समाचारं

राष्ट्राणां दर्पणः·कोट डी’आइवरी>सञ्चारकस्य अवलोकनम्: “कोको राज्यम्” कोट डी’आइवरस्य जागरणमार्गः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, अबिजान्, सितम्बर् ३ (रिपोर्टरः झाङ्ग जियान्, झाङ्ग युजी च) विगतवर्षद्वये वस्तुमूल्यानां उदये कोको वायदामूल्यानि आकाशगतिम् अवाप्तवन्तः, येन सुवर्णात् अधिकं वृद्धिः अभवत्। परन्तु कोकोमूल्यवृद्धिः निवेशविपण्ये क्रीडकानां कृते केवलं क्रीडा एव नास्ति, अपितु कच्चामालस्य उत्पत्तिः अपि शोचति, यथा विश्वस्य बृहत्तमः कोकोनिर्यातकः कोटे डी आइवरः।
एषः ८ जनवरी दिनाङ्के कोट्-डी-आइवर-राज्यस्य डिवो-प्रान्तस्य ओगौडौ-नगरस्य ब्ले-ग्रामे गृहीतस्य विपण्यस्य कोणः अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हान जूवस्तुतः पश्चिमाफ्रिकादेशस्य कोटे डी आइवरीदेशः बहुवर्षपूर्वं अवगतवान् यत् केवलं स्वस्य एकैकस्य आर्थिकसंरचनायाः अधिकं परिवर्तनं कृत्वा एव अन्यैः नियन्त्रणं परिहर्तुं शक्नोति। अन्तिमेषु वर्षेषु देशेन कोको-उद्योगे परिवर्तनस्य उन्नयनस्य च अन्वेषणं वर्धितम्, अन्तर्राष्ट्रीयविपण्ये अधिका स्वरं, अधिकानि आर्थिकलाभानि च प्राप्तुं आशास्ति
सुवर्णस्य सङ्गतिं कर्तुं कोकोस्य मूल्यं वर्धते
कोटे डी आइवरस्य आर्थिकराजधानी अबिजान्-नगरस्य मार्कोरी-मण्डले प्रातःकाले अपराह्णे वा न किमपि न भवतु, वीथीः सर्वदा कोको-गन्धेन पूरिताः भवन्ति, कोको-बीजस्य भृष्टस्य गन्धः च तः बहिः प्रवहति प्रसंस्करणकारखानम्, यत् स्फूर्तिदायकम् अस्ति।
२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के घानादेशस्य पूर्वप्रान्तस्य कोकोवृक्षे एकः कृषकः शुष्ककोकोबीन्स् दर्शितवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू झेङ्ग इत्यस्य चित्रम्कोकोबीन्स् चॉकलेट्-निर्माणस्य मूल-अवयवः अस्ति । कोटे डी आइवरी-देशस्य कोको-उत्पादनं विश्वे प्रथमस्थाने अस्ति, समीपस्थस्य घाना-देशस्य च द्वितीयस्थानं वर्तते, परन्तु कोटे-डी-आइवर-देशस्य कोको-उत्पादनस्य एकतृतीयभागः एव । वैश्विककोको-उत्पादनस्य प्रायः द्वितीयतृतीयभागः एतयोः पश्चिमाफ्रिकादेशयोः भवति ।
अन्येषां बहूनां वस्तूनाम् इव अस्मिन् वर्षे पूर्वमेव कोकोमूल्यानां वन्यवृद्धिः अभवत् । निरन्तरं न्यूनोत्पादनस्य अपेक्षाभिः कोकोमूल्यानां विषये पूंजीविपण्यस्य अनुमानं प्रेरितम् अस्ति । २६ मार्च दिनाङ्के न्यूयॉर्कनगरे प्रतिटनं कोकोवायचस्य मूल्यं प्रथमवारं १०,००० डॉलरस्य सीमां प्राप्तवान्, १९७७ तमे वर्षात् नूतनं उच्चतमं स्तरं स्थापितवान् । गतवर्षस्य मार्चमासात् अस्मिन् वर्षे मार्चमासपर्यन्तं न्यूयॉर्क-कोको-वायदामूल्यानि २५०% यावत् वर्धितानि, यत् तस्मिन् एव काले सुवर्णमूल्यानां वृद्धेः दूरम् अतिक्रान्तम्
कोकोमूल्यानां वृद्धिः मुख्यतया कोकोबीजस्य उत्पादनस्य न्यूनतायाः सह सम्बद्धा अस्ति । जलवायुपरिवर्तनस्य, वृद्धावस्थायाः वृक्षाणां, रोगानाम्, कीटकीटानां च कारणेन कोटे डी आइवर-घाना-देशयोः कोकोबीनस्य फलानां कटनी त्रयः वर्षाणि यावत् क्रमशः दुर्बलम् अस्ति इण्डेन्जे-जोआब्लान्क् क्षेत्रे कृषिउत्पादनसहकारीसंस्थायाः अध्यक्षा एहोरा याओ इत्यनेन पत्रकारैः उक्तं यत् असामान्यतया उष्णतायाः कारणेन स्थानीयकोको उत्पादनं पूर्ववर्षेषु ९५,००० टनतः ७०,००० टनपर्यन्तं न्यूनीकृतम्।
आइवरीवरी-सर्वकारः सामान्यतया प्रतिवर्षं अक्टोबर्-मासे मुख्य-फसल-ऋतुस्य पूर्वसंध्यायां कोको-क्रयणमूल्यानि निर्धारयति । अस्मिन् वर्षे आरम्भात् कोको-वायदा-मूल्यानां तीव्रवृद्ध्या कोको-डी-आइवर-देशस्य कृषिमन्त्रालयेन एप्रिल-मासे घोषितं यत्, प्रतिकिलोग्रामं १,००० पश्चिम-आफ्रिका-देशस्य सीएफए-फ्रैङ्क् (प्रायः १.७० डॉलर) यावत् कोको-क्रयणमूल्यं वर्धयिष्यति इति १५०० पश्चिमाफ्रिकादेशस्य सीएफए फ्रैङ्क् (प्रायः $२.५०) यावत् । कृषिमन्त्री कोबेना क्वासी अजुमनी इत्यनेन उक्तं यत् एतत् कोकोक्रयणमूल्यं देशे कदापि न प्राप्तम् अस्ति तथा च प्रथमवारं मुख्यऋतुमूल्यापेक्षया मध्यऋतुमूल्यानि अधिकानि सन्ति।
यद्यपि अस्मिन् समये मूल्यवृद्धिः महती अस्ति तथापि चॉकलेटस्य मूल्यस्य तुलने अद्यापि "गोभीमूल्यम्" अस्ति । चॉकलेट् गम्भीरं प्रीमियमं वहति, यत्र कोकोबीनस्य व्ययः तस्य कुलव्ययस्य अल्पभागः एव भवति । कोट्-डी-आइवर-देशे प्रायः २९ मिलियन-जनानाम् मध्ये १० लक्ष-अधिकाः जनाः कोको-वृक्षस्य उत्पादनं कुर्वन्ति, प्रायः ६० लक्षं जनाः स्वजीविकायाः ​​कृते कोको-उद्योगे अवलम्बन्ते
पाश्चात्यक्रीडानियमानां "दुष्टपरिणामाः"
कोटे डी आइवरी, घाना च देशं विहाय, ये सम्पूर्णे ऋतौ कोकोक्रयणस्य नियतमूल्यानि स्वीकुर्वन्ति, अन्ये अधिकांशः कोकोउत्पादकदेशाः निःशुल्कव्यवहारं स्वीकुर्वन्ति अतः मूल्यवृद्धेः अस्मिन् तरङ्गे विश्वस्य अन्येषु उत्पादकक्षेत्रेषु कोकोमूल्यानि उच्छ्रितानि, कोटडीआइवरी-घाना-देशयोः अपि कोकोक्रयणस्य तस्करीयाः च कृष्णविपणयः उद्भूताः
आगन्तुकाः २०२२ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के बेल्जियमदेशस्य ब्रुसेल्स्-नगरस्य "बेल्जियम-चॉकलेट-ग्रामे" चॉकलेट्-क्रीणन्ति । सिन्हुआ न्यूज एजेन्सी संवाददाता झेंग हुआन्सोङ्ग इत्यस्य चित्रम्वस्तुतः कोको-देशस्य मुक्तव्यापारस्य कृते कोट्-डी-आइवर-देशेन महत् आर्थिकं मूल्यं दत्तम् अस्ति । अतः मध्यम-दीर्घकालीनविपण्यस्थितेः अनुमानं कर्तुं सर्वकारः परिवर्तनं कृतवान् तथा च अन्तर्राष्ट्रीयविपण्ये कोकोस्य अल्पविक्रयणं परिहरितुं प्रत्यक्षतया "कृषकान् आहतं" कर्तुं वर्तमानस्य ऋतुस्य क्रयमूल्यं निर्धारितवान्
इतिहासं पश्यन् कोटे डी आइवर-देशेन औपनिवेशिककाले "सार्वभौमदेशस्य" आर्थिकहितं पूरयितुं बहुमात्रायां कोको-वृक्षः रोपितः आसीत् परन्तु १९८० तमे दशके अन्तर्राष्ट्रीयकृषिपदार्थानाम् मूल्येषु न्यूनता अभवत्, कोटे डी आइवरी-नगरे अनावृष्ट्या अभवत्, येन देशस्य अर्थव्यवस्थायां घोरः आघातः अभवत् ।
अद्यपर्यन्तं कोकोनिर्यातः कोटे डी आइवरस्य विदेशीयविनिमयस्य महत्त्वपूर्णः स्रोतः अस्ति । देशस्य कोकोबीजानां प्रायः अर्धं निर्यातं कच्चे रूपेण, शेषं अर्धं च अर्धसंसाधितरूपेण निर्यातितं भवति । २०२३ तमे वर्षे देशस्य कुलनिर्यातस्य ३१.६% भागः कोकोबीजस्य, प्रसंस्कृतपदार्थस्य च निर्यातः अभवत् । अद्यतनजटिल-नित्य-परिवर्तमान-अन्तर्राष्ट्रीय-वातावरणे, एषा तुल्यकालिक-एक-निर्यात-उन्मुख-अर्थव्यवस्था, विपण्य-आपूर्ति-माङ्ग-विनिमय-दरयोः उतार-चढाव इत्यादीनां बहुविध-तूफानानां प्रभावं सहितुं अधिकं कठिनं भवति, यत् अर्थव्यवस्थायाः स्वस्थविकासाय अनुकूलं न भवति तथा च जनानां आजीविका।
२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के फ्रान्स्-देशस्य पेरिस्-नगरस्य चॉकलेट-सलोन्-इत्यत्र गृहीताः चॉकलेट्-सैलन् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ जिंगहुनान् चीन-आफ्रिका आर्थिकव्यापारसहकारप्रवर्धनसंशोधनसङ्घस्य अध्यक्षः जू क्षियाङ्गपिङ्ग् इत्यनेन उक्तं यत् कोकोड्-आइवरी-देशस्य अधिकांशः कोकोः यूरोप-अमेरिकादेशयोः निर्यातः भवति, कोको-उद्योगस्य उद्योग-मानकाः अपि तेषां हस्ते सन्ति अतः पाश्चात्त्यजनाः अस्य बृहत् उत्पादकस्य कृते लाभं प्राप्तुं कठिनं भवति यस्य उद्योगे वक्तुं अधिकारः नासीत् ।
सम्प्रति यूरोप-अमेरिका-देशयोः कोको-उद्योगशृङ्खलायाः अधः स्थितेषु चॉकलेट्-आदिषु खाद्य-प्रसंस्करण-उद्योगेषु एकाधिकारः अस्ति यॉर्क, अमेरिका।
“कोको किङ्ग्डम्” उन्नयनम्
बहुवर्षेभ्यः वैश्विकदक्षिणे बहवः देशाः आयातित-औद्योगिकवस्तूनाम् मूल्यस्य निर्यातित-कच्चामालस्य च कैंची-अन्तरेण भृशं शोषणं कुर्वन्ति कोटे डी आइवरी-देशः चिरकालात् एतस्याः समस्यायाः विषये अवगतः अस्ति, कतिपयवर्षेभ्यः पूर्वं योजनां आरब्धवान्, कोको-उद्योगे स्वस्य भूमिकां, स्थितिं च वर्धयितुं प्रयत्नार्थं उपायानां श्रृङ्खलां कृतवान्
मार्च २०१८ तमे वर्षे हस्ताक्षरितस्य अबिजानघोषणायां भागरूपेण कोटे डी आइवरी-घाना-देशयोः मिलित्वा कोको-उद्योगस्य कृते द्विपक्षीयसहकार्यरूपरेखां निर्मातुं कार्यं कृतवन्तौ, यत् विपण्य-विफलतां सुधारयितुम् उद्दिश्यते, येन कोको-बाजार-मूल्यानि उत्पादस्य सामाजिक-मूल्यं प्रतिबिम्बयितुं शक्नुवन्ति, तथा उत्पादकाः सभ्यं पारिश्रमिकं प्राप्नुवन्ति तथा च उत्तमं कार्यवातावरणं प्राप्नुवन्ति इति सुनिश्चितं भवति।
२०२१ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के घानादेशस्य पूर्वप्रान्तस्य कोकोवृक्षे एकः कृषकः कोकोबीन्स् शोषितवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो सेठ)कोटे डी आइवर-कॉफी-कोको-मण्डलम् अस्मिन् वर्षे अक्टोबर्-मासे फसल-ऋतौ क्रयण-पद्धत्या अपि सुधारं करिष्यति, भुक्ति-कार्यैः, अनुसन्धान-क्षमता-सूचनाभिः च सह दशलाखं कृषक-प्रमाणीकरण-पत्राणि निर्गत्य सहकारी-संस्था सुनिश्चितं करिष्यति यत् सहकारी एव एकमात्रः मध्यस्थः भवति | कृषकाणां निर्यातकानां कृते कोकोबीन्स्, येन कृषकाः प्रत्यक्षतया वेतनं प्राप्तुं शक्नुवन्ति तथा च मूल्यानि न्यूनीकृत्य, मालस्य संग्रहणं इत्यादिभिः मूल्यान्तरं कर्तुं अनौपचारिकमध्यस्थैः परिहरन्ति।
तस्मिन् एव काले आइवरीवरी-सर्वकारः कोको-प्रक्रिया-उद्योगस्य स्थानीय-विकासाय निरन्तरं प्रोत्साहयति, निवेशस्य, कारखानानां निर्माणस्य च समर्थनं करोति अबिजान्-नगरस्य वायव्यदिशि स्थिते पीके२४ औद्योगिकनिकुञ्जे चीन-प्रकाश-उद्योग-ननिङ्ग्-डिजाइन-इञ्जिनीयरिङ्ग-कम्पनी-लिमिटेड्-इत्यनेन अनुबन्धितं कोको-प्रसंस्करण-संयंत्रं, कोको-बीन-गोदामं च सम्पन्नं भवितुं प्रवृत्तम् अस्ति परियोजनायाः समाप्तेः अनन्तरं कोटे डी आइवरी-देशस्य बृहत्तमः स्वस्वामित्वयुक्तः कोको-प्रक्रिया-संस्थानः भविष्यति, यः कोको-बीन्स् कोको-मक्खन-कोको-चूर्णम् इत्यादिषु समाप्त-उत्पादेषु परिवर्तयितुं शक्नोति
आइवरीवरी-सर्वकारस्य कोको-प्रसंस्करण-उद्योगस्य विषये महती आशा वर्तते, २०३० तमे वर्षे देशस्य कोको-बीजानां १००% भागः स्थानीयतया प्रसंस्करणं भविष्यति इति आशास्ति कोटे डी आइवर निवेशप्रवर्धनकेन्द्रस्य प्रमुखः सोलान्ज अमिसिया इत्यनेन उक्तं यत् कृषिउत्पादप्रक्रियाउद्योगस्य विकासे ध्यानं दत्त्वा कोटे डी आइवरीदेशं मध्यमावस्थायाः देशरूपेण विकसितुं सर्वकारस्य योजना अस्ति। एतत् लक्ष्यं प्राप्तुं कोटे डी आइवर-देशे विविधकृषि-उत्पादानाम् प्रसंस्करणस्य तकनीकीस्तरस्य उन्नयनं विदेशीयनिवेशस्य आकर्षणं च निरन्तरं सफलतां कर्तुं आवश्यकम् अस्ति
प्रतिवेदन/प्रतिक्रिया