समाचारं

रूसदेशः "त्रिचेतावनी" जारीकृतवान्, किं रूस-युक्रेन-देशयोः स्थितिः नियन्त्रणात् बहिः भविष्यति वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली यिंगिंग सहायक शोधकर्ता, यूरेशिया संस्थान, चीन अन्तर्राष्ट्रीय अध्ययन संस्थान

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन रूसदेशस्य कुर्स्क्-प्रदेशे आकस्मिकं आक्रमणं कर्तुं सीमां लङ्घनस्य जोखिमं कर्तुं स्वस्य अभिजातसैनिकाः प्रेषिताः । २० दिवसाभ्यधिकं युद्धस्य अनन्तरं युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् युक्रेन-देशेन रूसी-भूमिः प्रायः १३०० वर्गकिलोमीटर्-परिमितं नियन्त्रितम् अस्ति प्रारम्भिक-आघातात् रूस-देशः प्रतिक्रियाम् अददात्, तस्य प्रति-आक्रमणं च वर्धितवान्, युक्रेन-देशस्य आक्रामक-गतिः मन्दः अभवत् । अस्मिन् परिस्थितौ ज़ेलेन्स्की पश्चिमेभ्यः दीर्घदूरपर्यन्तं आक्रामकशस्त्रप्रयोगे प्रतिबन्धान् शिथिलं कर्तुं आह्वयति स्म । रूसस्य विदेशमन्त्री लाव्रोवः परमाणुनिवारणस्य उपयोगेन पश्चिमदेशान् अग्निना न क्रीडितुं चेतवति स्म, अन्यथा युद्धस्य विस्तारः भविष्यति, तृतीयविश्वयुद्धस्य आरम्भः अपि भवितुम् अर्हति

रूस-युक्रेनयोः युद्धस्य अधिकं विस्तारः भविष्यति वा इति न केवलं कुर्स्क-ओब्लास्ट्-पूर्व-युक्रेन-योः युद्धस्य दिशायाः उपरि निर्भरं भवति, अपितु पश्चिमः युक्रेन-देशस्य माङ्गल्याः पूर्तिं करिष्यति वा, रूसस्य सामरिक- "लाल-रेखा"-इत्यस्य उपरि अधिकं अतिक्रमणं करिष्यति वा इति विषये अपि निर्भरं भवति

युक्रेनदेशः अधिकं वार्ताकारस्य उत्तोलनं प्राप्स्यति इति आशास्ति

रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणं “बृहत् द्यूतम्” अस्ति । गतवर्षे प्रतिआक्रमणस्य असफलतायाः अनन्तरं पूर्वीय-अग्रपङ्क्तौ युक्रेन-सेना निष्क्रिय-रक्षात्मक-स्थितौ अस्ति । पश्चिमेण प्रदत्तानि शस्त्राणि गोलाबारूदानि च अपर्याप्ताः, घरेलुमनोबलं च न्यूनम् अस्ति । रूसदेशेन सह शान्तिवार्तालापं कर्तुं इच्छुकाः, प्रादेशिकरियायतं दातुं अपि सहमताः युक्रेनदेशस्य जनानां संख्या वर्धमाना अस्ति आगामिनि अमेरिकीनिर्वाचनेन युक्रेनदेशस्य सहायताकार्यक्रमेषु युद्धस्य दिशायां च नूतनाः अनिश्चिताः आगताः। रूसदेशस्य तुलने युक्रेनस्य मानवीयभौतिकसम्पदां दीर्घकालीनक्षययुद्धे लाभः नास्ति । अस्मिन् सन्दर्भे युक्रेन-देशः नाटो-गुप्तचर-संस्थायाः समर्थनेन पूर्वी-युक्रेन-देशे रूसी-सैन्य-सैनिकानाम् विकीर्णीकरणाय, अग्रपङ्क्तौ दबावस्य निवारणाय च दुर्बल-रक्षित-रूसी-सीमाक्षेत्राणि लक्ष्यं कृतवान् -रूसीसीमाक्षेत्रेषु क्षेत्रस्य भागस्य अवधिः कब्जा ।

एकतः रूसदेशः स्वस्य सैन्यनियोजनस्य समायोजनं त्वरितवान्, सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणां कृतवान्, कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् च इत्यत्र त्रीणि "समूहसेनाः" निर्मितवान्, ये प्रारम्भे खार्किव्, खेर्सन, 1999 तः कार्यं करिष्यन्ति । तथा जापो इत्यादयः अल्पमहत्त्वपूर्णाः अग्रपङ्क्तौ युद्धदक्षतां सुधारयितुम् एकीकृतकमाण्डे सुदृढीकरणानि संयोजितवन्तः । तस्मिन् एव काले रूसदेशः खातेः खननं वर्धितवान्, सीमातः ४० किलोमीटर् दूरे दुर्गाणि नियोजितवान्, उसुमेई-प्रान्ते अन्येषु स्थानेषु च वायुप्रहारं कर्तुं वायुश्रेष्ठतायाः उपयोगं कृतवान्, येन युक्रेनस्य रसद-आपूर्तिः बाधिता यथा यथा रूसदेशः स्वस्य प्रतिआक्रमणं त्वरयति तथा तथा युक्रेनदेशस्य द्रुतगतिः महतीं मन्दतां प्राप्तवती अस्ति ।

सम्प्रति युक्रेनदेशेन न तु रूसीसैनिकाः डोन्बास्-अग्रपङ्क्तौ गन्तुं बाध्यं कृतम्, न च कुर्स्क-परमाणुविद्युत्संस्थानम् इत्यादीनां प्रमुखानां सामरिकसम्पत्त्याः जप्तम् यदि सः स्वस्थानं धारयितुं न शक्नोति तथा च रूसीसेनायाः कृते पृष्ठतः धक्कायते तर्हि युक्रेनदेशः आक्रमणस्य आरम्भात् पूर्वापेक्षया अधिका प्रतिकूलस्थितौ पतति। एतदर्थं ज़ेलेन्स्की रूसविरुद्धं गहनं आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रतिबन्धान् "उत्थापयितुं" पश्चिमेभ्यः आग्रहं कृतवान् । ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनस्य आक्रमणं युक्रेनस्य युद्धस्य समाधानस्य भागः अस्ति, यस्मिन् वैश्विकसुरक्षावास्तुकलायां युक्रेनस्य सामरिकस्थानं, रूसस्य प्रबलं बाध्यता च अन्तर्भवति। युक्रेनस्य उद्देश्यं भविष्ये रूसदेशेन सह "निष्पक्षं न्यायपूर्णं च वार्तायां" सौदामिकीरूपेण अमेरिकीनिर्वाचनात् पूर्वं अधिकानि युद्धक्षेत्रलाभानि प्राप्तुं वर्तते।

सर्वे पक्षाः अद्यापि "लालरेखा" विषये अवगताः सन्ति तथा च जोखिमाः अस्थायीरूपेण नियन्त्रणीयाः सन्ति

युक्रेन-संकटस्य प्रारम्भात् आरभ्य पश्चिमदेशः उष्णजले मण्डूकान् क्वाथयित्वा रूसस्य सामरिक-“लालरेखाः” क्षीणं कुर्वन् अस्ति । युक्रेनदेशस्य सहायतां कुर्वन्तः पाश्चात्त्यशस्त्रप्रकाराः निरन्तरं उन्नयनं कुर्वन्ति, ते च रूसीमुख्यभूमिं प्रति युक्रेनस्य आक्रमणस्य समर्थनमपि कुर्वन्ति । रूसदेशेन बहुवारं परमाणुनिवारकचेतावनीः प्रदत्ताः सन्ति । रूस-युक्रेन-देशयोः परस्परं परीक्षणं कृतवन्तौ, शीतयुद्धकाले सामान्यं "कायरक्रीडा" निर्मितवन्तौ ।

यद्यपि पश्चिमदेशः बहुवारं रूसस्य "लालरेखायाः" परीक्षणं कृतवान् अपि च उल्लङ्घितवान् तथापि युक्रेनदेशस्य विरुद्धं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं कर्तुं अद्यापि अतीव सावधानः अस्ति अमेरिकादेशः स्पष्टं कृतवान् यत् युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणार्थं सेनायाः सामरिकबैलिस्टिकप्रणालीं (atacms) उपयोक्तुं न अनुमन्यते। यद्यपि ब्रिटेनदेशः निजीरूपेण युक्रेनदेशस्य स्टॉर्म शैडो क्रूज्-क्षेपणास्त्रस्य उपयोगेन सहमतः अस्ति तथापि तया अमेरिका-देशात् अनुमतिः प्राप्तव्या । पश्चिमदेशः युक्रेनदेशस्य आग्रहेषु न सहमतः इति मुख्यकारणं यत् युद्धे गभीररूपेण संलग्नतायाः भयम् अस्ति । युद्धसंशोधनसंस्थायाः अनुसारं रूसदेशे २४५ सैन्य-अर्धसैनिकलक्ष्याणि, १६ वायुसेनास्थानकानि च सेना-रणनीतिक-बैलिस्टिक-प्रणाल्याः (atacms) परिधिमध्ये सन्ति यदा युक्रेनदेशेन अमेरिकासहायितं एटीएसीएमएस-क्षेपणास्त्रं स्वीकृतम् तदा आरभ्य रूसदेशः स्वस्य सैन्यविमानानाम् ९०% भागं क्षेपणास्त्रस्य परिधितः परं सैन्यकेन्द्रेषु स्थानान्तरितवान् सम्प्रति अन्ये २४५ सैन्यसम्पत्तयः अद्यापि पुनः नियोजिताः न सन्ति । यदि पश्चिमः युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं करोति तर्हि रूसदेशः स्वस्य गृहमोर्चा रक्षणार्थं स्वस्य सीमितवायुरक्षायाः इलेक्ट्रॉनिकयुद्धसम्पत्त्याः च केन्द्रीकरणं करिष्यति, तथा च एतानि सैन्य-अर्धसैनिक-सुविधानि बृहत्रूपेण पुनः नियोक्तुं बाध्यः भविष्यति कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य आक्रमणस्य एतत् दौरं रूसीविश्वविद्यालयं लज्जितं कृतवान्। यदि युक्रेनदेशः रूसदेशे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं शक्नोति तर्हि रूसदेशात् बृहत्तरप्रमाणेन प्रतिकारः अनिवार्यतया प्राप्स्यति। एतस्मात् अपि पाश्चात्त्यदेशाः भीताः सन्ति ।

रूसी-युक्रेन-युद्धक्षेत्रे समग्रस्थितेः आधारेण न्याय्यं चेत् अद्यापि रूसदेशः युद्धक्षेत्रस्य नियन्त्रणं करोति । रूसीसेना डोन्बास्-मोर्चायां निरन्तरं प्रगतिम् अकरोत्, अचिरेण उडोङ्ग-नगरस्य महत्त्वपूर्णस्य नगरस्य रेड आर्मी-नगरस्य समीपं गता । कुर्स्क्-नगरे रूसस्य प्रति-आक्रमणं अपि त्वरितम् अस्ति, आगामिषु कतिपयेषु मासेषु रूस-देशः युक्रेन-सेनायाः पश्चात्तापं करिष्यति इति अपेक्षा अस्ति । वक्तव्यं यत् रूसस्य अद्यापि पारम्परिकशस्त्राणां उपयोगेन विजयस्य सम्भावना अधिका अस्ति, अद्यापि सः एतावत्पर्यन्तं न प्राप्तवान् यत्र परमाणुप्रहारस्य आवश्यकता वर्तते परमाणुशस्त्रस्य उपयोगेन न केवलं गम्भीरं मानवीयं आपदा भविष्यति, अपितु रूसस्य अन्तर्राष्ट्रीयप्रतिबिम्बं गम्भीररूपेण प्रभावितं भविष्यति। यदि युद्धं निरन्तरं वर्धते, नाटो-सङ्घटनं च रूस-देशेन सह युद्धे कर्ष्यते तर्हि रूस-देशस्य परमाणुशस्त्राणां प्रयोगस्य सम्भावना बहु वर्धते ।

सम्पादक: गाओ पेनिंग, जियांग ज़िन्यु, झांग यानलिंग

प्रतिवेदन/प्रतिक्रिया