समाचारं

अतिदीर्घकालीन-स्टैण्डबाई-समयेन, कार्यात् अवतरितस्य अनन्तरम् अपि उत्पादक्रयणस्य क्षमता च, न्यूनव्याजदराणां युगे बङ्कानां “वित्तीय-रात्रि-विपण्यम्” नूतनानि ऊर्ध्वतानि प्राप्नोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग लिङ्ग (छद्मनाम) यः ग्वाङ्गडोङ्ग-नगरे कार्यं करोति, सः अद्यैव ज्ञातवान् यत् तस्य सामान्यतया प्रयुक्तः बैंक-वित्तीय-प्रबन्धन-एप् "रात्रि-बाजार-वित्तीय-प्रबन्धन"-कार्यं प्रारब्धवान्, नवीनतमः क्रय-समयः च सायं ३ वादनतः १२ वादनपर्यन्तं विस्तारितः अस्ति
वाङ्ग लिङ्गः प्रायः प्रत्येकमासस्य ५ दिनाङ्के कार्यात् अवतरितुं पूर्वं स्वस्य वेतनं ददाति, परन्तु यदा सः कार्यात् अवतरितुं "स्ववेतनस्य पालनं करोति" तदा सः गणनातः एकदिवसस्य आयस्य हानिम् अनुभविष्यति "एकदा संयोगेन अवकाशदिवसः आसीत्, अहं च सप्तदिनानां आयस्य व्यर्थं हानिम् अकरोम्।"
वस्तुतः अधुना एव अनेके बङ्काः प्रथमवारं “वित्तीयरात्रिविपणयः” प्रारब्धवन्तः, ये वित्तीयउत्पादाः प्रारब्धवन्तः ये रात्रौ सदस्यतां मोचनं च समर्थयन्ति ये कम्पनयः पूर्वमेव "वित्तीयरात्रिविपणयः" नियोजितवन्तः ते दूरं न पृष्ठतः सन्ति तथा च "रात्रौ विपण्य"सेवानां व्याप्तेः गहनतया विस्तारं कुर्वन्ति ।
उद्योगस्य मतं यत् उपजस्य न्यूनतायाः सन्दर्भे अत्यन्तं तत्सदृशानां उत्पादानाम् सन्दर्भे व्यापारसमयस्य विस्तारः उत्पादस्य वृत्तं किञ्चित्पर्यन्तं भङ्गयितुं साहाय्यं करिष्यति, सुवर्णशोषकप्रभावे सुधारं करिष्यति, भविष्ये च विपण्यमानकः भवितुम् अर्हति इति अपेक्षा अस्ति . परन्तु इदमपि ज्ञातव्यं यत् "रात्रौ विपण्यवित्तीयप्रबन्धनस्य" एव तरलताप्रबन्धनस्य सशक्तस्तरस्य आवश्यकता भवति यदि भवतां समीपे तदनुरूपक्षमता नास्ति तथा च तस्य स्थाने आयस्य दुरुपयोगद्वारा नगदं भवति तर्हि भवान् उत्पादस्य अनुपालनस्य जोखिमस्य सामनां करिष्यति
“धनप्रबन्धनरात्रिविपणनम्” उद्घाट्यते विस्तारं च भवति
"वित्तीयप्रबन्धनस्य अतिरिक्तदीर्घकालीनः स्टैण्डबाई समयः" "भवतः कार्यात् अवतरितस्य अनन्तरम् अपि क्रेतुं शक्यते"... अद्यतनप्रचारपोस्टरमध्ये आईसीबीसी नूतनस्य "रात्रिबाजारवित्तीयप्रबन्धन"सेवायाः प्रचारं कुर्वन् अस्ति त्रयाणां xintianyi श्रृङ्खलानां व्यापारिकघण्टाः निर्धारिताः आईसीबीसी वित्तीयप्रबन्धनस्य अन्तर्गतं आय-उत्पादाः १७:०० वादनतः २०:०० वादनपर्यन्तं विस्तारिताः सन्ति ।
(किञ्चित् बैंकरात्रिबाजारवित्तीयप्रबन्धनस्य आँकडानि। प्रथमं वित्तीयं सार्वजनिकसूचनायाः आधारेण तथा बैंकस्य आधिकारिकजालस्थलसूचनायाः आधारेण संकलितम्।)
चाइना बिजनेस न्यूज रिपोर्टरः अवलोकितवान् यत् एवरब्राइट् फाइनेन्शियल मैनेजमेण्ट्, चाइना मर्चेंट्स् बैंक् फाइनेन्शियल मैनेजमेण्ट् इत्यादिभिः संयुक्त-स्टॉक-बैङ्कैः नगर-वाणिज्यिक-बैङ्कैः च वर्षस्य आरम्भे जल-प्रबन्धन-सहायककम्पनीनां परीक्षणानन्तरं, अद्यतने प्रमुख-राज्यस्वामित्वयुक्तानां बङ्कानां धन-प्रबन्धन-सहायककम्पनीनां परीक्षणं कृतम् अस्ति अपि शिबिरे सम्मिलितुं आरब्धवान् । icbc wealth management तथा ​​boc wealth management इत्यनेन “wealth management night market” सेवाः आरब्धाः।
रिपोर्टरस्य संकलनस्य अनुसारं एतेषु अधिकांशः रात्रौ विपण्य-उत्पादाः व्यापारदिने अथवा कार्यदिने (t day) 20:00 वा 24:00 वा क्रयणसमयं विस्तारयितुं समर्थयन्ति। उदाहरणरूपेण बैंक आफ् चाइना वेल्थ मैनेजमेण्ट् इत्यनेन अद्यतनं कृतं निश्चितं yixiang tiantian उत्पादं गृह्यताम् यदि एतत् उत्पादं व्यापारदिने 24:00 वादनात् पूर्वं क्रीतम् अस्ति तर्हि आयस्य गणना t+1 इत्यत्र आरभ्यतुं शक्यते।
एकस्य विशालस्य राज्यस्वामित्वस्य बैंकस्य शाखायाः खाताप्रबन्धकः संवाददातृभ्यः उदाहरणं दत्तवान् पूर्वं तस्मिन् एव दिने १७:०० वादनात् पूर्वं कृतानां क्रयणानां पुष्टिः परदिने कर्तुं शक्यते स्म । परन्तु यदि भवान् १७:०० वादनस्य अनन्तरं क्रीणाति तर्हि अन्यदिनं प्रतीक्षितव्यम्। विस्तारितः सदस्यतासमयः अधुना एतत् प्रतिबन्धं भङ्गयति यदि भवान् गुरुवासरे १५:०० तः २४:०० वादनपर्यन्तं सदस्यतां लभते तर्हि भवान् ३ दिवसपूर्वं (शुक्रवासरात् आरभ्य) लाभं प्राप्तुं शक्नोति।
(स्रोतः पुयी मानकः ।)
सदस्यतासमयस्य अतिरिक्तं एतादृशानां वित्तीयउत्पादानाम् मोचनसमयसीमा अपि शिथिलतां प्राप्तवती अस्ति । यथा, उपर्युक्तस्य चीनस्य धनव्यवस्थापनस्य बङ्कस्य यिक्सियाङ्ग दैनिकस्य उत्पादानाम् मोचनसमयः एकत्रैव व्यापारदिने २४:०० वादनपर्यन्तं विस्तारितः भवति यदि भवान् अस्मात् समयात् पूर्वं मोचनार्थं आवेदनं करोति तर्हि t+1 विनिमयकार्यदिनानां अन्तः तस्य पुष्टिः भविष्यति।
यदा नूतनाः खिलाडयः गहनतया विपण्यां प्रविशन्ति तदा पूर्वं "वित्तीयप्रबन्धनरात्रिविपण्यं" नियोजितवन्तः बङ्काः वित्तीयप्रबन्धनकम्पनयः अपि स्वउत्पादानाम् विस्तारं वा उन्नयनं वा आरभन्ते उदाहरणार्थं चीन-पोस्ट्-वित्तीय-प्रबन्धनेन अस्मिन् वर्षे जून-मासे केषाञ्चन वित्तीय-उत्पादानाम् रात्रौ-बाजार-सेवाः उद्घाटिताः, अगस्त-मासे पुनः घोषितं यत् "कैक्सिन्बाओ"-उत्पादः आधिकारिकतया "वित्तीय-रात्रि-बाजारे" सम्मिलितः अस्ति, सदस्यतायाः समयः २४ यावत् विस्तारितः अस्ति :00. सीएमबी वेल्थ मैनेजमेण्ट् इत्यनेन जूनमासस्य मध्यभागे अन्ते यावत् ट्वीट्-द्वारा घोषितं यत् अस्मिन् वर्षे वित्तीय-रात्रि-बाजार-उत्पादानाम् तृतीय-समूहः प्रारब्धः, यत्र ७ उत्पादाः ९ भागाः च आरक्षिते सन्ति, ये सर्वे २४-घण्टा-सञ्चालने परिवर्तिताः सन्ति
"रात्रिविपण्य" सेवायाः विस्तारस्य अतिरिक्तं "सप्ताहसमाप्तिवित्तीयप्रबन्धनस्य" प्रचारं कुर्वन्तः वित्तीयप्रबन्धनकम्पनयः अपि सन्ति । शङ्घाई पुडोङ्ग विकासबैङ्केन अद्यतनं ट्वीट् मध्ये उक्तं यत् यदि शुक्रवासरे व्यापारसमये (यदि कार्यदिवसः अस्ति) क्रियते तर्हि अग्रिमे कार्यदिने शुक्रवासरस्य शुद्धमूल्यं इति पुष्टिः कर्तुं शक्यते, यस्य अर्थः अस्ति यत् ग्राहकाः सप्ताहान्तस्य आनन्दं लब्धुं शक्नुवन्ति लाभस्य अवसराः।
न्यूनव्याजदराणां युगे “इनवोल्यूशन” सेवाः
चीन बिजनेस न्यूज इत्यस्य संवाददातारः अपि अवलोकितवन्तः यत् एतादृशैः "वित्तीयरात्रिबाजारेन" "सप्ताहस्य समाप्तिवित्तीयप्रबन्धनेन" सेवाभिः सह सम्बद्धाः उत्पादाः अधिकतया नकदप्रबन्धनस्य उत्पादाः सन्ति उदाहरणार्थं, पिंग एन् वेल्थ मैनेजमेण्ट् इत्यस्य लचीला बाओ सेवायाः समर्थनं "रात्रिबाजारवित्तीयप्रबन्धनम्" इत्यनेन सह सम्बद्धाः सर्वे ३० नकदवित्तीयउत्पादाः चीन एवरब्राइट् फाइनेन्शियल मैनेजमेण्ट् इत्यनेन प्रारब्धः सनशाइन बिल्वुड् क्रमाङ्कः २१ए अपि नकदप्रबन्धनस्य उत्पादः अस्ति
अत्र अपि अल्पसंख्याकाः r2-जोखिमयुक्ताः स्थिर-आय-वित्तीयसेवाः सन्ति ये रात्रौ विपण्यसेवासु समाविष्टाः सन्ति । उदाहरणार्थं, icbc wealth management इत्यनेन "रात्रिबाजारसेवा" इति रूपेण अद्यतनकाले प्रक्षेपिताः त्रयः xintianyi उत्पादाः सर्वे नियत-आय-मुक्त-अन्त-वित्तीय-उत्पादाः सन्ति, यस्य वार्षिकं प्रतिफलं 2.69% तः 2.96% पर्यन्तं भवति
ज्ञातव्यं यत् "वित्तीयरात्रिविपण्यं" प्रदातुं बङ्कानां परिचालनक्षमतायां वित्तीयप्रौद्योगिकीक्षमतायां च अधिकानि आव्हानानि उत्पद्यन्ते।
"पूर्वं मूलव्यापारदिवसस्य अपराह्णे एकस्य निश्चितस्य बिन्दौ अनन्तरं वित्तीयप्रबन्धनकम्पनयः अधिकारस्य पुष्टिं न करिष्यन्ति स्म।" यत् वित्तीयप्रबन्धनकम्पनीनां सर्वेषां अधिकारानां पुष्टिः एकस्मिन् दिने एव करणीयम् . एतदर्थं बैंक-चैनल-धन-प्रबन्धकानां च मध्ये निकटतर-सहकार्यस्य आवश्यकता वर्तते, तथैव उत्पाद-निष्कासन-दक्षतायाः उन्नयनार्थं प्रचालन-प्रणाल्याः उन्नयनस्य आवश्यकता वर्तते
अद्यतनकाले "वित्तीयप्रबन्धनरात्रिबाजारस्य" निरन्तरविस्तारस्य पृष्ठतः वित्तीयप्रबन्धन उपपदस्य च प्रवृत्तेः पृष्ठतः विपण्यकारकाः सन्ति
अद्यतनकाले बन्धकविपण्ये उतार-चढावस्य मध्ये वित्तीय-उत्पादानाम् उपजस्य न्यूनतायाः लक्षणं दृश्यते । एवरब्राइट् सिक्योरिटीजस्य मुख्यवित्तीयविश्लेषकः वाङ्ग यिफेङ्गः मन्यते यत् दीर्घकालीनऋणस्य जोखिमानां विषये केन्द्रीयबैङ्कस्य पुनः पुनः चेतावनीः, चतुर्णां ग्रामीणव्यापारिकाणां विषये राष्ट्रियविक्रेतृसङ्घेन स्वनियमनात्मकजागृतीनां आरम्भः इत्यादीनां बहुविधकारकाणां प्रतिध्वनिना सह बङ्केषु, बन्धकविपण्यसमायोजनं, अस्थिरता च वर्धिता, विशेषतः ऋणबन्धकानां समायोजनं च स्पष्टम् अस्ति ।
ऋणबन्धकधारणानां तुल्यकालिकं अधिकं भागं बैंकवित्तीयप्रबन्धने भवति । एवरब्राइट् सिक्योरिटीज-दलस्य गणनानुसारं अगस्त-मासस्य २३ दिनाङ्कपर्यन्तं विगत-एकमासे नमूनानियत-आय-वित्तीय-प्रबन्धनस्य वार्षिक-प्रतिफलनस्य दरः १.४% यावत् न्यूनीकृतः अस्ति, तथा च प्रतिफलस्य दरः तुल्यकालिकरूपेण महत्त्वपूर्णतया न्यूनीकृतः अस्ति
वित्तीयप्रबन्धन उपप्रचाररेखायां एकः व्यक्तिः मन्यते यत् वित्तीयप्रबन्धनस्य उपजस्य वर्तमानक्षयस्य कारणात् केवलं आयस्य आधारेण ग्राहकानाम् आकर्षणार्थं वित्तीयप्रबन्धन उपसेवानां आकर्षणं क्रमेण न्यूनं भवति अतः स्केलविस्तारस्य अग्रिमचरणस्य “युद्धक्षेत्रं” शुल्कनिवृत्तिः, व्यवहारकालविस्तारः च इत्यादिषु पक्षेषु प्रसृता अस्ति
"'वित्तीयरात्रिबाजार' उत्पादः प्रभावी सदस्यतायाः मोचनसमयं च t दिवसे 24:00 वादनपर्यन्तं विस्तारयितुं शक्नोति, तथा च मूल उत्पादस्य कट-ऑफ-बिन्दुस्य अनन्तरं ग्राहकैः प्रदत्ताः सर्वे सदस्यता-मोचन-अनुप्रयोगाः तस्मिन् एव आवेदनेषु समाविष्टाः भविष्यन्ति day." huabao securities bank वित्तीय विश्लेषकः zhang jing इत्यस्य मतं यत् एषः उत्पादप्रकारः निवेशकानां निधिनां प्रतीक्षायाः अवधिं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, येन निवेशकाः अवकाशपूर्वव्यापारकालस्य गमनं वा निष्क्रियनिधिं वा न भवितुं शक्नुवन्ति।
परन्तु "रात्रौ विपण्यस्य" उद्घाटनेन सजातीयनगदप्रबन्धनोत्पादानाम् अन्तर्भावः भवितुम् अर्हति वा इति विपण्यद्वारा अद्यापि परीक्षणं न कृतम् अस्ति ।
वर्षस्य आरम्भे प्रक्षेपितानां केषाञ्चन रात्रौ विपण्य-उत्पादानाम् वृद्धिः मन्दतायाः लक्षणं दर्शयति । पुयी मानकस्य शोधकर्त्ता हुआङ्ग जिओक्सु इत्यनेन पूर्वप्रतिवेदने विश्लेषणं कृतम् यत् अस्मिन् वर्षे जनवरीमासे यदा "रात्रिबाजारस्य प्रवृत्तिः" उदाहरणरूपेण प्रचलिता आसीत्, तदा "रात्रिबाजारस्य उत्पादानाम्" समग्रपरिमाणवृद्धिदरः गैर- रात्रौ विपणयः, धनं आकर्षयितुं स्पष्टं लाभं दर्शयन्ति। फरवरी-मासस्य उत्तरार्धे मार्च-मासस्य आरम्भे च गैर-रात्रि-विपण्य-उत्पादानाम् वृद्धि-दरः महतीं उतार-चढावम् अकरोत् ।
चीन बिजनेस न्यूजस्य संवाददातृभिः साक्षात्कारं कृतेषु अनेकेषु निवेशकेषु ते अद्यापि "वित्तीयरात्रिविपण्यस्य" प्रति संवेदनशीलाः न सन्ति ।
"अहं सर्वदा नूतनानि वस्तूनि प्रयतितुम् इच्छामि, परन्तु तावत्पर्यन्तं अनुभवस्य दृष्ट्या कोऽपि स्पष्टः अन्तरः नास्ति" इति वाङ्ग लिङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् यद्यपि सः रात्रौ विपण्यसेवाभिः सह एकं वा द्वौ वा वित्तीयौ उत्पादौ क्रीतवन् अस्ति तथापि तस्य अधिकांशः धनः are still भवन्तः परिचितेषु वित्तीय-उत्पादेषु स्थापयन्तु। यतः एकस्मिन् वा द्वयोः वा दिवसयोः आयस्य तुलने उत्पादस्य एव प्रतिफलनस्य दरः, ऐतिहासिकं प्रदर्शनं च तस्य ध्यानस्य केन्द्रबिन्दुः भवति
गुआङ्गडोङ्ग-नगरस्य अन्यः निवेशकः ली-महोदया अपि पत्रकारैः अवदत् यत् वर्षस्य आरम्भे एकस्य बैंकस्य "रात्रौ विपण्यवित्तीयप्रबन्धनम्" क्रीतवान् ततः परं सा "रोपिता" नासीत् तस्याः मते प्रायः सा प्रथमं उपजं, अन्तर्निहितं सम्पत्तिं च अवलोकयितुं, ततः उत्पादस्य तरलतां परीक्षितुं रोचते "(रात्रौ विपण्यसेवा) भवितुं प्लस् अस्ति, परन्तु तस्य अभावः माइनस् नास्ति। यावत् प्रमुखस्य अवकाशस्य पूर्वं न भवति" इति सा पत्रकारैः अवदत्।
दीर्घकालं यावत् न्यूनव्याजदराणां युगे भविष्ये "वित्तप्रबन्धनरात्रिविपणनम्" अधिकं विस्तारं प्राप्स्यति, विपण्यां "मानकविशेषता" च भविष्यति वा?
हुआङ्ग जिओक्सु इत्यस्य मतं यत् "वित्तीयप्रबन्धनरात्रिबाजारः" उत्पादः वास्तवमेव संस्थानां निवेशकानां च कृते विजय-विजय-स्थितिं प्राप्तुं शक्नोति, वित्तीयप्रबन्धनबाजारे वर्तमानप्रतिस्पर्धा च भयंकरः अस्ति ये संस्थाः अद्यापि "वित्तीयप्रबन्धनरात्रिबाजार" उत्पादानाम् आरम्भं न कृतवन्तः तेषां विपण्यदबावस्य अधिकः सामना करणीयः भविष्यति, तथा च "वित्तीयप्रबन्धनरात्रिबाजारः" भविष्ये विभिन्नवित्तीयप्रबन्धनकम्पनीनां "मानकविशेषता" भविष्यति इति अपेक्षा अस्ति
परन्तु सा अपि मन्यते यत् "वित्तीयप्रबन्धनरात्रिविपणनस्य" वर्तमाननिर्गमनाय तस्य समर्थनार्थं किञ्चित् बलस्य आवश्यकता वर्तते । जारीकर्तुः प्रणालीस्थिरतासमर्थनस्य निवेशपक्षीयतरलताप्रबन्धनस्तरस्य च उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति । अपि च, प्रत्येकस्य संस्थायाः मूलप्रतिस्पर्धा अस्ति यत् तस्मिन् एव दिने सदस्यतानिधिः समये एव सम्पत्तिषु निवेशं कर्तुं शक्यते तथा च परदिने लाभं प्राप्तुं शक्यते यदि तेषां तदनुरूपक्षमता नास्ति तथा च तस्य स्थाने एतादृशैः पद्धतिभिः नगदं कर्तुं शक्यते लाभस्य दुरुपयोगरूपेण, ते उत्पादस्य अनुपालनस्य जोखिमस्य सामनां करिष्यन्ति . अतः येषां संस्थानां तदनुरूपं क्षमता अद्यापि नास्ति, तेषु विपण्यस्पर्धां कर्तुं अन्धरूपेण अनुसरणं कर्तुं न अनुशंसितम्
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया