समाचारं

हाङ्गकाङ्ग-महलसङ्ग्रहालये प्रथमवारं फैशनप्रदर्शनं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, सितम्बर् ३ (रिपोर्टरः वेई हुआडू) एशियायाः फैशन-उद्योगे वार्षिक-कार्यक्रमस्य हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-फैशन-प्रदर्शनस्य (centrestage) केन्द्रीकरण-कार्यक्रमः "centrestage elites" इति उद्घाटन-फैशन-प्रदर्शनं प्रथमवारं तृतीयस्य सायं हाङ्गकाङ्ग-महलसङ्ग्रहालयः । हाङ्गकाङ्ग-महलसङ्ग्रहालये प्रथमवारं फैशनप्रदर्शनं भवति ।
अस्मिन् वर्षे "centrestage elites" इत्यस्य नेतृत्वं हाङ्गकाङ्ग-नगरे जन्म प्राप्य अधुना लण्डन्-नगरे निवसन् अन्तर्राष्ट्रीय-डिजाइनरः रोबर्ट् वुन् ब्राण्ड्-डिजाइनररूपेण करोति । हाङ्गकाङ्ग-नगरं तत्रैव तस्य स्वप्नस्य आरम्भः अभवत् ।
तस्मिन् रात्रौ प्रसिद्धा हाङ्गकाङ्ग-चलच्चित्रनटः वाई यिङ्ग्-होङ्ग् प्रथमा तारा-माडलरूपेण कार्यं कृतवती, तस्याः पूर्णक्षमताम् अदर्शयत् । तदतिरिक्तं केली चेन्, स्टेफी ताङ्ग इत्यादयः प्रसिद्धाः जनाः अपि वेषभूषेण अस्मिन् कार्यक्रमे उपस्थिताः आसन् ।
युन् वेइजुन् पूर्वं अवदत् यत् "गृहं गन्तुं" एषः अवसरः तस्य हाङ्गकाङ्ग-नगरे फैशन-डिजाइन-करणस्य मूल-अभिप्रायस्य, दशवर्षीयस्य च दृढतायाः च स्मरणं कर्तुं शक्नोति सः दर्शितवान् यत् हाङ्गकाङ्ग-सांस्कृतिकलक्षणैः सह डिजाइनाः फैशनप्रदर्शने प्रस्तुताः भविष्यन्ति, विशेषतः "हाङ्गकाङ्ग-महिलानां विषये, अदम्य-भावनायाः विषये, तेषां प्रतिनिधित्वस्य बलस्य मृदुतायाश्च प्रतिबिम्बस्य विषये च" इति
ज्ञातं यत् हाङ्गकाङ्गव्यापारविकासपरिषद्द्वारा प्रायोजितं हाङ्गकाङ्ग-सांस्कृतिक-रचनात्मक-उद्योगविकासकार्यालयेन च वित्तपोषितं हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-फैशन-प्रदर्शनी अस्मिन् वर्षे नवमवर्षे प्रवेशं करोति, सा च हाङ्गकाङ्ग-सम्मेलन-प्रदर्शन-केन्द्रे भविष्यति सेप्टेम्बर् ४ तः ७ पर्यन्तं १७ देशेभ्यः क्षेत्रेभ्यः च प्रतिभागिनः २५० ब्राण्ड्-समूहाः भागं गृहीतवन्तः, यत् अद्यपर्यन्तं सर्वाधिकं ब्राण्ड्-सङ्ख्या अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया