समाचारं

किं tsmc इत्यस्य "us semiconductor" इति भवितुं शक्यते? गुओ झेङ्गलियाङ्गः अमेरिकीदबावस्य “अन्तिमविकल्पं” प्रकाशयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यस्य अनुसारं ताइवानस्य अर्धचालककम्पनी tsmc इत्यनेन अन्तिमेषु वर्षेषु अमेरिकादेशे कारखानानां स्थापना आरब्धा, तथा च "अमेरिकी अर्धचालकनिर्माणकम्पनी लिमिटेड् इत्यत्र परिणतुं" इति विषये उष्णचर्चा अभवत् अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अद्यैव "ताइवानसंरक्षणशुल्कसिद्धान्तः" उद्धृतवान्, येन चर्चा अपि आरब्धा ।
पूर्वजनमतप्रतिनिधिः गुओ झेङ्गलियाङ्गः १९ तमे दिनाङ्के "हाइलाइट्स् कन्फ्रेन्टेशन" कार्यक्रमे उल्लेखितवान् यत् अधुना अमेरिकादेशः निश्चितरूपेण आशास्ति यत् टीएसएमसी शीघ्रमेव स्वस्य सर्वाणि अत्याधुनिकनिर्माणप्रक्रियाणि विदेशेषु स्थानान्तरयिष्यति। अहं व्यक्तिगतरूपेण मन्ये यत् यदि ट्रम्पः निर्वाचितः भवति तर्हि सः निश्चितरूपेण सर्वं दबावं प्रयोक्ष्यति तथा च tsmc इत्यस्मै अमेरिकादेशे 2nm तथा 1nm इत्येतयोः उत्पादनं कर्तुं वक्ष्यति। तदा काः परिस्थितयः प्रयुक्ताः भविष्यन्ति इति अहं न जानामि, परन्तु दबावः अतीव अतीव उच्चः भविष्यति!
"तस्मिन् समये ताइवानस्य विद्युत् आपूर्तिः अस्थिरः इति केचन अफवाः भविष्यन्ति...तथा च अन्यः अस्ति यत् अमेरिकादेशस्य अन्तिमः उपायः अस्ति अन्येषु स्थानेषु अपि सः अवदत्। tsmc संयुक्तराज्ये register परिवर्त्य अमेरिकीकम्पनी भवितुम् अर्हति! तदा एतदर्थं केचन वित्तीयसञ्चालनाः आवश्यकाः भवन्ति ।
"यदि भवान् tsmc इत्यस्य वर्तमाननिदेशकान्, अमेरिकनः, ब्रिटिशाः च पश्यन्ति तर्हि ते पूर्वमेव अर्धमार्गे सन्ति, द्वितीयतृतीयायाः समीपे सन्ति!" वित्तीय संसाधनं संचालितं कुर्वन्ति। सरलतया वक्तुं शक्यते यत् ताइवानदेशे टीएसएमसी-संस्थायाः सम्पत्तिः अमेरिकनकम्पनीनां सम्पत्तिरूपेण परिणमयितुं शक्यते ।
गुओ झेङ्ग्लियाङ्गः स्पष्टतया अवदत् यत् जलसन्धिपारयुद्धं प्रवृत्तमपि मुख्यभूमिः तत् जब्धं कर्तुं न शक्नोति यतोहि एतत् अमेरिकनकम्पनीनां सम्पत्तिः अभवत्। "किं भवन्तः मन्यन्ते यत् एतत् सम्भवम्? अवश्यमेव सम्भवम्! पश्यन्तु अधुना तस्य बृहत्तमः भागधारकः कः? फिलिप्स्, सिटीबैङ्क्, मध्यपूर्वस्य सार्वभौमनिधिः, अहं मन्ये... ते सर्वे एतत् परिणामं दृष्ट्वा प्रसन्नाः सन्ति!

प्रभारी सम्पादकः : १.किउ मेंगिंग

प्रतिवेदन/प्रतिक्रिया