समाचारं

दिटन पुस्तकविपणेन सह मम अर्धजीवनसम्बन्धः : ते पुरातनकालाः येषां पुनरागमनं कदापि न भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रिंशत् वर्षाणाम् अधिकं पूर्वं यदा प्रथमवारं पृथिव्याः मन्दिरं मिलितवान् - तत् वस्तुतः आश्चर्यजनकम् आसीत्!मम बाल्यकालस्य अन्तः उत्तरतमः बिन्दुः पृथिव्याः मन्दिरं मम पादैः परिमेयम् अस्ति ।प्रायः डोङ्गसीतः पृथिव्याः मन्दिरं गन्तुं द्वौ मार्गौ स्तः, यत्र मम गृहम् अस्ति : एकः पृथिव्याः मन्दिरस्य दक्षिणद्वारे समाप्तः भवति, बेक्सिन्किआओतः उत्तरदिशि गत्वा लामायाः "दशपृथिवीवृत्तानां" तोरणमार्गं गत्वा मन्दिरं, ततः खातं पारं कृत्वा अन्त्यबिन्दुः डिटनस्य मन्दिरस्य पश्चिमद्वारं भवति भवन्तः बेइक्सिन्कियाओतः पश्चिमदिशि गत्वा चौराहं प्रति त्वरितरूपेण गन्तुं प्रवृत्ताः भवेयुः, ततः उत्तरदिशि अण्डिंग् द्वारं प्रति गच्छन्तु ततः खातं पारं कुर्वन्तु .दीतनमन्दिरस्य पश्चिमद्वारस्य तोरणं भवन्तः द्रष्टुं शक्नुवन्ति ।
पृथिव्याः मन्दिरस्य दक्षिणद्वारस्य समीपे यत् वायुमण्डलं वर्तते तत् पश्चिमद्वारस्य समीपे यत् वायुमण्डलं वर्तते तस्मात् भिन्नम् अस्ति । दक्षिणद्वारस्य बहिः २४ घण्टानां कार्यं कुर्वन् जिण्डिङ्ग्क्सुआन् भोजनालयः अस्ति ।अस्य मुखौटं ग्लेज्ड् टाइल्स् इत्यनेन अलङ्कृतम् अस्ति तथा च सिचुआन्, शाण्डोङ्ग्, कैन्टोनीज्, हुआइयाङ्ग् इत्यादीनां व्यञ्जनानां विक्रयणं भवति तस्य पार्श्वे कैण्डी क्लबः अस्ति । अर्धरात्रे प्रायः भवन्तः द्रष्टुं शक्नुवन्ति यत् कैण्डी क्लबतः बहिः आगच्छन्तः सङ्गीतस्य प्रवृत्तिनिर्मातारः विलम्बितरात्रौ जलपानार्थं जिण्डिङ्ग्क्सुआन्-नगरं गच्छन्ति । डी-मन्दिरस्य पश्चिमद्वारस्य बहिः क्रीडा-उत्साहिनां कृते समागमस्थानम् अस्ति समीपस्थमध्यविद्यालयानाम् अपि अत्र प्रायः आयोजिताः भवन्ति ।
वर्षस्य अनेकाः महत्त्वपूर्णाः समयाः सन्ति यदा भवन्तः पृथिव्याः मन्दिरं गन्तुं अर्हन्ति, यथा शिशिरे मन्दिरमेलाः, वसन्तशरदऋतौ पुस्तकमेलाः चपृथिव्याः मन्दिरस्य मम बाल्यकालस्य स्मृतयः सम्पूर्णा कथात्मकपङ्क्तिः न, अपितु वर्णैः, शब्दैः, गन्धैः च निर्मिताः खण्डाः सन्ति यथा- वाष्पपूरितस्य चायसूपस्य विशाले ताम्रघटे रक्तसूत्रगोलकः पृथिव्याः मन्दिरमेलायाः प्रतिनिधित्वं करोति during the spring festival
पुस्तकविपण्यकाले डिटन् पार्कस्य टिकटमूल्यं ५ युआन् भवति, यत् सामान्यमूल्यात् अधिकं भवति । पुस्तकानि विपणस्य बन्दीकरणात् कतिपयदिनानि पूर्वं सर्वाधिकं सस्तीनि भवन्ति, तथा च ५ युआन् प्रतिखण्डस्य उत्तमपुस्तकानि सर्वत्र सन्ति ।बहवः नागरिकाः शकटं आकृष्य पुस्तकानि राशौ क्रीतवन्तः । डिटन् पुस्तकविपण्ये अधिकांशः स्तम्भः प्रकाशनगृहानां स्वामित्वे अस्ति । मया दितान्-ग्रन्थे बहवः नवीनाः सेकेण्ड-हैण्ड्-पुस्तकाः प्राप्ताः, अलमार्यां पीपुल्स लिटरेचर पब्लिशिंग् हाउस् इत्यस्य "हिस्ट्री आफ् चाइनीज लिटरेचर", द कमर्शियल प्रेस इत्यस्य "मास्टरपीस इन चाइनीज ट्रांसलेशन" इति श्रृङ्खला, "सिहाई", "थ्री" च इति विषयाः सन्ति शब्दाः द्वौ च पाई" , तथैव वाङ्ग क्षियाओबो, झोउ गुओपिङ्ग्, सनमाओ, यू ज़िउ, दाई वाङ्गशु, लिन् युताङ्ग, मो यान्, झाङ्ग ऐलिंग्, कै झिझोङ्ग इत्यादीनां पुस्तकानि सर्वाणि डितान् पुस्तकबाजारे क्रीतानि
पुस्तकमेलातः आगत्य अहं सर्वदा बहुवस्तूनि गृहीत्वा गृहम् आगच्छामि, अतः प्रायः सार्वजनिकयानयानेन गच्छामि । १९९० तमे दशके निजीकाराः अद्यापि दुर्लभाः आसन्, डिटन्-नगरं गन्तुं गन्तुं च गच्छन्तीनां जनानां कृते द्विचक्रिकाः, मेट्रो-रेखा २, बसयानानि च अद्यापि मुख्याः विकल्पाः आसन् । ११६ क्रमाङ्कः, डोङ्गचेङ्ग-नगरस्य उत्तरतः दक्षिणं यावत् प्रचलति, यातायात-मार्गः योन्घे-मन्दिरं, पृथिव्याः मन्दिरं च गच्छति । इदं आर्टिक्युलेटेड् बस मॉडल् जिंग्हुआ बीके६७० अस्ति । प्रत्येकं समये दितान् पुस्तकविपण्यं गत्वा अहं ११६ क्रमाङ्कस्य बसयानं गृहीत्वा डोङ्गसि२टियाओ-स्थानके अवतरामि स्म, गृहं गच्छन् अहं दाओक्सियाङ्ग-ग्रामस्य प्रथमविक्रयविभागस्य समीपं गत्वा केचन ताजाः तप्ताः मटन-कटकाः, कुक्कुट-कटकाः च क्रीणामि स्म । as well as some pastries , वस्तुतः भौतिक-आध्यात्मिक-आहारयोः फलानां कटनी-दिनम् अस्ति ।
पश्चात् डिटन् पुस्तकविपण्यं बन्दं जातम् प्रथमं मया किमपि हानिः न अनुभूता यतोहि मम गृहस्य समीपे बहवः स्थानानि आसन् यत्र अहं पुस्तकानि पठितुं क्रेतुं च शक्नोमि, यथा वाङ्गफुजिङ्ग् पुस्तकभवनं, डेङ्गशिकोउ चीनी पुस्तकालयः, डोङ्गसी सैन्लियान् पुस्तकालयः, तथा च dongdan medical bookstore , jiaodaokou east street इत्यत्र dongcheng district library, imperial college इत्यस्य पूर्वस्थलम्... परन्तु एकस्मिन् दिने बहुवर्षेभ्यः अनन्तरं, अहं chaoyang park इत्यस्य समीपं गत्वा नव उद्घाटितस्य पुस्तकविपण्यस्य आविष्कारं कृतवान् यत्र अहं संकोचम् अकरोम् द्वारं चिरकालं यावत् प्रविष्टुं न अस्वीकृतवान्, यथा अहं कञ्चित् पुरातनमित्रान् द्रष्टुं गच्छामि, परन्तु एतावता वर्षाणां अनन्तरं वयं परस्परं परिचिताः न स्मः इति भीतः।तदा एव मया आविष्कृतं यत् डिटन् पुस्तकविपणनं न केवलं मम कृते पुस्तकक्रयणार्थं कार्यात्मकं स्थानम् अस्ति, अपितु अधिकं कालखण्डः इव आसीत् यत् "हाफ लाइफ" इत्यस्मिन् गु मन्झेन् इत्यनेन उक्तं यत् कदापि पुनः गन्तुं न शक्नोति। बाल्यकाले काननेषु जुनिपर्-आर्बोर्विटे-इत्येतयोः भेदं कृत्वा मम आकृतयः सन्ति, किशोरावस्थायां मम पित्रा सह हस्तेन हस्तेन पुस्तकविपण्यं गमनस्य उष्णस्मृतयः च सन्ति.
कार्यं कृत्वा अहं "बीजिंग पार्क उद्घाटनम्" इति फीचरचलच्चित्रस्य चलच्चित्रनिर्माणे भागं गृहीतवान्, प्रेक्षकाणां कृते बीजिंगनगरस्य पूर्वराजकौद्यानानि, बलिवेदीः, मन्दिराणि च उद्यानेषु परिणमयित्वा जनसामान्यं प्रति उद्घाटयितुं प्रक्रियां परिचितवान्, यत्र मन्दिरस्य मन्दिरम् अपि अस्ति पृथ्वी। इयं मौसम-प्रहारितः वेदी कदाचित् मिंग-किङ्ग्-वंशयोः पृथिवी-बलिदान-समारोहस्य स्थानं आसीत्, ततः निर्जनं परित्यक्तं उद्यानं, सैन्य-सैनिकं, कृषि-परीक्षा-स्थलं च अभवत्... १९२५ तमे वर्षे अगस्त-मासस्य २ दिनाङ्कपर्यन्तं, तस्य पूर्ववर्ती बीजिंग-नगरस्य डिटान्-उद्यानं १९८४ तमे वर्षे मे-मासस्य प्रथमे दिने दिटान्-उद्यानं आधिकारिकतया उद्घाटितम् । जगत् महत् स्वप्नम् अस्ति, जीवनस्य च शरदऋतौ शीतलक्षणाः सन्ति। पृथिव्याः मन्दिरं वर्षशतानि गतं, अहम् अपि बाल्यकालस्य विदां करोमि ।२०२३ तमे वर्षे अहं हर्षितः अस्मि यत् बीजिंग-पुस्तकविपणनं पृथिव्याः मन्दिरं प्रति पुनः आगमिष्यति, अहं च पृथिव्याः मन्दिरस्य पुस्तकविपणेन सह अस्माकं सम्बन्धस्य नवीकरणं करिष्यामि...
(लेखकः पुरातनः पुस्तकसङ्ग्रहकः अस्ति)
प्रतिवेदन/प्रतिक्रिया