समाचारं

रुइयुआन् होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः यू रुइशेङ्गः "किङ्ग्डाओ आर्थिकः आकङ्कः २०२३" इति उपाधिं प्राप्तवान् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता पान चाओ किङ्ग्डाओतः वृत्तान्तं ददाति
अद्यैव किङ्ग्डाओ-अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे २०२३ तमस्य वर्षस्य किङ्ग्डाओ-आर्थिक-उपार्जनानां प्रचार-विमोचन-कार्यक्रमः आयोजितः । रुइयुआन् होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः यू रुइशेङ्ग् इत्यस्मै "किङ्ग्डाओ आर्थिकाकृतिः २०२३" इति उपाधिः प्राप्ता ।
१९९७ तमे वर्षात् यू रुइशेङ्गः स्वतन्त्रैः अभिनवैः प्रबन्धनविचारैः व्यावसायिकसंकल्पनाभिः च उद्यमस्य जीवनशक्तिं उत्तेजितवान्, तथा च "निवेशप्रबन्धनम् + समूहप्रबन्धननियन्त्रणं च" इति आधारेण रुइयुआन् होल्डिङ्ग्स् परिचालनप्रणाल्याः स्थापनायाः नेतृत्वं कृतवान् प्रबन्धनस्य प्रभावशीलता, सामाजिकप्रतिष्ठा, व्यापकशक्तिः च निरन्तरं सुदृढाः अभवन्, येन निजीउद्यमानां विकासाय आदर्शः अभवत् । २०२३ तमे वर्षे रुइयुआन् होल्डिङ्ग् ग्रुप् इत्यस्य राजस्वं २३.४७२ बिलियन युआन् आसीत्, ७२ कोटि युआन् करं दत्तवान्, सम्प्रति तस्य ९,२०० तः अधिकाः कर्मचारीः सन्ति किङ्ग्दाओ ।
आयोजकसमित्या रुइशेङ्गस्य मूल्याङ्कने लिखितम् यत् विगत २७ वर्षेषु सः उद्योगे जडं कृत्वा समूहस्य प्रयत्नाः गभीरं कर्तुं नेतृत्वं कृतवान्। हरितनिर्माणं, उच्चस्तरीयविनिर्माणं, स्मार्टनगराणि, स्मार्टचिकित्सासेवा...प्रत्येकं बहुक्षेत्रेषु स्वक्षमतां दर्शयति, दश-अर्ब-स्तरीयं औद्योगिकसमूहं निर्माति, जनकल्याणकारी-उपक्रमेषु, निगम-विकासस्य उत्तरदायित्वं, आधारेषु च स्वं समर्पयति; स्वयं चीनदेशे विश्वं च पश्यति, निजी आर्थिकविकासस्य आदर्शं च भवति। समूहस्य विकासस्य नेता इति नाम्ना सः परिश्रमेण स्वस्य मूलमिशनं पूर्णं करोति, समूहस्य व्यापकस्य स्वस्थस्य च विकासस्य नेतृत्वं करोति, उच्चगुणवत्तायुक्तविकासस्य "रुइयुआन्" अध्यायं च लिखति
कथ्यते यत् किङ्ग्डाओ-नगरस्य वार्षिक-आर्थिक-उपार्जन-प्रचारः, विमोचन-कार्यक्रमः, यः "किङ्ग्डाओ-आर्थिक-समुदायस्य ऑस्कर" इति नाम्ना प्रसिद्धः, १४ वर्षाणि यावत् क्रमशः आयोजितः अस्ति , cases, etc. अनेके उत्कृष्टाः उद्यमाः, उत्कृष्टाः उद्यमिनः अस्य आयोजनस्य माध्यमेन विशिष्टाः सन्ति। वर्षेषु अस्य आयोजनस्य आयोजनेन उद्यमानाम् नवीनतायाः विकासस्य च गतिः उत्तेजितुं, उद्यमशीलतां प्रवर्धयितुं, किङ्ग्डाओ-नगरस्य अर्थव्यवस्थायाः उत्तम-द्रुत-विकासाय च महत्त्वपूर्णा भूमिका अभवत्
"वर्षस्य २०२३ किङ्ग्डाओ आर्थिक-आकृतिः" इति उपाधिं जित्वा न केवलं अध्यक्षस्य यू रुइशेङ्गस्य एव मान्यता अस्ति, अपितु किङ्ग्डाओ-नगरस्य आर्थिकविकासे रुइयुआन् होल्डिङ्ग्-समूहस्य योगदानस्य पूर्णपुष्टिः अपि अस्ति भविष्ये रुइयुआन् होल्डिंग् ग्रुप् नवीनतायाः मार्गं अनुसृत्य उच्चगुणवत्तायुक्तेन नवीनतायाः सह उद्यमस्य कृते नूतनं गतिं निर्मास्यति, नवीनगुणवत्तायुक्ता उत्पादकता सह नूतनविकासस्थितिं निर्मास्यति, उद्यमस्य मूलप्रतिस्पर्धायां ब्राण्डजागरूकतां च निरन्तरं सुधारयिष्यति , तथा किङ्ग्डाओ-नगरस्य आर्थिकसामाजिकनिर्माणस्य प्रचारार्थं योगदानं ददति ।
प्रतिवेदन/प्रतिक्रिया