समाचारं

झाङ्ग यिमौ इत्यनेन निर्मितं, हुआङ्ग जिंग्यु, झाङ्ग यू च अभिनीता च मादकद्रव्यविरोधी कथा "स्नो मेज" अद्य रात्रौ प्रसारणं आरभते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता हे xiaoting
झाङ्ग यिमो द्वारा निर्मितं लु ज़िंग् इत्यनेन च निर्देशितं आपराधिकजागृतिः मादकद्रव्यविरोधी च नाटकं "हिम भूलभुलैया" यत्र हुआङ्ग जिंग्यु, झाङ्ग यू, वाङ्ग जिकी, ज़ी केयिन् इत्यादयः शक्तिशालिनः अभिनेतारः अद्य रात्रौ youku white night theatre इत्यत्र आरभ्यते। नाटके १९९० तमे दशके पूर्वोत्तरस्य पुनर्स्थापनार्थं यथार्थसृजनात्मकप्रविधिनां चलच्चित्रगुणवत्तां च उपयुज्यते, मादकद्रव्यविरोधीपुलिसस्य अपराधिनां च मध्ये भयंकरः कृष्णश्वेतप्रतियोगिता, तथैव मादकद्रव्यविरोधीपुलिसस्य आतिशबाजीदैनिकदैनिकमादकद्रव्यविरोधीजीवनं च, दर्शयति अगाताः नायकाः।साहसस्य, रणनीत्याः, मांसशोणितस्य च सजीवप्रतिबिम्बम्।
"हिम चक्रव्यूह" इत्यस्य कथा आरभ्यते यत् राज्यपरिषद् १९९८ तमे वर्षे जनसुरक्षामन्त्रालयेन मादकद्रव्यविरोधी ब्यूरो इत्यस्य स्थापनायाः अनुमोदनं कर्तुं पूर्वं विशेषकालस्य आरम्भं करोति।ईशानपूर्वचीनदेशस्य काल्पनिकपुराण औद्योगिकनगरे हरननगरे हत्याप्रकरणं सम्बद्धम् गुप्तं धूर्तं च बृहत्प्रमाणेन मादकद्रव्यव्यापारसङ्गठनम्। तदनन्तरं हरलान्-नगरस्य जनसुरक्षाब्यूरो-इत्यस्य आपराधिकपुलिस-कप्तानस्य झेङ्ग-बेइ-इत्यस्य नेतृत्वे विभिन्नपदेभ्यः अभिजात-आपराधिक-पुलिस-अधिकारिणः मादकद्रव्य-विरोधी-कार्यदलस्य निर्माणं कृतवन्तः ते बहुपरीक्षां गत्वा अन्ते अपराधिनः निर्मूलितवन्तः ।
"हिमचक्रव्यूहस्य" निर्मातारः "शक्तिशाली गठबन्धनम्" इति वर्णयितुं शक्यन्ते: नाटकं प्रसिद्धेन निर्देशकेन झाङ्ग यिमोउ इत्यनेन निर्मितं प्रथमं ऑनलाइन-नाटकम् अस्ति, निर्देशकः च लु ज़िंग् इति युवा निर्देशकः अस्ति यः सुप्रसिद्धस्य सस्पेन्स-नाटकस्य निर्देशनं कृतवान् "अदस्तावेजहीन अपराध"।
लु ज़िंग् इत्यनेन उक्तं यत् "स्नो मेज्" इत्यनेन रोमाञ्चकारी मादकद्रव्यविरोधीसङ्घर्षस्य व्याख्यानार्थं सस्पेन्सनाटकस्य अभिव्यक्तिः उपयुज्यते, तत्सहकालं पूर्वोत्तरस्य दैनन्दिनजीवनस्य चित्रं च उद्घाटयति, येन प्रेक्षकाः मादकद्रव्यविरोधिनायकान् यथा द्रष्टुं शक्नुवन्ति humane as ordinary people despite the suspense of the case: "अहं आशासे यत् कार्यदलस्य षट् विविधाः जनाः यत् हास्यं, आशावादं, साहसं च खतरनाकस्य मादकद्रव्यविरोधी 'संकीर्णपलायनस्य' अनन्तरं स्वस्य दैनन्दिनजीवने निर्वाहयितुं शक्नुवन्ति।" अद्यतनयुवानां प्रेक्षकाणां सह प्रतिध्वनितुं शक्नुवन्ति;
"स्नो मेज" इत्यस्य मुख्यनिर्माता अलीबाबा इन्टरटेन्मेण्ट् कुमी स्टूडियो इत्यस्य महाप्रबन्धकः च झोउ जिंग् इत्यनेन उक्तं यत् "स्नो मेज" यथार्थवादस्य आधारेण अस्ति तथा च पूर्वोत्तरक्षेत्रीयलक्षणं, हास्यं, युवानं च अन्यशैलीतत्त्वानि आपराधिकजागृतिनिलम्बकथायां एकीकृत्य, पुनर्स्थापनं करोति ईशान्यदृश्यानि, वस्त्रं, भोजनं, बोलीः इत्यादयः युवानां प्रेक्षकाणां आकर्षणार्थं भेदं ताजगीं च प्राप्तुं प्रयतन्ते ।
उद्योगविशेषज्ञाः शो इत्यस्य कलात्मकगुणवत्तायाः अवधारणायाः च विषये उच्चैः उक्तवन्तः ।
चीनस्य संचारविश्वविद्यालयस्य मीडिया कला संस्कृतिसंशोधनकेन्द्रस्य उपनिदेशकः लियू जुन् इत्यस्य मतं यत् "स्नो मेज" इत्यस्य ईशानदिशि परिवेशेन सह मिश्रितः उच्चः सस्पेन्सस्य भावः, हल्केन हास्यस्य च भावः अनेकेषु सस्पेन्स् कृतीषु एतत् नाटकं अद्वितीयं करोति।
चीनस्य संचारविश्वविद्यालयस्य प्रसारणसंशोधनसंस्थायाः डीनः गुआन् लिङ्गः अवदत् यत् "स्नो मेज" इत्यस्मिन् अप्रत्याशितप्रकरणाः सामान्यजीवनं च मादकद्रव्यविरोधीपुलिसयुगस्य वास्तविकस्थितिं चित्रयति।
यदा मानवीय आतिशबाजी निर्दयमादकद्रव्यस्य दुरुपयोगस्य सामनां करोति तदा समग्रं कार्यं निर्जनं भवति आघाते, निःश्वासे, असहायतायां, भावे च मादकद्रव्यविरोधीपुलिसस्य उत्तरदायित्वस्य समर्पणस्य च सम्मानं दर्शयति।
"स्नो मेज्" इति यूकु व्हाइट् नाइट् थिएटर् इत्यस्य अन्यत् ब्लॉकबस्टर नाटकमाला अस्ति ।
अस्मिन् वर्षे एप्रिलमासे यूकु-सस्पेन्स-रङ्गमण्डपं श्वेतरात्रि-रङ्गमण्डपं प्रति उन्नयनं कृतम्, यस्य अर्थः "दीर्घरात्रिः अवश्यमेव समाप्तः भविष्यति, सत्यं च प्रकाशितं भविष्यति", येन प्रेक्षकाः कोकुम् छिलन्तः रहस्यं विमोचयितुं शक्नुवन्ति
मानकीकृतलेन्सभाषायाः आधारेण व्हाइट् नाइट् थिएटर् अधिकगहनसामाजिकविषयाणां अन्वेषणं करोति, मानवस्वभावस्य गहनतया परिचर्या दर्शयति, अधिकं विमर्शपूर्णं नाट्यदर्शनस्य अनुभवं प्रदाति, प्रेक्षकाणां अनुनादं सहानुभूतिञ्च उत्तेजयति, तस्मात् उच्चगुणवत्तायुक्तानां चीनीयनाटकानां नूतनस्तरस्य विस्तारं करोति .मार्गाः नूतनानि च स्थानानि।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया