समाचारं

चोङ्गकिंग् स्टॉक एक्सचेंज ग्रुप् इत्यनेन फेङ्गडु काउण्टी इत्यनेन सह नगरीयजनसंसाधनव्यापारकेन्द्रस्य फेङ्गडुशाखायाः संयुक्तरूपेण निर्माणार्थं अनुबन्धः कृतः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकसंसाधनव्यापारमञ्चानां एकीकरणं साझेदारीञ्च गभीरं कर्तुं राष्ट्रियनिर्णयनिर्माणनियोजनं अधिकं कार्यान्वितुं तथा च नगरे एकीकृतं, मानकीकृतं, कुशलं च सार्वजनिकसंसाधनव्यापारमञ्चव्यवस्थां निर्मातुं ३ सितम्बरदिनाङ्के चोङ्गकिंग-स्टॉक-एक्सचेंजसमूहः फेङ्गडु च काउण्टी जनसर्वकारेण सहकार्यसम्झौते हस्ताक्षरं कृतम्, तदनुसारं "सह-निर्माणस्य, सह-शासनस्य, साझेदारी च" सिद्धान्ते, अस्माभिः संयुक्तरूपेण चोङ्गकिंग-सार्वजनिकसंसाधनव्यापारकेन्द्रस्य फेङ्गडु-शाखायाः स्थापना कृता, यत् तेषां संचालनं सेवाकार्यं च कर्तुं शक्नोति फेंगडु काउण्टी सार्वजनिक संसाधन व्यापार मञ्च।
▲हस्ताक्षर साइट। फोटो चोङ्गकिंग स्टॉक एक्सचेंज ग्रुप् इत्यस्य सौजन्येन
सम्झौतेनुसारं शाखाकेन्द्रं पूर्णतया अभियांत्रिकीनिर्माणपरियोजनानां कार्यभारं करिष्यति, येषां निविदाकरणं फेङ्गडुमण्डले कानूनानुसारं करणीयम्, तथैव १० लक्षतः ४० लक्षं युआनपर्यन्तं कोटातः न्यूनानि अभियांत्रिकीनिर्माणपरियोजनानि, सर्वाणि सर्वकारीयक्रयणपरियोजनानि, राज्यं च -500,000 युआन वा अधिकस्य धनस्य एकैकस्य उपयोगेन सह स्वामित्वयुक्ताः उद्यमाः मालस्य सेवाक्रयणपरियोजनानि, राज्यस्वामित्वयुक्तानि निर्माणभूमिहस्तांतरणपरियोजनानि, परिचालनाधिकारः (मताधिकारः) स्थानान्तरणपरियोजनानि, तथा च अन्यप्रकारस्य सार्वजनिकसंसाधनव्यवहारसेवाः बाजारस्य कृते उपयुक्ताः-। उन्मुख आवंटन। तस्मिन् एव काले, एतत् केन्द्रीय-उद्यमानां, केन्द्रीय-वित्तीय-उद्यमानां, तथा च चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहस्य स्वामित्वस्य केन्द्रीय-प्रशासनिक-संस्थानां राज्यस्वामित्वयुक्तानां सम्पत्ति-व्यवहारस्य "पूर्ण-अनुज्ञापत्र-योग्यतां साझां करोति, संसाधन-सङ्ग्रहणं, इष्टतम-विनियोग-क्षमतां च सुधारयति, तथा च एकं क्षेत्रीय व्यापक कारक व्यापार बाजार।
संयुक्तनिर्माणस्य अनन्तरं चोङ्गकिंग स्टॉक एक्सचेंज समूहेन नगरीयव्यापारकेन्द्रस्य बुद्धिमान् मानकीकृतव्यापारस्थलानां, पूर्णप्रक्रियायाः इलेक्ट्रॉनिकव्यापारप्रणाल्याः, शाखाकेन्द्रेभ्यः सेवामानकीकरणस्य च परिणामान् पूर्णतया प्रतिलिपिकृत्य व्यापारसेवानां गुणवत्तायां दक्षतायां च व्यापकरूपेण सुधारः कृतः, तथा मूल्यनिर्माणस्य, अभिनवविकासस्य, क्षेत्रीयप्रभावस्य, उत्तम-आर्थिकलाभानां च एकं सीधां, ईमानदारं, तथा च the fengdu उप-केन्द्रं निर्मातुं प्रयत्नः करणं fengdu county मध्ये सार्वजनिकसंसाधनव्यापारव्यापारवातावरणस्य अग्रे अनुकूलनं प्रवर्धयिष्यति, तथा च कुशल-उपयोगे सहायतां करिष्यति राज्यस्वामित्वयुक्तानि स्टॉकसम्पत्तयः तथा स्थानीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासः।
अस्मिन् वर्षे एप्रिलमासात् आरभ्य चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहेन नगरीय-सार्वजनिक-संसाधन-व्यापार-मञ्चानां कृते "सह-निर्माणं, सह-शासनं, साझेदारी च" सहकार्य-प्रतिरूपं नवीनतया प्रस्तावितं यत् एतत् विपण्य-उन्मुख-चिन्तनस्य तथा सुधारस्य, नवीनतायाः च पद्धतीनां उपयोगेन कार्यान्वयनस्य प्रवर्धनं करोति platform integration and sharing tasks इत्यनेन उपकेन्द्राणां स्थापनायै किजिआङ्ग, वुलोङ्ग, जिउलोङ्गपो, डाडुकौ, फेङ्गडु काउण्टी इत्यादीनां सर्वकारैः सह सहकार्यं कृतम् अस्ति।
अग्रिमे चरणे, चोङ्गकिंग-स्टॉक-एक्सचेंज-समूहः "सह-निर्माणस्य, सह-शासनस्य, तथा च साझेदारी" इत्यस्य सिद्धान्तस्य अनुसारं नगरस्य (काउण्टी) सह-निर्माण-सहकार्यं गहनं करिष्यति, अधिक-जिल्ला-काउण्टी-सरकारैः सह सहकार्यं प्राप्तुं प्रयतते , तथा च नगरे सार्वजनिकसंसाधनव्यवहारस्य एकीकृतविकासं प्रवर्धयितुं, मञ्चसंसाधनसङ्ग्रहस्य विकिरणप्रभावाय पूर्णं क्रीडां दातुं, संसाधनकारकाणां समग्रविनियोगदक्षतायां प्रभावशीलतायां च अधिकं सुधारं कर्तुं, उच्चस्थाने सक्रियरूपेण योगदानं दातुं च मिलित्वा कार्यं कुर्वन्ति -अस्माकं नगरस्य आर्थिकसामाजिकविकासस्य गुणवत्ताविकासः तथा च "त्रीणि निवारणानि एकं पुनर्जीवनं च" सुधारस्य सफलता।
प्रतिवेदन/प्रतिक्रिया