समाचारं

शतशः जापानी-महाविद्यालयस्य छात्राः शङ्घाई-नगरस्य गहन-भ्रमणं कृतवन्तः: ते भोजनस्य विषये गपशपं कृतवन्तः, के चीन-जापानी-छात्राः अधिकं "ज्वालामुखी" इति हसन्ति स्म ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यतो हि अहम् अधुना तियानजिन्-नगरे विदेशे अध्ययनं करोमि, मम कृते प्यानकेक्, फलानि च रोचन्ते, किं न? आह, आम्, कङ्कण-रो नूडल्स् इति!
सेप्टेम्बर्-मासस्य द्वितीये दिने शाङ्घाई-नगरस्य वीथिषु जापानी-महाविद्यालयस्य छात्राणां समूहः आविर्भूतः ते चीनदेशस्य सर्वाधिक-उच्चभवनं शङ्घाई-गोपुरे आगत्य, आकर्षक-शङ्घाई-नगरस्य आकाश-रेखां दृष्ट्वा ११८ तमे तलस्य अवलोकन-भवनं प्रति अति-द्रुत-लिफ्ट-यानेन गतवन्तः ;
जापानी महाविद्यालयस्य छात्राः शङ्घाई शीर्ष अवलोकनभवने समूहचित्रं गृह्णन्ति। अस्मिन् लेखे चित्राणि सर्वाणि प्रशिक्षुणः जू जिहानस्य चित्राणि सन्ति
सितम्बर्-मासस्य प्रथमे दिने जापानदेशे चीनीयदूतावासेन आयोजितः, सिन्मिन् इवनिङ्ग् न्यूज् तथा जापानस्य ओरिएंटल शिन्पो-पत्रिकायाः ​​सह-आयोजितः "शत-जापानी-महाविद्यालयस्य छात्राः चीन-शङ्घाई-स्थानकं पश्यन्ति" इति कार्यक्रमस्य आधिकारिकतया आरम्भः अभवत् जापानदेशस्य अनेकेषां सुप्रसिद्धविश्वविद्यालयानाम् छात्रप्रतिनिधिः "जादूनगरस्य" आकांक्षां गृहीत्वा शाङ्घाईनगरं आगत्य कतिपयदिनानां गहनयात्रायां प्रवृत्ताः
जापानदेशस्य चुओ विश्वविद्यालयस्य युकी अओयामा प्रस्थानपूर्वं उत्साहेन अवदत् यत् "शाङ्घाई मम यात्रागन्तव्यसूचौ सर्वदा महत्त्वपूर्णं विरामस्थानं वर्तते। अस्मिन् समये अहम् अन्ततः स्वस्वप्नं साकारं कर्तुं शक्नोमि तथा च अस्य नगरस्य वातावरणं यथार्थतया अनुभवितुं शक्नोमि।
अस्मिन् कार्यक्रमे भागं गृह्णन्तः जापानीयानां महाविद्यालयस्य छात्राः सर्वे चीनदेशस्य विषये किमपि जानन्ति, तेषु बहवः चीनदेशीयभाषां प्रवाहपूर्णं वक्तुं शक्नुवन्ति, तेषु केचन अद्यापि चीनदेशे अध्ययनं कुर्वन्ति। केचन जनाः चीनीय-अन्तर्जाल-भाषायां "मात्रा", "विश्रामः" इत्यादिभिः शब्दैः अत्यन्तं परिचिताः सन्ति ।
यदा ते तेषां सह गच्छन्तीभिः चीनीययुवकैः सह संवादं कुर्वन्ति स्म तदा ते स्वाभाविकतया तेषु विषयेषु कथयन्ति स्म येषु युवानां रुचिः भवति, यथा भोजनम् । सम्प्रति तियानजिन्-नगरस्य नानकाई-विश्वविद्यालये अध्ययनं कुर्वन् हायाकावा किमिहारुः द पेपर् (www.thepaper.cn) इत्यनेन सह स्वस्य प्रियभोजनस्य विषये वार्तालापं कृतवान् अस्मिन् समये - आह पितामही दुग्धचायं करोति।
जापानी महाविद्यालयस्य छात्राः शाङ्घाई-नगरस्य पारम्परिकं जलपानं xiao long bao इत्यस्य स्वादनं कुर्वन्ति
