समाचारं

अमेरिकीसैन्येन लघुसैनिकानाम् जटिलवातावरणेषु प्रदातुं एषा पद्धतिः कल्पिता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन २ सितम्बर् दिनाङ्के वृत्तान्तःअगस्तमासस्य २९ दिनाङ्के पॉप्युलर मेकेनिक्स इत्यस्य जालपुटे प्रकाशितस्य लेखस्य अनुसारं अमेरिकीसेना युद्धक्षेत्रेषु सैनिकानाम् परिवहनार्थं शक्तियुक्तानां पैराग्लाइडरानाम् उपयोगस्य सम्भावनायाः विषये विचारं कुर्वती अस्ति भविष्ये सैनिकाः विस्तृतेषु क्षेत्रेषु लघुबलप्रमाणेषु कार्यं करिष्यन्ति, पैराग्लाइडिंग् च उपयोगी समाधानरूपेण दृश्यते ।
अमेरिकीसेना एकव्यक्तिविमानानाम् अनेकवारं प्रयोगं कृतवती, परन्तु तेषु कश्चन अपि सफलः न अभवत् । द्वितीयविश्वयुद्धात् आरभ्य अमेरिकीसेनायाः पैराट्रूपिणः प्रमुखलक्ष्याणि ग्रहीतुं पैराशूट्-यानस्य प्रशिक्षणं कुर्वन्ति । परन्तु भूमौ स्थित्वा प्रायः ट्रक-पदाति-युद्धवाहनानां अभावात् अन्यत्र पदातिभिः गन्तुम् अभवत् ।
तत् शीघ्रमेव परिवर्तयितुं शक्नोति-सेना युद्धक्षेत्रपरिवहनरूपेण शक्तियुक्तानां पैराग्लाइडरानाम् उपयोगं अन्वेषयति।
सेना अद्यैव "कार्मिकवायुगतिप्रणाली" इत्यस्य विषये निवेशं याचितवान् । सेना एकं संचालितं पैराग्लाइडर-प्रणालीं अन्वेषयति यत् "प्रतिस्पर्धित-वातावरणेषु कार्य-स्वतन्त्रतायाः समर्थनार्थं तत्त्वान् बाध्यं कर्तुं वायु-गतिशीलतां प्रदातुं क्षमता-अन्तरं पूरयति" इति प्रस्ताव-अनुरोधेन उक्तम्
प्रासंगिकदस्तावेजाः व्याख्यायन्ते यत् "भविष्यस्य युद्धक्षेत्रस्य खतराणां कृते जटिलप्रतिस्पर्धितवातावरणेषु लघुसैनिकानाम् विकीर्णरूपेण कार्यं कर्तुं आवश्यकता अपेक्षिता अस्ति। अन्येषां मिशनानाम् समर्थनार्थं तथा च प्रवेशविरोधिषु पारम्परिकवायुसम्पत्त्याः (नियतपक्षीयपक्षीयपक्षीयपरिवहनविमानानि समाविष्टानि) आवश्यकानि भविष्यन्ति /area denial threat areas." "एते विमानाः कठिनाः सन्ति, लघुबलस्य परिचालनाय तेषां उपयोगः न भवितुं शक्नोति।"
संचालितः पैराग्लाइडरः "विविधमिशनप्रकारस्य समर्थनं करिष्यति, यत्र टोही, निगरानी, ​​सैनिकानाम् आन्दोलनं, घुसपैठः, निष्कासनं च सन्ति । सेनायाः आदर्शपैराग्लाइडरस्य उड्डयनपरिधिः १८६ माइलपर्यन्तं (प्रायः ३०० किलोमीटर्), ४०० पाउण्ड् (प्रायः १८० किलोग्रामपर्यन्तं) भारक्षमता, अधिकतमं उड्डयनस्य ऊर्ध्वता २०,००० पादपर्यन्तं (प्रायः ६,०९६ मीटर्) भवति
शक्तियुक्तं पैराग्लाइडरं सम्भवतः अस्तित्वस्य सरलतमं शक्तियुक्तं विमानम् अस्ति । शक्तियुक्तं पैराग्लाइडिंग् यत् प्रसिद्धं कृतवान् तत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणम् आसीत् । हमास-योद्धाः सीमापारं उड्डीय इजरायल्-देशस्य सैन्य-नागरिक-लक्ष्येषु आक्रमणं कर्तुं विमानस्य उपयोगं कुर्वन्ति । तदनन्तरं इजरायल्-देशस्य उपरि उड्डीयमानानां हमास-सञ्चालित-पैराग्लाइडर-विमानानां भिडियो सामाजिक-मञ्चेषु शीघ्रमेव प्रसृताः । अस्पष्टं यत् कति शक्तियुक्ताः पैराग्लाइडराः अस्मिन् कार्ये सम्मिलिताः आसन् तथा च ते परिवहनसाधनरूपेण कियत् प्रभाविणः आसन्, परन्तु तेषां प्रभावः आसीत् - विशेषतः यतः ते इजरायल्-गाजा-पट्टिका-सीमा-समययोः मध्ये उड्डयनं अतीव सुरक्षितं मन्यन्ते स्म
२०२४ तमस्य वर्षस्य मे-मासे फ्लोरिडा-देशस्य ताम्पा-नगरे वार्षिकविशेष-सञ्चालन-बल-सप्ताह-क्षमता-प्रदर्शने अस्य संचालितस्य पैराग्लाइडरस्य अनावरणं कृतम् । अस्मिन् प्रदर्शने न्यूनातिन्यूनं सप्त कमण्डोः शक्तियुक्ताः पैराग्लाइडराः उड्डीयन्ते स्म ।
पैराग्लाइडिंग् तुल्यकालिकरूपेण सुरक्षितं सुलभं च भवति, पैराग्लाइडर-चालकाः अत्यल्पे काले प्रशिक्षणं सम्पन्नं कर्तुं समर्थाः भवन्ति । पैराग्लाइडर्-विमानाः अपि लघुभाराः सन्ति, तेषां द्वि-स्ट्रोक्-इञ्जिनेषु इन्धनस्य रक्षणं भवति । यद्यपि ते केवलं एकं व्यक्तिं वहितुं शक्नुवन्ति तथापि तेषां ४०० पौण्ड् भारक्षमतायाः अर्थः अस्ति यत् १८० पाउण्ड् भारस्य सैनिकः ४५ पौण्ड् पैराग्लाइडरस्य उपयोगेन १७० पौण्ड् यावत् गियरं परिवहनं कर्तुं शक्नोति ते अप्रत्यक्षतया न्यून-उच्चतायां अपि उड्डीयन्ते, येन ते घुसपैठ-कार्यक्रमेषु विचारणीयाः भवन्ति ।
सैन्यस्य कृते अपि पैराग्लाइडिंग् इत्यस्य महत्त्वपूर्णाः दोषाः सन्ति । तेषां मन्दवेगः, उच्चैः कोलाहलः, न्यून-उच्चतायाः उड्डयनं च शत्रु-वायु-रक्षा-व्यवस्थानां सुलभ-लक्ष्यं भवति । व्यक्तिगतकवचं विहाय विमानचालकानाम् अन्यः रक्षणं शत्रु-अग्नि-विरुद्धं नास्ति । तदतिरिक्तं पैराग्लाइडरं एकव्यक्तिविमानं भवति, यस्य अर्थः अस्ति यत् यः कोऽपि पैराग्लाइडरं चालयति सः सर्वः पायलटः भवति, सर्वेषां कृते स्वस्य पैराग्लाइडरस्य आवश्यकता भवति, यस्य अर्थः अस्ति यत् १०० सैन्यकर्मचारिणां कृते १०० पैराग्लाइडरस्य आवश्यकता भवति (संकलित/झू जी) २.
प्रतिवेदन/प्रतिक्रिया