समाचारं

सुरक्षायाः तलरेखायाः कठोरतापूर्वकं पालनं कुर्वन्तु, caac assessment cares for children’s safe travel

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः विद्यालयस्य ऋतुः अस्ति, युवानां विद्यालयबालानां यात्रासुरक्षा पुनः परिवारानां, विद्यालयानां, समग्रसमाजस्य च चिन्ताजनकं विषयं जातम् |. चीनदेशे एकस्य आधिकारिकतृतीयपक्षमूल्यांकनसंस्थायाः रूपेण चीनवाहनमूल्यांकनेन सदैव "राष्ट्रीयवाहनमूल्यांकनदलस्य" उत्तरदायित्वस्य पालनम् अभवत्, बालसडकयातायातस्य महत्त्वपूर्णस्थाने स्थापितं, चीनस्य वास्तविकयातायातस्य आधारेण मूल्याङ्कनपरिदृश्यानां निरन्तरं डिजाइनं कृतम्, पुनरावर्तनीयं उन्नतीकरणं कृतम् test evaluation standards, and in the new चीन नवीनकारमूल्यांकनकार्यक्रमस्य (c-ncap) उन्नयनिते 2024 संस्करणे बालवर्तमानपरिचयः (cpd) मूल्याङ्कनवस्तु योजितः अस्ति, तथा च vru स्वचालित आपत्कालीनब्रेकिंगपरीक्षायाः बाललक्ष्याणि योजितानि सन्ति चीनस्य वाहनसुरक्षाप्रौद्योगिक्याः निरन्तरं उन्नयनं प्रवर्तयितुं बालकानां सुरक्षितरूपेण यात्रां कर्तुं च।

बालकाः चिन्ता विना यात्रां कर्तुं शक्नुवन्ति, "आसनं" कृत्वा सुरक्षितयात्रायाः आनन्दं च लब्धुं शक्नुवन्ति।

विद्यालयस्य आरम्भानन्तरं मातापितरौ स्वसन्ततिं विद्यालयं प्रति गन्तुं गन्तुं च सामान्यं जातम्, तेषां बालकानां सुरक्षा च स्वाभाविकतया सर्वोच्चप्राथमिकता अस्ति कारमध्ये त्यक्तबालानां दुर्घटनानां न्यूनीकरणाय बालकैः सह यात्रां कुर्वतां परिवारानां सुरक्षायां निरन्तरं सुधारं कर्तुं c-ncap इत्यस्य २०२४ संस्करणे बालविस्मरणस्मरणमूल्यांकनपरियोजनायाः परिचयः कृतः अस्ति घरेलुवाहनसुरक्षाक्षेत्रे प्रवर्तते स्म ।

c-ncap इत्यस्य २०२४ संस्करणस्य आवश्यकता अस्ति यत् बालविस्मरणस्मरणप्रणाल्यां बालकः यात्रीकक्षे फसति इति ज्ञातुं वा अनुमानं कर्तुं वा क्षमता भवति, आवश्यकतायां च अलार्मं प्रदातुं शक्नोति पुरातनं अधः च, तथा च संवेदनपरिधिषु न्यूनातिन्यूनं द्वितीयपङ्क्तिपीठाः समाविष्टाः भवेयुः। सम्पूर्णं प्रणालीं वाहनस्य अन्तः एकीकृतं भवेत्, परन्तु अप्रत्यक्षसंवेदनप्रणाल्याः कृते बालसुरक्षापीठस्य उपयोगः संवेदकरूपेण कर्तुं शक्यते, तथा च प्रणाली बालसुरक्षापीठेन सह संवादं कृत्वा बालकः याने अस्ति वा इति बोधयति

अन्धबिन्दवः “अन्धाः” न भवेयुः इति निवारयितुं सुरक्षा उन्नयनं प्रवर्तयन्तु ।

विद्यालयस्य आरम्भात् परं आवागमनसमये अधिकानि वाहनानि मार्गयानयानेषु सम्मिलिताः भवन्ति एतादृशे वातावरणे विद्यालयस्य बालकानां अल्पोच्चतायाः कारणात् चालकानां सीमितदृष्टेः च कारणात् मार्गं पारं गमनादिषु परिदृश्येषु छात्राणां सुरक्षायाः अधिकजोखिमः भवति , तथा च अधिकानि सूचनानि प्राप्तुं बहु ध्यानं रक्षणं च। अस्य कृते c-ncap इत्यस्य २०२४ संस्करणं vru स्वचालित आपत्कालीन ब्रेकिंग् परीक्षणे बाललक्ष्यं योजयति ।

बालपरीक्षापरिदृश्ये (cpnco) यत्र वाहनं सीधा गच्छति तथा च अग्रभागः अवरुद्धः भवति, तत्र बालकः वाहनस्य दिशि लम्बवत् दिशि ५कि.मी./घण्टायाः वेगेन गच्छति परीक्षणवाहनानां परीक्षणं क्रमशः २० कि.मी., ४० कि.मी./घण्टा, ६० कि.मी. टकरावस्थानं २५% अस्ति, यत् अधोलिखिते चित्रे "c" बिन्दुस्य अनुरूपम् अस्ति ।

सीपीएनसीओ परीक्षण परिदृश्य का योजनाबद्ध आरेख

अस्मिन् परीक्षणपरिदृश्ये बाधावाहनस्य बाधायाः कारणात् परीक्षणवाहनं किञ्चित्कालं यावत् बाललक्ष्यं ज्ञातुं असमर्थम् आसीत् तदतिरिक्तं बाललक्ष्यं स्वयं आकारेण लघु आसीत्, समीपस्थपक्षतः च आविर्भूतम् परीक्षणवाहनस्य मान्यताप्रतिक्रियाक्षमतायाः विषये अधिकाः प्रश्नाः उत्थापिताः उच्चा आवश्यकताः कारकम्पनीनां मार्गदर्शनं करिष्यति यत् ते वाहनानां सुरक्षाप्रौद्योगिकीस्तरं सुधारयितुम् अनुसन्धानविकासे च निरन्तरं निवेशं कुर्वन्ति तथा च बालकानां कृते सुरक्षितं यात्रावातावरणं निर्मातुं शक्नुवन्ति।

यात्रां कुर्वतां छात्राणां सुरक्षा सहस्राणि गृहेषु सम्बद्धा अस्ति, कारसुरक्षाप्रदर्शने प्रत्येकं सुधारः यात्रां कुर्वतां छात्राणां कृते अतिरिक्तसुरक्षागारण्टीं प्रदास्यति। सुरक्षा कदापि न समाप्तं भवति, तथा च उत्तरदायित्वं माउण्ट् ताई इत्यस्मात् अधिकं भारी भवति चीनवाहनमूल्यांकनं "राष्ट्रीयवाहनमूल्यांकनदलस्य" तकनीकीलाभानां लाभं निरन्तरं करिष्यति यत् सी-एनसीएपी इत्यस्य २०२४ संस्करणं गहनतया कार्यान्वितं करिष्यति, वाहनसुरक्षाप्रौद्योगिक्याः सुधारं अधिकं प्रवर्धयिष्यति बालसम्बद्धसुरक्षामूल्यांकनद्वारा, तथा च छात्राणां कृते उत्तमं वातावरणं निर्मातुं शक्यते।

स्रोतः - अन्तरफलकसमाचारः

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया