समाचारं

आपत्कालीन उद्धार तृणमूल उद्योग丨आपातकालीन उद्धार विशेषज्ञः कथं भवितुम् अर्हति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचार(रिपोर्टरः वाङ्ग जिंगयुआन्): "अस्माकं वन-अग्निशामक-सेनापतयः 'लोह-पदफलकाः', 'पर्वतेषु सेनापतयः', 'जीवित-नक्शाः' च सन्ति..." गांसु-वन-अग्निशामक-दलस्य प्रशिक्षण-दलस्य कप्तानः डाङ्ग-जुन्-इत्यनेन भागः गृहीतः अस्ति १० तः अधिकाः बृहत्-परिमाणस्य वन-उद्धार-अग्निशामक-मिशनाः एतेन १० प्रकारस्य अभिनव-उद्धार-उपकरणानाम् विकासः कृतः, तथा च ४ राष्ट्रिय-सॉफ्टवेयर-प्रतिलिपि-अधिकारः, १ कार्य-प्रतिलिपि-अधिकारः, ३ आविष्कार-पेटन्ट् च प्राप्ताः २०१८ तमस्य वर्षस्य अक्टोबर्-मासे डाङ्ग जुन् दलेन सह अन्येषु पदस्थानेषु स्थानान्तरणं कृतवान् कतिपयवर्षेभ्यः अनन्तरं सः अधुना आपत्कालीन-उद्धारस्य विशेषज्ञः अभवत् ।
डाङ्ग जुन् गांसु प्रान्तस्य टोङ्ग्वेईनगरस्य अस्ति सः सितम्बर २००८ तमे वर्षे सशस्त्रपुलिसमहाविद्यालये प्रवेशं प्राप्तवान्, सः २०१२ तमे वर्षे स्नातकपदवीं प्राप्तवान् । एकः साधारणः तृणमूलसंवर्गः इति नाम्ना पार्टी जुन् इत्यस्य दैनिकं कार्यं प्रबन्धनं प्रशिक्षणं च अस्ति, तस्य सुप्रसिद्धं लेबलं च वैज्ञानिकं प्रौद्योगिकी च अनुसन्धानं विकासं च अस्ति
२०१८ तमे वर्षे डाङ्ग जुन् शून्यमूलेन सह कम्प्यूटरसॉफ्टवेयरप्रोग्रामिंगं स्वयमेव शिक्षयति स्म सः स्वतन्त्रतया "नक्शा संख्याप्रश्नसहायकनिर्णयप्रणाली" इत्यस्य डिजाइनं कृत्वा प्रोग्रामं कृतवान् तथा च घरेलुमानचित्रसङ्ख्यागणने त्रीणि प्रमुखानि ऐतिहासिकसमस्यानि अतिक्रान्तवान् : प्रथमं समन्वयवैधानिकमानचित्रे । द्वितीयं स्थाननामेषु वैधानिकनक्शस्य विपर्ययविश्लेषणं, तृतीयं च देशस्य कस्यचित् प्रदेशस्य मानचित्रसङ्ख्यां निःशर्तरूपेण निष्कासयितुं
एषा प्रणाल्याः मम देशस्य सैन्यनक्शाचक्रसङ्ख्यागणनायाः सूचनाकरणक्षेत्रे अन्तरं पूरितवती, तथा च कर्मचारीसहायकानां सहाय्यकनिर्णयस्य गतिः सटीकता च सुदृढाः अभवत् तया राष्ट्रियसङ्गणकसॉफ्टवेयरप्रतिलिपिधर्मः प्राप्तः
दलस्य सेनायाः च मते अस्माकं देशे केवलं सैन्यदले, अग्निशामकदलानि च सैन्यनक्शानां उपयोगं कुर्वन्ति, एषा प्रणाली सम्प्रति देशे सम्पूर्णे सैन्यदले अग्निशामकदलेषु च उपयुज्यते।
डांगजुन द्वारा प्राप्त पेटेंट प्रमाण पत्र
डाङ्ग जुन् स्वस्य शिक्षणपद्धतीनां समुच्चयं निर्मितवान्, यत् सः "सेतुशिक्षणविधिः" इति आह्वयत्, अर्थात् आरम्भबिन्दुतः गन्तव्यस्थानं यावत् सेतुनिर्माणस्य आवश्यकता वर्तते सरलतया वक्तुं शक्यते यत् स्वस्य परमलक्ष्यात् पश्चात्तापं कृत्वा विघटनं करणीयम् अस्ति
अस्य सॉफ्टवेयरस्य विकासं उदाहरणरूपेण गृहीत्वा अन्ते सः यत् इच्छति स्म तत् परिपक्वं सॉफ्टवेयरम् आसीत् । शून्य-आधारितः शिक्षिका इति नाम्ना डाङ्ग जुन् प्रथमस्तरस्य जावा-भाषायां निपुणतां प्राप्तुम् अर्हति;द्वितीयं, सः पूर्वमेव मार्केट्-मध्ये स्थितं परिपक्वं सॉफ्टवेयर-प्रोग्रामरं चित्वा तस्य सावधानीपूर्वकं अध्ययनं कृतवान् he had to solve अस्य सॉफ्टवेयरस्य तर्कसमस्या अपि कठिनतमः स्तरः अस्ति; दलसेना प्रथमं सप्ताहद्वयं अध्ययनं कृतवती, तर्ककठिनतानां समाधानार्थं अपरं सप्ताहं, तस्य एकीकरणाय अपरं सप्ताहं च व्यतीतवती एतत् लक्ष्यं प्राप्तुं एकमासः यावत् समयः अभवत् ।
यस्मिन् काले सॉफ्टवेयरस्य विकासः भवति स्म तस्मिन् काले डाङ्ग जुन् स्क्वाड्रन-नेतारूपेण कार्यं कुर्वन् आसीत्, "स्क्वाड्-नेता इव तस्य सर्वस्य चिन्ता कर्तव्या आसीत्" इति दिवा तस्य स्वस्य कार्यस्य व्यवहारः करणीयः आसीत्, अतः प्रत्येकं अवसरे समये निपीडयितुं प्रोग्रामिंग् शिक्षितुं च शक्नोति स्म कदाचित् तस्य केशाः बहुमात्रायां पतन्ति स्म रक्तचापः उच्चः आसीत् "मम शिरः अग्निना ज्वलति इव आसीत् ."
एकः वन-अग्निशामक-प्रशासकः इति नाम्ना भवता स्वयमेव प्रोग्रामिंग्-शिक्षणं, सॉफ्टवेयर-विकासः च किमर्थं आवश्यकः ? डाङ्ग जुन् इत्यनेन उक्तं यत् प्रत्येकस्य अनुसंधानविकासप्रयासस्य मूलः अभिप्रायः कार्ये सम्मुखीभूतानां कष्टानां समाधानं भवति।
२०१८ तमे वर्षे सः कोरेन आयोजितायां स्पर्धायां आविष्कृतवान् यत् नक्शासङ्ख्यानां रूपान्तरणं गणना च सर्वदा हस्तचलितरूपेण व्युत्पन्नं भवति स्म तथापि एतत् कार्यं सम्पन्नं कर्तुं व्यावसायिकस्य दशनिमेषाः यावत् समयः भवति स्म time."कालान्तरे जीवनं चोरयितुं" कार्याय केवलं कतिपयेषु सेकेण्ड्-मात्रेषु जीवनं नष्टं भवितुम् अर्हति । अतः सः एतस्याः समस्यायाः समाधानं बुद्धिमान् प्रकारेण, उद्धारसमयस्य रक्षणं, उद्धारदक्षतायाः उन्नयनस्य च चिन्तनं कृतवान् ।
तदतिरिक्तं दलसेनायाः दलप्रशिक्षणस्य कर्तव्यस्य च सूचनासमर्थनं प्रदातुं वनअग्निशामकप्रशिक्षणसहायकाः अग्निनिवारणं अग्निशामकप्रशिक्षणमञ्चाः इत्यादीनि सॉफ्टवेयराणि अपि विकसितानि सन्ति
वन-अग्नि-निवारणस्य कार्य-लक्षणं कठिनतां च संयोजयित्वा दलेन सेनायाश्च अभिनवरूपेण १० तः अधिकानि सरल-व्यावहारिक-आपातकालीन-उद्धार-उपकरणाः विकसिताः सन्ति उदाहरणार्थं क्षैतिज-रज्जु-स्थापन-कोष्ठकाः, जाल-युक्ताः भू-नखाः च अन्ये उपकरणाः च दलस्य रज्जु-उद्धार-क्षमतायां सुधारं कृतवन्तः -आधारितं वन-अग्नि-निवारक-उपकरणैः यथा पृथक्-पृथक् अग्निशामक-बम्बः, स्वचालित-तैल-यंत्रः च दलस्य अग्नि-निवारण-दक्षतायां सुधारं कृतवान् पठारवनस्य जटिलभूभागस्य कारणात् बृहत्वाहनानां कृते पर्वतवने गभीरं प्रवेशः कठिनः भवति अतः दलसेना एकं तन्तुयुक्तं एकचक्रयुक्तं उपकरणपरिवहनवाहनं विकसितवती, तस्मात् अग्निसाधनानाम् "अन्तिममाइल" समस्यायाः समाधानं जातम् परिवहन।
पार्टी सेना
नौकरी स्थानान्तरणसुधारस्य अनन्तरं पार्टी जूनः सक्रियरूपेण आपत्कालीन-उद्धार-ज्ञानं ज्ञातवान् तथा च स्थानीय-वन-अग्नि-निवारक-दलानां कृते प्रशिक्षण-प्रशिक्षकरूपेण बहुवारं आमन्त्रितः अभवत् सः कुलम् ५,००० तः अधिकानि वन-अग्निशामक-मेरुदण्डानि प्रशिक्षितवान् वनअग्निशामकब्यूरो इत्यस्य अग्निशामककमाण्डविशेषज्ञदत्तांशकोशे विशेषज्ञः।
प्रौद्योगिकी-अनुसन्धानस्य विकासस्य च सैद्धान्तिकशिक्षणस्य च परमं लक्ष्यं वास्तविक-उद्धार-कार्यक्रमस्य उत्तमसेवा भवति । कार्यं आरब्धस्य अनन्तरं दलसेना १० तः अधिकेषु प्रमुखेषु वनअग्निशामकमिशनेषु भागं गृहीतवती अस्ति । तेषु यः तस्मै सर्वाधिकं प्रभावितं कृतवान् सः २०१९ तमे वर्षे शान्क्सी-प्रान्तस्य किन्युआन्-नगरे "३·२९" इति अग्निः आसीत् ।
दलसेना स्मरणं कृतवती यत् शान्क्सी-नगरस्य किन्युआन्-नगरे अग्निशामक-कार्यक्रमस्य समये अग्नि-निवारणं प्रायः ४० घण्टाः यावत् अभवत् । प्रातः षड्वादने अग्निस्थलं निष्कासयितुं दलेन योजना कृता, परन्तु अग्निक्षेत्रं बहु परिवर्तितम् आसीत्, अतः मूलमार्गानुसारं निष्कासनं कर्तुं न शक्यते स्म तस्मिन् समये सर्वाणि संचारयन्त्राणि, स्थितिनिर्धारणं च निष्क्रान्ताः आसन्, सर्वैः अधिकारिभिः पुरुषैः च वहिताः सर्वाणि आपूर्तिः पेयजलं च क्षीणं जातम् तदतिरिक्तं क्षेत्रान्तरसञ्चालनानि, अपरिचितभूभागाः च सम्पूर्णस्य दलस्य मनोबलं बहु न्यूनं जातम् .
दलसेनायाः उत्तमं स्थलाकृतिज्ञानं वर्तते इति मत्वा संस्थायाः निर्णयः अभवत् यत् दलसेनायाः मार्गस्य योजनां कर्तुं सर्वेषां कर्मचारिणां निष्कासनस्य नेतृत्वं च करणीयम् इति डाङ्ग जुन् इत्यनेन उक्तं यत् "भूमौ गमनम्, मानचित्रे हृदयं चालयितुं" तृणमूल-वन-अग्निशामक-सेनापतयः कृते अत्यावश्यकं कौशलम् अस्ति सः स्वस्य व्यावसायिकज्ञानस्य विषये विश्वसिति यत्, "यदि अहं तदा एकः एव आसम् तर्हि अहं न भीतः स्याम् वा तनावग्रस्तः।"
परन्तु वास्तविकता एषा यत् दलस्य १०० तः अधिकाः जनाः प्रायः ९ घण्टाः यावत् अन्नजलं विना सन्ति । अग्नि-उद्धारार्थं बहु शारीरिक-शक्तिः उपभोगः भवति सामान्यपरिस्थितौ प्रत्येकं अग्निशामकस्य प्रतिदिनं अष्टकिलोग्रामं जलं पिबितुं आवश्यकं भवति, मूलतः प्रतिघण्टां एककिलोग्रामं जलं पिबितुं भवति ।
दलसेना अवदत् यत् अत्यन्तं निराशायाः क्षणेषु जनाः यत् दर्शयन्ति तत् निराशा, दुःखं च न, अपितु अभिव्यक्तिहीनता, या पूर्णतया जडतायाः अवस्था अस्ति।
तस्मिन् दिने सः प्रातः षड्वादने दलस्य नेतृत्वं कर्तुं आरब्धवान् यदा सः प्रस्थितवान् तदा एव दलं तत्रैव विश्रामं कृतवान् तथा च आकाशः क्रमेण उज्ज्वलः अभवत् भ्रातृमुखेषु व्यञ्जनानि। "तदा अहं सहसा किञ्चित् आतङ्कितः अभवम्" इति दलसेना चिन्तिता आसीत् यत् यदि ते सर्वान् बहिः न नयन्ति तर्हि ते बहिः गन्तुं न शक्नुवन्ति इति . मम शिरसि श्वासप्रश्वासयोः भावः अस्ति।" प्रायः पञ्चघण्टानां निरन्तरयात्रायाः अनन्तरं अन्ततः सम्पूर्णं दलं सुरक्षिततया निष्कासितम् ।
एषः एव बृहत्तमः अग्निः नासीत् यत् दलसेनायाः युद्धं कृतम् आसीत्, परन्तु एषः एव अग्निः आसीत् यस्य सः सर्वाधिकं स्मरणं कृतवान् यतः सः यथार्थतया अनुभवितवान् यत् निराशायाः उच्चदबावस्य च अर्थः किम् इति
केचन जनाः वदन्ति यत् शान्तिकाले वन-अग्नि-निवारणं मृत्युसमीपस्थं दलं भवति, यतः तेषां सम्मुखीभूतानि आपदानि मानवशक्त्या निवारयितुं न शक्यन्ते अस्माकं पुरतः पर्वतस्य सर्वत्र अग्नयः सन्ति, पृष्ठतः सहस्राणि प्रकाशाः सन्ति यत्र हरितवर्णाः सन्ति, तत्र वन-अग्निशामकानाम् नारङ्गवर्णीयाः आकृतयः सन्ति ।
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया