समाचारं

ताइवानदेशस्य दम्पती ३० वर्षाणाम् अधिकं कालात् सङ्गीतस्य प्रचारं कुर्वन् अस्ति: “इदं एतावत् आनन्ददायकं यत् अहं निवर्तयितुं न शक्नोमि”

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वुहान, सितम्बर् ३: शीर्षकम् : ताइवानदेशस्य दम्पती ३० वर्षाणाम् अधिकं कालात् सङ्गीतस्य प्रचारं कुर्वन् अस्ति: “it’s so enjoyable that i can’t stop”
चीनसमाचारसेवायाः संवाददाता वु यिली
अधुना एव सङ्गीतनिर्माता ली मेङ्गक्सिउ "चीनीसंगीतकारश्रृङ्खला" इत्यस्मिन् राष्ट्रियसङ्गीतगुरुणां डिजिटल-एल्बमस्य निर्माणे व्यस्तः अस्ति । वुहान-नगरे गृहे अनेके रिकार्डिङ्ग्-उपकरणाः, शतशः जातीय-सङ्गीत-एल्बमाः च सञ्चिताः सन्ति । अहं तं कुशलतया सङ्गणक-ग्राफिक्स्-सॉफ्टवेयर-सञ्चालनं, एल्बम-कवर-निर्माणं च दृष्टवान्, दीर्घकालं यावत् कार्यं कृत्वा सः खिडक्याः बहिः याङ्गत्से-नद्याः उपरि दृष्टवान् ।
ली मेङ्गक्सिउ इत्यस्य जन्म १९५५ तमे वर्षे ताइवानदेशे अभवत्, सः सङ्गीतक्षेत्रे कार्यं करोति । यतः तस्य बालकाः मुख्यभूमिचीनदेशे अध्ययनं कार्यं च कुर्वन्ति स्म, तस्मात् सः तस्य पत्नी याङ्ग लिन् इत्यनेन सह २०१२ तमे वर्षे हुबेई-प्रान्तस्य वुहान्-नगरे निवसितुं आगतवान् ।
ताइवानदेशस्य संगीतकारौ ली मेङ्गक्सिउ, याङ्ग लिन् च वुहान-देशस्य हान्याङ्ग-नगरे स्वगृहे स्तः । चीन न्यूज सर्विस इत्यस्य संवाददाता वू यिली इत्यस्य चित्रम्
प्रथमं ली मेङ्ग्क्सिउ पॉप् संगीतकार्यं कुर्वन् आसीत् । "तितलीप्रेमिणः" इति गीतं यदृच्छया श्रुत्वा सङ्गीतपरिवर्तनस्य यात्रा आरब्धा । "यद्यपि एतत् पाश्चात्य-वाद्यवाद्यम् अस्ति तथापि अस्य विशिष्टानि राष्ट्रिय-लक्षणानि सन्ति । एतेन मम विचारः प्रेरितः यत् राष्ट्रिय-सङ्गीतस्य प्रचारार्थं मम सर्वान् प्रयत्नाः विकसिताः भवेयुः।"
अस्य विचारस्य समर्थनं याङ्ग यान् इत्यनेन अपि कृतम् । १९८९ तमे वर्षे ते राष्ट्रियसङ्गीतमास्टरानाम् "चीनीसंगीतश्रृङ्खला" इति डिजिटल-एल्बमस्य रिकार्ड्-करणं आरब्धवन्तः ते प्रसिद्धानां कलाकारानां अन्वेषणार्थं ताइवान-जलसन्धिं पारं कृतवन्तः, स्वामीणां साक्षात्कारं कृतवन्तः, लाइव्-रिकार्डिङ्ग्-प्रदर्शनार्थं च आमन्त्रितवन्तः
ली मेङ्गक्सिउ, याङ्ग यान् च पॉप् संगीतात् प्राप्तस्य लाभस्य उपयोगं राष्ट्रियसङ्गीतस्य पोषणार्थं कृतवन्तौ, फैशनयुक्तां रिकार्डिङ्ग् प्रौद्योगिकीम् अङ्गीकृतवन्तौ, प्रौद्योगिक्यां ध्वनिं च निपुणतां प्राप्तवन्तौ । "तदा एल्बमस्य रिकार्ड् कर्तुं षड् वा सप्तदिनानि यावत् समयः भवति स्म, तत्र ५० तः १०० यावत् वाद्यसमूहस्य संगीतकाराः आसन् । ​​प्रत्येकं एल्बमे प्रायः १,००० जनानां आवश्यकता आसीत्, तथा च कर्मचारिणां मध्याह्नभोजनपेटिकाः ट्रके अपि न समायान्ति स्म .
एल्बमस्य पाठसंकलनं, सम्पादनं, अनुवादं च मुख्यतया याङ्ग यान् इत्यस्य दायित्वं वर्तते । प्रथमस्य एल्बमात् आरभ्य सा चीनीभाषायां, आङ्ग्लभाषायां च कलाकारानां, संचालकानाम्, वाद्यसमूहानां, वाद्ययन्त्राणां, सङ्गीतरूपविश्लेषणस्य च परिचयं सम्पादितवती, कुलम् एकलक्षाधिकशब्दान् च लिखितवती
"तस्मिन् समये वृद्धः पिपावादकः लिन् शिचेङ्गः एल्बमस्य कृते २०,००० शब्दाधिकानां हस्तलिखितां टिप्पणीं लिखितवान् यत् यदा कदापि ते एतेषां समर्पितानां वरिष्ठानां विषये चिन्तयन्ति तदा ते मन्यन्ते यत् राष्ट्रियप्रचारार्थं दूरं गन्तव्यम् अस्ति music.
अगस्तमासस्य २१ दिनाङ्के ताइवानदेशस्य संगीतकारः ली मेङ्गक्सिउ इत्यनेन स्वस्य अध्ययने डिजिटल एल्बम् आवरणस्य डिजाइनं कृतम् । चीन न्यूज सर्विस इत्यस्य संवाददाता वू यिली इत्यस्य चित्रम्
वर्षे वर्षे ली मेङ्गक्सिउ, याङ्ग यान् च विभिन्नविधासु स्वामीभिः शताधिकानि एल्बमानि निर्मितवन्तौ, यत्र सहस्राधिकाः सङ्गीतखण्डाः सन्ति यथा यथा समयः गच्छति तथा तथा स्वामिनः क्रमेण स्वर्गं गतवन्तः, परन्तु एते लोकप्रियसङ्गीताः सदा प्रसारयितुं शक्यन्ते, जापान-दक्षिणकोरिया-दक्षिण-एशिया-देशेषु च सङ्गीतप्रेमिणां अनुग्रहं प्राप्तवन्तः, केचन जनाः च सम्पूर्णं संग्रहीतुं उत्सुकाः सन्ति एल्बमानां श्रृङ्खला।
पूर्वं एते एल्बमाः भौतिकचक्रेषु निर्मिताः आसन् । संगीतवाहकः अद्यतनः पुनरावृत्तिश्च भवति वर्तमानकाले ते वैश्विकस्ट्रीमिंगमाध्यमेषु लघुविडियोमञ्चेषु च राष्ट्रियसङ्गीतमास्टरानाम् "चीनीसंगीतश्रृङ्खला" इति डिजिटल एल्बम् क्रमशः विमोचयन्ति केचन जनाः मन्यन्ते यत् "एषः एल्बमः राष्ट्रियसङ्गीतस्य विश्वकोशः इव अस्ति, शैक्षणिकसंशोधनार्थं विस्तृतसूचनाः प्रदाति" इति ।
"एतत् निश्छलं उपहारम्, सर्वेभ्यः सङ्गीतप्रेमिभ्यः समर्पितं" इति याङ्ग यान् एल्बमस्य भूमिकायां लिखितवान् । राष्ट्रियसङ्गीतस्य प्रचारस्य मार्गः अद्यापि दीर्घः अस्ति दम्पती तत् "स्वमूलानि अन्वेष्टुं यात्रा" इति मन्यते तथा च ते अपि आशां कुर्वन्ति यत् अधिकाः युवानः पीढयः एकत्र अग्रे गमिष्यन्ति इति। (उपरि)
प्रतिवेदन/प्रतिक्रिया