चीन-जापानयोः पारिवारिकशिक्षायाः भेदस्य विषये कथयन्तौ चीन-जापानी-मिश्रजातीयः यान् रुइदाई, चीनदेशस्य छात्रः शाओ याङ्गझी च जापानदेशस्य विश्वविद्यालये अध्ययनं कुर्वन्तौ उक्तवन्तौ यत् जापानी मातापितरः स्वसन्ततिषु चीनीयमातापितरौ इव कठोरः न भवन्ति, तथा च "मुक्तपरिधि" शिक्षां अपि स्वीकुर्वन्तु।
"जापानी मातापितरः स्वसन्ततिनां स्वतन्त्रा आत्म-परिचर्याक्षमतायाः संवर्धनं प्रति ध्यानं ददति, तेषां वृद्धेः समये अधिकं हस्तक्षेपं न करिष्यन्ति, परन्तु एतानि सर्वाणि अवचेतनक्रियाः एव सन्ति, "कदाचित् एतत् यतोहि जापानी-महाविद्यालयस्य छात्राः यथा न सन्ति good as chinese college students." रोलस्य एकं कारणं युशु आओयामा स्मितं कृत्वा अवदत् यत् सः "पूर्णतया शयानः अस्ति।" किमिहारु हायाकावा जापानदेशस्य चुओ विश्वविद्यालये स्नातकस्य अनुभवं स्मरणं कृतवान्, तथा च अवदत् यत् “परिसरस्य (जापानी महाविद्यालयस्य छात्राः) शिथिलतायाः भावः आसीत्, चीनीयमहाविद्यालयस्य छात्राणां इव कठिनतया अध्ययनं न कुर्वन्ति स्म” इति
जापानीविश्वविद्यालयस्य छात्राः शङ्घाईनगरनियोजनप्रदर्शनीभवनं गच्छन्ति
शाङ्घाई-नगरस्य गहन-अनुभूतिविषये पृष्टे जापानी-महाविद्यालयस्य छात्राः "इतिहासः", "विकासः", "आधुनिकीकरणं" इति शब्दान् परिहरितुं न शक्नुवन्ति । "(शङ्घाई-नगरम् आगमनात् पूर्वं) मया चिन्तितम् यत् शाङ्घाई-नगरं आधुनिकं समृद्धं च नगरम् अस्ति, (किन्तु अधुना अहं मन्ये) आधुनिकतायाः संयोजनं कुर्वन् इतिहासं संस्कृतिं च धारयति, यत् महत् अस्ति" इति नोमाची रिसा उचियामा पुस्तकालयं गच्छन् अवदत् किमिहारु हायाकावा इत्यनेन २०२० तमे वर्षे शङ्घाईनगरम् आगमनस्य अनुभवस्य उल्लेखः कृतः यत् "पूर्वं मया चिन्तितम् आसीत् यत् शाङ्घाईनगरं पूर्णतया विकसितं नगरम् अस्ति, परन्तु अधुना अहं मन्ये यत् अद्यापि शङ्घाईनगरनियोजनप्रदर्शनभवनं गत्वा समयः अस्य नगरस्य the पृष्ठतः अवशिष्टाः लेशाः युकी अओयामाम् अतीव भावुकं कृतवन्तः, "शाङ्घाई-नगरे ऐतिहासिकभवनानि अपि च बहवः समकालीनभवनानि सन्ति, अद्यापि च विकासस्य गतिं निर्वाहयति। जापानदेशे एतत् दुर्लभम् अस्ति।
चीनदेशस्य जापानदेशस्य च युवानः हुआङ्गपुनद्याः समीपे समूहचित्रं गृहीतवन्तः
२ सेप्टेम्बर्-दिनाङ्के सायं जापानी-महाविद्यालयस्य छात्राः शाङ्घाई-नगरे स्वस्य चेक-इन-अनुभवं निरन्तरं कर्तुं हुआङ्गपु-नद्याः रात्रौ भ्रमणं कृतवन्तः । अग्रिमेषु कतिपयेषु दिनेषु ते शङ्घाईनगरे महाविद्यालयस्य छात्रैः सह चर्चां कर्तुं फुडानविश्वविद्यालयस्य सोङ्गजियाङ्गविश्वविद्यालयनगरस्य च भ्रमणं, सिन्मिन् इवनिंग् न्यूज तथा शङ्घाई प्रकाशनसमूहस्य भ्रमणं, सोङ्गजियाङ्ग गुआङ्गफुलिन् इत्येतयोः भ्रमणं च इत्यादीनां क्रियाकलापानाम् अपि श्रृङ्खलासु भागं गृह्णन्ति।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु जू जिहान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया