समाचारं

लाई यिफेनस्य प्रदर्शनं मन्दं जातम् अस्ति यदि "मूल्ययुद्धेषु न प्रवृत्तः" इति आग्रहं करोति तर्हि "स्वस्थजलपानैः" प्रतिहत्यां कर्तुं शक्नोति वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मूल्ययुद्धे न प्रवृत्तः इति आग्रहं कुर्वन्" लाइ यिफेन् "चीनदेशे प्रथमक्रमाङ्कस्य स्नैक् स्टॉक्" इति नाम्ना २०२३ तमे वर्षे तस्य राजस्वस्य शुद्धलाभस्य च न्यूनतायाः अनन्तरं अन्यत् हानिकारकं "उत्तरपत्रं" समर्पितवान्

अद्यतने लाइ यिफेन् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः प्रायः १.७९२ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणीयं शुद्धलाभं प्रायः १४.९२ मिलियन-युआन् आसीत् -वर्षे ७२.५६% न्यूनता। कार्यप्रदर्शने परिवर्तनस्य कारणानां विषये वित्तीयप्रतिवेदने उक्तं यत् मुख्यतया विक्रयप्रदर्शने न्यूनतायाः कारणेन एव अभवत् ।

सार्वजनिकसूचनाः दर्शयति यत् लाई यिफेन् इत्यस्य स्थापना शङ्घाईनगरे २००१ तमे वर्षे शि योङ्गलेई, यू रुइफेन् च इत्यनेन कृता । २०१६ तमे वर्षे लाई यिफेन् आधिकारिकतया शङ्घाई-स्टॉक-एक्सचेंजस्य मुख्य-मण्डले सूचीकृतः आसीत्, सः “चीनदेशे प्रथम-क्रमाङ्कस्य स्नैक्-स्टॉक्” इति नाम्ना प्रसिद्धः आसीत् ।

परन्तु मुख्यतया अफलाइन-भण्डारेषु मालविक्रयणं कुर्वती स्नैक्-कम्पनी इति नाम्ना लाइ यिफेन् इत्यस्य प्रत्यक्षसञ्चालितानां मताधिकारयुक्तानां च भण्डाराणां संख्या वर्षस्य प्रथमार्धे न्यूनीभूतावित्तीयप्रतिवेदने ज्ञायते यत् अस्य वर्षस्य प्रथमार्धपर्यन्तं लाई यिफेन् इत्यस्य राष्ट्रव्यापिरूपेण कुलम् ३,४७२ भण्डाराः सन्ति, येषु १,७७५ प्रत्यक्षसञ्चालिताः भण्डाराः, १,६९७ मताधिकारभण्डाराः च सन्ति, येषां भागः कुलस्य ४८.८७% भागः अस्ति२०२३ तमस्य वर्षस्य अन्ते लाइ यिफेन् इत्यनेन २१३ भण्डाराः न्यूनीकृताः, येषु १३५ प्रत्यक्षभण्डाराः ७८ फ्रेञ्चाइजभण्डाराः च सन्ति ।

ज्ञातव्यं यत् यत् वस्तुतः लाई यिफेन् लाभप्रदं करोति तत् तस्य मुख्यः जलपानव्यापारः न, अपितु तस्य वित्तीयप्रबन्धनस्य आयः एव ।वर्षस्य प्रथमार्धे लैयिफेन्-नगरस्य मुख्यभृष्टानि नट्स्, सोया-उत्पादाः, मांस-उत्पादाः, जलीय-उत्पादाः, अन्ये खाद्यपदार्थाः च सर्वेषु राजस्वं भिन्न-भिन्न-प्रमाणेन न्यूनीकृतम् वित्तीयप्रतिवेदने दर्शयति यत् अलाभकारीवस्तूनाम् कटौतीं कृत्वा मूलकम्पनीयाः कारणीयः कम्पनीयाः शुद्धलाभः -८.८८९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १२५.७% न्यूनता अभवत् अ-पुनरावृत्ति-लाभहानि-वस्तूनाम् मध्ये वित्तीय-उत्पादानाम् निवेश-आयः १७.९९ मिलियन-युआन् यावत् आसीत्, वर्तमान-लाभ-हानि-मध्ये समाविष्टा सर्वकारीय-अनुदानं च १०.५७ मिलियन-युआन् आसीत्

अस्य असन्तोषजनकस्य "रिपोर्ट् कार्ड्" इत्यस्य प्रतियोगिनां च मध्ये अन्तरं अधिकाधिकं महत्त्वपूर्णं जातम् । क्षैतिजरूपेण, २०२४ तमस्य वर्षस्य प्रथमार्धे, थ्री गिलहरी ५.०७५ अरब युआन् परिचालन आयः, वर्षे वर्षे ७५.३९% वृद्धिः, शुद्धलाभः २९ कोटि युआन् च प्राप्तवान्, तदपि वर्षे वर्षे ८८.५७% वृद्धिः प्रदर्शनस्य दबावेन, बेस्टोरे अद्यापि 3.886 अरब युआन् परिचालन आयः प्राप्तवान्;

स्नैक् उद्योगे "अग्रतरङ्गः" इति रूपेण लाई यिफेन् इत्यस्य प्रदर्शनं थ्री गिलहरी, बेस्टोर् इत्येतयोः पुरतः आसीत् । २०१५ तमे वर्षे लाई यिफेन् कम्पनीयाः परिचालन आयः ३.१३ अरब युआन् आसीत्, यत् बेस्टोरे इत्यस्य सममूल्यम् आसीत् तथा च थ्री गिलहरी इत्यस्य शुद्धलाभः १३२ मिलियन युआन् इत्येव आसीत्

लाई यिफेन् किमर्थं पृष्ठतः पतितः ?

वस्तुतः तस्य सूचीकरणस्य किञ्चित्कालानन्तरं लाई यिफेन् इत्यस्य राजस्वं मन्द-एक-अङ्क-वृद्धेः कालखण्डे पतितम्, तस्य शुद्धलाभः पूर्ववत् तेजस्वी नासीत्

२०१६ तः २०२२ पर्यन्तं लाइ यिफेन् इत्यस्य राजस्वं समग्रतया वर्धितम्, परन्तु २०१७ तमे वर्षे एव वृद्धिः १०% अतिक्रान्तवती, अन्येषु वर्षेषु एकाङ्कीयवृद्धिः आसीत् ।२०२३ तमे वर्षे प्रथमवारं राजस्वस्य न्यूनतायाः सामनां करिष्यति ।मूलकम्पन्योः कारणं शुद्धलाभः ५७ मिलियन युआन् आसीत्, अलाभकारीवस्तूनि कटयित्वा शुद्धलाभः १२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८०.४३% न्यूनता अभवत्

“मूल्ययुद्धेषु न प्रवृत्तः” तथा च ऑनलाइन-चैनेल्-मध्ये हानिः लाइ यिफेन्-महोदयस्य “पृष्ठतः पतनस्य” महत्त्वपूर्णकारणानि भवितुम् अर्हन्ति ।

दीर्घकालं यावत् लैयिफेन् इत्यस्य अफलाइन-चैनेल्-माध्यमाः ऑनलाइन-चैनेल्-अपेक्षया महत्त्वपूर्णतया बलिष्ठाः सन्ति । तेषु प्रत्यक्षसञ्चालिताः भण्डाराः तस्य राजस्वस्य अधिकांशः भागः अस्ति, २०२३ तमे वर्षे कुलराजस्वस्य ६०% अधिकं भागः अयं व्यापारिकः राजस्वः भविष्यति । अन्तर्जालमार्गे प्रवेशं कुर्वन् लाई यिफेन् स्वस्य एपीपी-मध्ये अत्यधिकं संसाधनं निवेशितवान्, पुनः अवसरं च त्यक्तवान् ।

विगतवर्षद्वये जन-विपण्य-जलपान-उद्योगः उद्भूतः, उपभोक्तृणां कृते स्पर्धां कर्तुं नूतनानां मार्गानाम्, न्यूनमूल्यानां च उपयोगेन, विभिन्नानां स्नैक्-जलपान-ब्राण्ड्-प्रदर्शन-वृद्ध्यर्थं महत्त्वपूर्णं इञ्जिनं जातम्

उदाहरणार्थं किआकिया फूड् इत्यनेन प्रथमार्धवित्तीयप्रतिवेदने प्रकटितं यत् “मूलकेए तथा एबी सुपरमार्केटस्य लाभं निर्वाहयितुम् अतिरिक्तं ई-वाणिज्यस्य, स्नैक् मासविक्रेतारः, सीवीएस, परिसरभण्डारः इत्यादीनां विकासे केन्द्रितः अस्ति , तथा वर्तमानस्य लोकप्रियस्य स्नैक् सामूहिकविक्रेता ब्राण्ड् स्नैक्स वेरी बिजी, झाओ यिमिंग, स्नैक्स यूमिंग इत्यादीनां सङ्गतिं कृत्वा यातायातस्य आकर्षणार्थं douyin मञ्चे मुख्यक्रीडकैः सह गहनसहकार्यं भवति, तथा च ब्राण्ड् प्रभावः चैनलक्षमता च निरन्तरं वर्तते वर्धयितुं” इति ।

अन्यत् उदाहरणार्थम् ।वानचेन् समूहः, सामूहिकजलपानविपण्ये एकमात्रः सूचीकृतः कम्पनी२०२४ तमे वर्षेअर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे वान्चेन् समूहस्य राजस्वं १०.९१५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३९२.४५% वृद्धिः अभवत् ।, यस्मिन् सामूहिकविक्रयणस्य जलपानव्यापारस्य ९०% अधिकं भागः अस्ति ।

"२०२४ स्नैक् मार्केट् ट्रेण्ड् इन्साइट् रिपोर्ट्" इत्यस्य अनुसारं, ऑनलाइन स्नैक् मार्केट् इत्यनेन विगतवर्षे पुनः उत्थानस्य प्रवृत्तिः दर्शिता, यत्र विक्रयः १३६.५१ अरब युआन् यावत् अभवत्, वर्षे वर्षे ८.६% वृद्धिः, विक्रयः २६.८% वर्धितः च वर्षे वर्षे न्यूनतर औसतमूल्येन विक्रयणं बहु सुधरितम्, तस्मात् जलपानविपण्यस्य समग्रविक्रयपरिमाणं वर्धितम्।

एकदा "प्रतियोगिनः" पूर्वमेव स्वस्य सामरिकदिशां परिवर्तयन्ति स्म २०२३ तमस्य वर्षस्य अन्ते बेस्टोर्-प्रबन्धकस्य अध्यक्षः अध्यक्षश्च सर्वेभ्यः कर्मचारिभ्यः एकं खुलं पत्रं जारीकृतवान् तथा च मूल्य-कटाहस्य घोषणां कृतवान् यत् तस्य ३०० उत्पादानाम् मूल्येषु औसतेन २२% न्यूनता अभवत्, सर्वाधिकम् मूल्यक्षयः ४५% यावत् भवति।

यद्यपियिफेन्ये आगच्छन्तुज़ेङ्गः स्वीकृतवान्"स्नैक्सस्य विक्रयमार्गेषु परिवर्तनस्य नूतनः दौरः प्रचलति। सामूहिकजलपानं सामग्रीई-वाणिज्यम् इत्यादीनि नूतनानि विक्रयस्वरूपाणि पारम्परिकसुपरमार्केट्-विपण्यभागं निरन्तरं गृह्णन्ति।, परन्तु अद्यापि "मूल्ययुद्धे न प्रवृत्तः" इति आग्रहं करोति ।"वयं निम्नस्तरीयमूल्यप्रतिस्पर्धां अङ्गीकुर्वन्ति, परन्तु उत्पादमूल्यं वर्धयितुं उपभोक्तृभ्यः उच्चतरलाभप्रदर्शनयुक्तानि उत्पादानि गुणवत्ता/मूल्यानुपातेन च प्रदातुं प्रतिबद्धाः स्मः" इति लाई यिफेनस्य अध्यक्षः शि योङ्गलेई अवदत्।

स्नैक् उद्योगे "उग्रयुद्धस्य" सम्मुखीभूय लाई यिफेन् इत्यनेन "स्वस्थजलपानस्य" विषये स्वप्रतियोगिता केन्द्रीक्रियितुं चयनं कृत्वा घोषितं यत् सः स्वस्य ब्राण्ड् नारां "ताजाजलपानस्य अग्रणी लाइ यिफेन् स्वस्थजलपानस्य अग्रणी अस्ति" इति उन्नयनं करिष्यति " " . तस्मिन् एव काले मद्यपानानि, दुग्धजन्यपदार्थाः, नवनीतकफी, ताजाः ब्रेज्ड् खाद्यानि च इत्यादीनां विविधवर्गाणां प्रयोगः अपि कृतः अस्ति । तदतिरिक्तं अद्यतनकाले .देशे लाइ यिफेनस्य प्रथमः गोदामसदस्यताभण्डारः आधिकारिकतया शङ्घाईनगरे उद्घाटितः एषः अपि प्रथमः गोदामसदस्यताभण्डारः अस्ति यः स्नैक् ब्राण्ड् द्वारा उद्घाटितः अस्ति ।परन्तु वर्तमानदृष्ट्या बहु स्प्लैशः नास्ति ।

चीनीय खाद्य उद्योगस्य विश्लेषकस्य झू दानपेङ्गस्य मते "ताजा स्नैक्स" रणनीत्याः सम्पूर्णविन्यासात् कार्यान्वयनपर्यन्तं न्यूनातिन्यूनं वर्षद्वयं यावत् समयः स्यात् , अस्याः रणनीत्याः निश्चितं भेदः अद्यापि उत्तमः अस्ति। लाई यिफेन् इत्यस्य लाभः अफलाइन-चैनलः अस्ति, अतः दीर्घकालं यावत् मुख्यतया ऑनलाइन-चैनेल्-उपरि निर्भराः थ्री गिलहरी-सदृशानां स्नैक्-कम्पनीनां अपेक्षया अस्य विकासस्य अधिका क्षमता अस्ति

xiaoxiang morning news संवाददाता li xuanzi द्वारा व्यापक प्रतिवेदन

प्रतिवेदन/प्रतिक्रिया