समाचारं

विज्ञानकथासाहसिकचलच्चित्रस्य "when the stars shine" इत्यस्य शूटिंग् आरब्धम्, यस्मिन् हुआङ्ग बो, वू लेई, गाओ ये च अभिनयम् अकरोत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य प्रथमे दिने "when the stars shine" इति विज्ञानकथासाहसिकचलच्चित्रस्य आधिकारिकरूपेण चलच्चित्रीकरणं आरब्धम् । अस्य चलच्चित्रस्य निर्माणं हुआङ्ग जियान्सिन् इत्यनेन कृतम्, यस्य निर्देशनं झाङ्ग दिशा अस्ति, यस्य लेखनं हू क्षियाओक्सी, झाङ्ग दिशा च अस्ति, तथा च हुआङ्ग बो, वु लेई, गाओ ये च अभिनयम् अकरोत् । विभिन्नयुगानां चीनीयजनानाम् एकत्र विशालं ब्रह्माण्डं प्रति गमनस्य कथा अस्मिन् चलच्चित्रे कथ्यते ।
"when the stars shine" इत्यनेन अस्मिन् वर्षे जूनमासस्य १७ दिनाङ्के प्रथमवारं मुख्यसृजनात्मकपङ्क्तिः आधिकारिकतया घोषिता, तथा च उक्तं यत् एतत् "चीनीजनानाम् अद्वितीयं कठोरविज्ञानकथाचलच्चित्रं" निर्मास्यति चलच्चित्रस्य कथा भविष्ये स्थापिता अस्ति, चीनदेशस्य त्रयः अन्तरिक्षयात्रिकाः जटिलपरिस्थितीनां सम्मुखीभवन्ति, अत्यन्तं गम्भीरे क्षणे तेषां कृते इलेक्ट्रॉनिकसंकेतं प्राप्यते, तेषां भाग्यं च निर्धारितं भविष्यति अस्मिन् संकेते निगूढः रहस्यमयः खण्डः कोडः सम्पूर्णतया परिवर्त्य अज्ञातसाहसिकं प्रविशति ।
चलच्चित्रस्य निर्माता हुआङ्ग जियान्सिन् अवदत् यत्, "एतत् चलच्चित्रं विज्ञानस्य प्रौद्योगिक्याः सिद्धान्तस्य च विकासे अवलम्बते, भविष्यस्य च व्याख्यां प्रस्तुतीकरणं च बहुभिः वैज्ञानिकसाक्ष्यैः समर्थितम् अस्ति । एतत् सच्चिदानन्दं विज्ञानकथाचलच्चित्रम् अस्ति
सृष्टेः मूल-अभिप्रायस्य विषये वदन् निर्देशकः झाङ्ग-दिशा अवदत् यत्, "अस्माकं सृजनात्मकदलः सर्वदा चीनीयजनानाम् एव विज्ञान-कथा-कथां कथयितुम् इच्छति स्म । अयं चलच्चित्रः अपि सौभाग्यशालिनी अस्ति यत् अत्र शीर्ष-घरेलु-सृजनात्मक-दलः, शीर्ष-अभिनेतारः च सन्ति to participate.i believe सर्वेषां संयुक्तप्रयत्नेन वयं प्रेक्षकाणां कृते विज्ञानकथाभोजं अवश्यमेव आनयिष्यामः” इति ।
चलच्चित्रे हुआङ्ग बो चीनीयस्य अन्तरिक्षस्थानकस्य पेलोड् विशेषज्ञस्य भूमिकां करिष्यति, वु लेइ चीनदेशस्य वैज्ञानिकसंशोधकस्य भूमिकां करिष्यति, गाओ ये च चीनीयस्य अन्तरिक्षयात्रिकस्य भूमिकां करिष्यति । हुआङ्ग बो अवदत् यत्, "एतत् चलच्चित्रं भूतं, वर्तमानं, भविष्यं च संयोजयति, अस्मान् तारायुक्तं समुद्रं प्रति नेति यत् सर्वेषां मानवजातेः अस्ति वु लेई इत्यनेन उक्तं यत् एतत् चलच्चित्रं विभिन्नयुगेषु चीनीयजनानाम् भाग्यं निकटतया एकीकृत्य अस्ति गाओ ये इत्यनेन उक्तं यत् चीनदेशस्य अन्तरिक्षयात्रिकाणां पुस्तिकातः पीढीं यावत् प्रसारितस्य विरासतां विषये एषा कथा अस्ति।
चीनस्य एयरोस्पेस् उद्योगस्य आरम्भः १९५६ तमे वर्षे अभवत्, चीनस्य एयरोस्पेस् उद्योगस्य ७० तमे वर्षे श्रद्धांजलिम् अर्पयितुं निर्मातारः आशान्ति "when the stars shine" इति कठिनं विज्ञानकथासाहसिकं चलच्चित्रम् अस्ति ।
"यदा तारा: प्रकाशन्ते" इति पूर्वं एबेकसस्य अवधारणाम् आधारितं पोस्टरं प्रकाशितम्, यस्मिन् पृथिवी एबेकसस्य मणिः अभवत् । निर्देशकः झाङ्ग दिशाः चलच्चित्रे एबेकस-तत्त्वस्य महत्त्वं साझां कृतवान् सः अवदत् यत् यद्यपि पूर्वीय-हान-वंशस्य समये सहस्राणि वर्षाणि पूर्वं एबेकस्-इत्यस्य आविष्कारः अभवत् तथापि गतशताब्द्यां १९५०-१९६० तमे दशके एव सङ्गणकस्य विकासः न अभवत् limited. अधुना सङ्गणकगणनाशक्तिः अधिका महत्त्वपूर्णा अस्ति, परन्तु एतत् चलच्चित्रं भविष्येण सह निकटतया सम्बद्धतां प्राप्तुं चीनस्य प्राचीनतमस्य आविष्कारस्य उपयोगेन सेतुः भविष्यति "यतो हि वयं जानीमः यत् वयं कुतः आगच्छामः, अतः वर्तमानस्य सम्मुखीकरणाय भविष्यस्य अन्वेषणाय च अधिकं साहसं भविष्यति। अस्माकं चलच्चित्रं यत् भावः एव व्यक्तं कर्तुम् इच्छति तत् एव।"
(लोकप्रिय समाचार·qilu one point ग्राहक संवाददाता liu yuhan)
प्रतिवेदन/प्रतिक्रिया