दता निरन्तरं भविष्यति इति अपेक्षा अस्ति। सः अवदत् यत् वाणिज्यिकबैङ्कानां लाभवृद्धिं निर्वाहयितुम्, पूंजीपुनर्पूरणं, जोखिमकवरेजं च प्राप्तुं तुल्यकालिकरूपेण उचितव्याजमार्जिनस्थानस्य आवश्यकता वर्तते, यत् वास्तविक अर्थव्यवस्थायाः दीर्घकालीनस्थायिविकासाय च बङ्कस्य सेवायाः सह सम्बद्धम् अस्ति, वित्तीयस्थिरतायाः च सह सम्बद्धम् अस्ति।
चीन-सिटिक-बैङ्कस्य अध्यक्षः लियू चेङ्गः परिणामसम्मेलने अवदत् यत्, "व्याज-प्रसारः बैंक-सञ्चालनस्य प्रबन्धनस्य च 'जीवनरेखा' अस्ति यत् यदि वयं वर्तमानसमग्र-आर्थिक-स्थितिं, नीति-अभिमुखीकरणं, व्याज-दर-परिवर्तनं च पश्यामः तर्हि तत् वक्तव्यं यत् व्याजप्रसारः अद्यापि संकुचितः भवति एतादृशेषु परिस्थितौ व्याजदरप्रसारं कथं स्थिरं कर्तव्यम् इति प्रत्येकस्य बैंकस्य कृते महती आव्हानं वर्तते यत् अस्माकं ब्यान्क् स्वस्य व्याजदरं निरन्तरं समेकयितुं स्वस्य व्यावसायिकक्षमतासुधारं कर्तुं स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं च करिष्यति लाभं लभते तथा उद्योगे अग्रणीस्तरं निर्वाहयति "।
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया