समाचारं

इदं प्रकाशितं यत् wechat इत्यनेन iphone 16 इत्यस्य समर्थनं न भविष्यति? आधिकारिक प्रतिक्रिया

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २ दिनाङ्के "apple wechat" इति पदं वेइबो-संस्थायाः उष्ण-अन्वेषणेषु प्रादुर्भूतम् । अत्र वार्ता अस्ति यत् wechat iphone 16 इत्यस्य समर्थनं न कर्तुं शक्नोति तथा च उपयोक्तृभ्यः सिस्टम् अपडेट् न कर्तुं स्मारयति।

वार्ता बहिः आगता एव नेटिजनाः क्रमेण चर्चां आरब्धवन्तः । केचन नेटिजनाः अवदन् यत् "सत्यं वक्तुं शक्यते यत् यदि वीचैट् एप्पल् च स्पर्धां कुर्वन्ति तर्हि एप्पल् सर्वथा विजयं प्राप्तुं न शक्नोति। वीचैट् प्रतिस्थापनं कर्तुं न शक्यते, एप्पल् च इच्छानुसारं परिवर्तनं कर्तुं शक्नोति तथापि केचन नेटिजनाः एतां वार्ताम् प्रश्नं कृत्वा सम्यक् कृतवन्तः। "इदं दुर्निरूपितं, न we don’t support it, परन्तु यदि tencent apple करं न ददाति तर्हि apple store तः wechat app अपसारयिष्यति, सर्वे iphone उपकरणानि wechat संस्थापयितुं/अद्यतनं कर्तुं असमर्थाः भविष्यन्ति।”.

२ सितम्बर् दिनाङ्के अपराह्णे zhengguan news इत्यस्य एकः संवाददाता एप्पल् इत्यस्य आधिकारिकग्राहकसेवायाः सम्पर्कं कृतवान् अन्यः पक्षः अवदत् यत् wechat इति ग्राहकैः अतीव सामान्यतः उपयुज्यमानः app अस्ति, तथा च नूतनः iphone इत्येतत् app इत्यस्य अनुमतिं न बन्दं करिष्यति तथा च ग्राहकाः सामान्यतया उपयुज्यन्ते इति।"इदं iphone 16 wechat इत्यस्य समर्थनं न करोति। अस्माकं कृते अद्यापि आधिकारिकसूचना न प्राप्ता।"

तदनन्तरं संवाददाता आहूतवान्टेन्सेण्ट् इत्यस्य आधिकारिकदूरभाषसङ्ख्यानुसारं एकः कर्मचारी अवदत् यत् – “अस्माभिः एतां वार्ता अद्यापि न प्राप्ता” इति ।

एप्पल् इत्यस्य २०२४ तमस्य वर्षस्य शरदऋतुस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलनं बीजिंग-समये १० सितम्बर्-दिनाङ्के प्रातः १ वादने भविष्यति, यदा नवीनतमः iphone 16-श्रृङ्खला प्रक्षेपणं भविष्यति इति कथ्यते cfra research इत्यस्य तकनीकीविश्लेषकः angelo zino इत्यस्य भविष्यवाणी अस्ति यत् अधिकानि कृत्रिमबुद्धिविशेषताः योजिताः इति कारणेन iphone 16 श्रृङ्खलायाः मूल्यं सर्वत्र वर्धयितुं शक्नोति।

ज्ञातव्यं यत् अस्मिन् वर्षे जूनमासे वार्षिकविकासकसम्मेलने एप्पल् इत्यनेन एप्पल् इन्टेलिजेन्स इत्यस्य आरम्भः कृतः, परन्तु सम्प्रति केवलं iphone 15 pro तथा 15 pro max इत्यनेन केचन apple ai कार्याणि समर्थितानि। iphone 16 श्रृङ्खला apple ai पूर्णतया समर्थयिष्यति अस्मिन् अर्थे iphone 16 श्रृङ्खला apple इत्यस्य प्रथमः सच्चा ai इति वक्तुं शक्यते ।

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण। यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया