समाचारं

चेरी इत्यस्य नूतनानां कारानाम् अन्यस्य बहूनां संख्यायाः अनावरणं कृतम् अस्ति, यत्र विस्तारितानां परिधि/प्लग्-इन् संकर/शुद्धविद्युत्वाहनानां समावेशः अस्ति किं ते byd इत्यस्य मार्गं गृह्णन्ति वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य नूतने ऊर्जायुगे स्वतन्त्राः ब्राण्ड्-संस्थाः एव सर्वाधिकं लाभार्थिनः इति वक्तुं शक्यते । तेषु चेरी कतिपयेषु स्वतन्त्रेषु कारकम्पनीषु अन्यतमः अस्ति, या आन्तरिकरूपेण विदेशेषु च पर्याप्तवृद्धिं प्राप्तुं शक्नोति इति वक्तुं शक्यते यत् नूतन ऊर्जायाः उदयस्य, आन्तरिकरूपेण उत्पादितानां कारानाम् विदेशेषु विस्तारस्य च प्रमुखलाभांशद्वयेन तस्य लाभः अभवत्

नवीनतम आधिकारिकतथ्यानुसारं चेरी होल्डिङ्ग् समूहेन अगस्तमासे २११,८७९ वाहनानि विक्रीताः, येन वर्षे वर्षे २३.७% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं चेरी समूहस्य सञ्चितविक्रयः १,५०८,२५९ वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ४१.९% वृद्धिः अभवत् । तेषु ७८७,९५४ काराः आन्तरिकविपण्ये विक्रीताः, वर्षे वर्षे ६१.५७% वृद्धिः, ७२०,३०५ काराः विदेशेषु निर्यातिताः, वर्षे वर्षे २५.२% वृद्धिः आन्तरिकविक्रयः विदेशेषु च विक्रयः प्रायः अर्धं भवति ।

परन्तु विक्रयसंरचनायाः दृष्ट्या चेरी इत्यस्य वर्तमानगतिः नूतन ऊर्जारूपान्तरणस्य गतिः byd, geely इत्यादीनां घरेलुसमवयस्कानाम् अपेक्षया किञ्चित् मन्दः अस्ति अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चेरी इत्यस्य ईंधनवाहनानां सञ्चितविक्रयः १,२३५,४१२ यूनिट् आसीत्, यत् वर्षे वर्षे २७.६% वृद्धिः अभवत् यदा तु नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः केवलं २७२,८४७ यूनिट् आसीत् १८७% इत्येव उच्चं, अनुपातः केवलं १% ईंधनवाहनानां आसीत् ।

अतः विगतवर्षद्वये चेरी इत्यस्याः नूतनानां ऊर्जानां नूतनानां च उत्पादानाम् प्रक्षेपणस्य गतिः महतीं त्वरिता इति वक्तुं शक्यते । अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने चेरी १२ यावत् नूतनानि काराः आनयत्, येषु चत्वारि अत्यन्तं रोचकाः नूतनाः ऊर्जा-माडलाः सन्ति ।

1. फेंग्युन् e05

पूर्वविक्रयमूल्यम् : प्रायः १५०,००० युआन्

मुख्यविषयाणि : चेरी इत्यस्य मातापितृब्राण्डस्य प्रथमं शुद्धं विद्युत् मञ्चं कूपम्

इदं शुद्धं विद्युत् मञ्चं कूपं यत् विस्तारितां परिधिं शुद्धं विद्युत्शक्तिविकल्पं च प्रदाति उच्चस्तरीयबुद्धिमान् चालनकार्यं समर्थयितुं लिडारेण अपि सुसज्जितम् अस्ति अस्य इदमपि अर्थः अस्ति यत् चेरी इत्यस्य फेङ्ग्युन् श्रृङ्खला आधिकारिकतया तस्य मूलब्राण्डस्य मुख्यं नवीनं ऊर्जाश्रृङ्खला मॉडलं भविष्यति, तथा च सर्वेषु मूल्यस्तरयोः मुख्यधारामाडलयोः प्रभावं पूर्णतया प्रारभ्यते।

रूपविन्यासस्य दृष्ट्या फेङ्ग्युन् ई०५ चेरी इत्यस्य पूर्वमाडलस्य शैलीं भङ्गयति, तस्य स्टाइलिंग् च वर्तमानमुख्यधाराविपण्यस्य प्राधान्यानां अनुरूपं अधिकं भवति अग्रमुखं पूर्णतया परिवेष्टितं आकारं गृह्णाति, यत् न केवलं अधिकं यौवनं अपितु आक्रामकतायाः पूर्णम् अपि भवति । छतम् अपि लिडार् इत्यनेन सुसज्जितम् अस्ति, यत् अपि सूचयति यत् नूतनं कारं उच्चस्तरीयं नेविगेशनं, चालनसहायताकार्यं च युक्तं भविष्यति। शरीरं अतीव विशिष्टं कूप-शैल्याः डिजाइनं स्वीकुर्वति, यत् अतीव सुव्यवस्थितं भवति, बृहत्-आकारस्य चक्रैः, गुप्तद्वारहस्तकैः च अधिकं गतिशीलं भवति । कारस्य पृष्ठभागः थ्रू-टाइप् टेल् लाइट्स् स्वीकरोति, फास्टबैक् आकारेण सह मिलित्वा, कूपस्य स्पोर्टी वातावरणं दर्शयति ।

आन्तरिकस्य दृष्ट्या fengyun e05 लोकप्रियं क्षैतिजं यन्त्रपटलं स्वीकरोति तथा च व्यावहारिकविन्यासैः सुसज्जितः अस्ति यथा परिवेशप्रकाशः, कार-फ्रिजः, बाल-सीटः, वायरलेस् चार्जिंग् मोबाईल-फोन-धारकः, डिजिटल-सुगन्धः, ड्राइविंग-रिकार्डरः, सनशेड् इत्यादिभिः कुर्सी भवितुमर्हति १८० डिग्री तिर्यक् भवति, येन सवारीसुखं लचीलतां च सुधरति । नूतनं कारं चतुर्भिः दृश्यमोडैः सह एआइ इमोशनल् स्मार्ट केबिन् अपि सुसज्जितम् अस्ति, यत् अधिकं बुद्धिमान् काकपिट् अनुभवं प्रदाति ।

शक्तिस्य दृष्ट्या फेङ्ग्युन् ई०५ द्वौ शक्तिविकल्पौ प्रदाति: विस्तारिता परिधिः शुद्धविद्युत्शक्तिः च विशिष्टाः मापदण्डाः अद्यापि न घोषिताः । स्मार्ट-ड्राइविंग् इत्यस्य दृष्ट्या फेङ्ग्युन् ई०५ इत्यस्य उच्चगति-नेविगेशन, स्वचालित-पार्किङ्ग, सिटी-स्मृति-ड्राइविंग्, मेमोरी-पार्किङ्ग्, ट्रैकिंग् रिवर्सिंग् इत्यादीनि कार्याणि भविष्यन्ति

2. icar 03t

मार्गदर्शक मूल्य: 139,800-149,800 युआन

मुख्यविषयाणि : एक-टुकड़ा-डाई-कास्ट्-शरीर-माडलस्य मूल्यं rmb 100,000 अस्ति

icar 03 इत्यस्य नियमितसंस्करणस्य तुलने icar 03t इत्यस्य उन्नयनं रूपकिट् इत्यस्य बुद्धिमान् चतुःचक्रचालकप्रणाल्याः च दृष्ट्या कृतम् अस्ति, तथा च द्विचक्रचालकचतुचक्रचालकसंस्करणयोः उपलभ्यते रूपस्य दृष्ट्या icar 03t एकेन ऑफ-रोड् शैल्याः संकुलेन सुसज्जितः अस्ति, यः विस्तृतः अग्रे सरौण्ड् तथा वायुसेवनस्य डिजाइनेन सुसज्जितः अस्ति, तथा च प्रमुखः चक्रकमानः, अग्रे बम्परस्य डिजाइनः च अधिकं वन्यः दृश्यते छतस्य रैक् इत्यत्र एकीकृताः एलईडी-प्रकाशाः समाप्ताः, येन बाह्य-निर्माणं सरलं जातम् ।

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४३८०/१९१६/१७४१मि.मी., चक्रस्य आधारः २७१५मि.मी. शरीरं एकीकृतं कास्टिंग् इस्पात-एल्युमिनियम-संकरप्रक्रियाम् अङ्गीकुर्वति चेसिसस्य ऊर्ध्वता नियमितसंस्करणस्य अपेक्षया १५ मि.मी.

आन्तरिकविन्यासस्य दृष्ट्या icar 03t 9.2-इञ्च् पूर्ण-एलसीडी-डिजिटल-यन्त्रेण, 15.6-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे च सुसज्जितम् अस्ति तथा च बहु-कार्यात्मकं बुद्धिमान्-ध्वनि-नियन्त्रणं, मोबाईल-एप्-दूरस्थ-कार-नियन्त्रणं च समर्थयति , कार-मशीन अन्तरसंयोजनं तथा 50w मोबाईल फ़ोन वायरलेस चार्जिंग।

शक्तिस्य दृष्ट्या icar 03t द्वौ शक्तिविकल्पौ प्रदाति: एक-मोटर-द्विचक्र-चालनम्, द्वय-मोटर-चतुश्चक्र-चालनं च द्वय-मोटर-संस्करणस्य क्रमशः 70/135kw अस्ति । क्रूजिंग् रेन्जस्य दृष्ट्या द्विचक्रचालकस्य मॉडलः ५२० कि.मी.पर्यन्तं गन्तुं शक्नोति, चतुश्चक्रचालकस्य मॉडलः ५०१कि.मी.पर्यन्तं गन्तुं शक्नोति ।

3. xingtu yaoguang c-dm चतुष्चक्रचालनसंस्करणम्

पूर्व-विक्रय मूल्य: 209,800-225,800 युआन

मुख्यविषयाणि : त्रि-मोटर-चतुश्चक्र-ड्राइव् प्लग-इन्-संकर-प्रणाली, सक्रिय-निलम्बनम्

मध्यम-आकारस्य suv इत्यस्य रूपेण स्थितस्य मॉडलस्य रूपेण, yaoguang c-dm चतुर्-चक्र-चालन-संस्करणं एकेन ब्राण्ड्-नवीन c-dm प्लग-इन् संकर-प्रणाल्या सुसज्जितं भविष्यति, त्रि-मोटर-चतुश्चक्र-ड्राइव-रूपस्य उपयोगेन, तथा च has an optional "flying fish chassis" चर-निरोध-निलम्बन-प्रणाली ।

रूपस्य दृष्ट्या याओगुआङ्ग सी-डीएम चतुःचक्रचालकसंस्करणस्य अग्रमुखस्य डिजाइनः साधारणसंस्करणस्य अपेक्षया सरलः अस्ति हेडलाइट्स् निम्नभागे "d" आकारेण अलङ्कृताः सन्ति, येन स्पोर्टी भावः वर्धते शरीरस्य पार्श्वे नूतनानि न्यूनवायुप्रतिरोधचक्राणि सन्ति । पृष्ठभागे विशालः स्पोइलरः, उभयतः थ्रू-टाइप् टेललाइट्स्, क्वाड् एग्जॉस्ट् पाइप् च सुसज्जितः, स्पोर्टी फील् वर्धयति, "awd" इति लोगो च अस्ति

आन्तरिकविन्यासस्य दृष्ट्या याओगुआङ्ग सी-डीएम चतुःचक्रचालकसंस्करणं २४.६-इञ्च्-यन्त्रेण, केन्द्रीय-नियन्त्रण-पर्दे च निर्मितेन द्वय-पर्दे डिजाइनेन सुसज्जितम् अस्ति, एतत् लायन् ५.० वाहन-प्रणाल्या, अन्तर्निर्मित-क्वालकॉम्-इत्यनेन सुसज्जितम् अस्ति स्नैपड्रैगन ८१५५ चिप्, तथा च the through-type air-conditioning outlet and the metal-rimmed air-conditioning operating knob इत्यनेन सुसज्जितम् अस्ति, परिष्कारस्य भावः वर्धयति

शक्तिस्य दृष्ट्या याओगुआङ्ग सी-डीएम चतुःचक्रचालकसंस्करणं त्रिमोटरसंकरप्रणाल्या सुसज्जितम् अस्ति १.५टी इञ्जिनस्य अधिकतमशक्तिः १०५किलोवाट्, मोटरशक्तिः ३४०किलोवाट्, व्यापकप्रणालीशक्तिः ४४५किलोवाट् यावत् भवति नवीनकारस्य cltc शुद्धविद्युत्क्रूजिंग्-परिधिः १८२कि.मी.

4. फेंग्युन् t11

अनुमानितं विक्रयमूल्यं : प्रायः २,००,००० युआन्

मुख्यविषयाणि : 1,400km तः अधिकं व्यापकं व्याप्तियुक्तं विशालं षड्-सीट्-विस्तारित-परिधि-suv

मध्यम-बृहत् षड्-सीटर-एसयूवी-रूपेण फेङ्ग्युन् टी११ इत्यस्य व्यापकं चालन-परिधिः १४०० कि.मी.

फेङ्ग्युन् टी११ इत्यस्य शरीरस्य आकारः अतीव विशालः अस्ति, यस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ५१५०/१९९५/१८०० मि.मी परिवारस्य व्यापारस्य च आवश्यकतानां पूर्णतया पूर्तये लचीलेन समायोजनं कर्तुं शक्यते . अस्य वाहनस्य बाह्यविन्यासः अवान्ट-गार्डे अस्ति, यत्र द्विवर्णशरीरं २० इञ्च् विलासिताचक्राणि च सन्ति, यत् मर्सिडीज-बेन्ज् जीएलएस, वेन्जी एम ९ इत्यादीनां मॉडल्-सदृशं भवति

आन्तरिकस्य दृष्ट्या नूतनकारस्य ३०-इञ्च् थ्रू-टाइप् बृहत् स्क्रीनस्य उपयोगः भवति, यत् प्रौद्योगिक्याः भावेन सह न्यूनतमशैल्याः सह-अस्तित्वं करोति एतत् एआइ-स्वर-नियन्त्रणं समर्थयति, कारस्य षट्-आसनैः च सहजतया संचालितुं शक्यते तदतिरिक्तं २३-स्पीकर-ध्वनि-प्रणाली, काष्ठ-धान्य-लिबासः, चर्म-लपेटितः केन्द्र-कन्सोल् च संयुक्तरूपेण विलासपूर्णं आरामदायकं च वाहनचालन-वातावरणं निर्माति

शक्तिस्य दृष्ट्या फेङ्ग्युन् टी११ अग्रे पृष्ठे च द्वय-मोटर-बुद्धिमान् चतुःचक्रचालक-प्रणाल्याः सज्जः अस्ति यत् १०० किलोमीटर्-तः १०० किलोमीटर्-पर्यन्तं त्वरिततां प्राप्तुं केवलं प्रायः ५ सेकेण्ड्-पर्यन्तं समयः भवति व्यापकपरिधिः १४०० कि.मी. चार्जिंग-दक्षतायाः दृष्ट्या १९ निमेषेषु ३०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्यते, तथा च विविध-शक्ति-आवश्यकतानां पूर्तये उच्च-शक्ति-बाह्य-निर्वाह-कार्यं समर्थयति चेसिस् इत्यस्य दृष्ट्या अग्रे डबल-विशबोन् पृष्ठतः पञ्च-लिङ्क् निलम्बनं वाहनस्य उत्तमं हैंडलिंग् प्रदर्शनं सवारी आरामं च सुनिश्चितं करोति

संक्षेपः

चेरी इत्यस्य परम्परा सर्वदा अस्ति यत् "अधिकं बालकं भवति चेत् अधिकानि युद्धानि" इति, प्रौद्योगिक्याः, गुणवत्तायाः, व्यय-प्रभावशीलतायाः च विषये ध्यानं ददाति । अस्मिन् वर्षे चेरी इत्यस्याः नूतनकारस्य उन्मादः अधिकं तीव्रः अस्ति । २०२४ तमः वर्षः चेरी-उत्पादानाम् कृते महत् वर्षम् अस्ति इति न संशयः, अपि च एतत् वर्षम् अस्ति यदा चेरी-महोदयस्य नूतनाः ऊर्जा-माडलाः पूर्णतया प्रसारिताः भविष्यन्ति । एतेषु नूतनेषु मॉडलेषु केषां मॉडल्-मध्ये "हॉट् हिट्" भवितुं क्षमता अस्ति इति भवन्तः मन्यन्ते? किं चेरी नूतने ऊर्जाक्षेत्रे byd इत्यस्य सङ्गतिं कर्तुं शक्नोति?