समाचारं

बोरेल् इत्यनेन उक्तं यत् यूरोपं चीनं च भागिनं भवितुमर्हति, विदेशमन्त्रालयेन च उक्तं यत् "नवयुगे मार्को पोलो" इत्यस्य निर्माणार्थं वयं यूरोपीयपक्षेण सह कार्यं कर्तुं इच्छुकाः स्मः।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान् : यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः बोरेल् अद्यैव अवदत् यत् पश्चिमैः चीनीयव्यवस्थायाः सफलतां स्वीकुर्वीत इति। यद्यपि यूरोप-चीन-देशयोः भिन्नाः व्यवस्थाः सन्ति, अनेकेषु विषयेषु मतभेदाः सन्ति तथापि यूरोपीयसङ्घः चीनेन सह व्यवस्थितरूपेण सम्मुखीकरणं न कर्तव्यः, चीनदेशः च भागीदारः भवितुमर्हति चीनस्य उदयः वस्तुनिष्ठं वास्तविकता अस्ति, पश्चिमैः तत् निवारयितुं न शक्यते। चीन-अमेरिका-देशयोः क्रीडायाः सन्दर्भे यूरोपीयसङ्घः स्वहितात् आगत्य स्वरीत्या कार्यं कर्तुं अर्हति । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
माओ निङ्ग् इत्यनेन उक्तं यत् चीनदेशः चीनस्य विकासस्य विषये वरिष्ठप्रतिनिधिस्य बोरेल् इत्यस्य वस्तुनिष्ठबोधस्य, चीन-यूरोपीयसङ्घसम्बन्धेषु तस्य सकारात्मकस्य च वृत्तेः प्रशंसाम् करोति। चीनदेशः स्वस्य चयनितं विकासमार्गं निरन्तरं करिष्यति, यः पारम्परिकशक्तयः उदयात् सर्वथा भिन्नः नूतनः मार्गः अस्ति । चीनस्य विकासः विश्वे शान्तिस्य, स्थिरतायाः, प्रगतेः च शक्तिवृद्धिः अस्ति, एषः विकासशीलदेशानां समग्रविकासस्य अभिन्नः भागः अस्ति तथा च मानवविकासस्य प्रगतेः च न्याय्यकारणम् अस्ति। सम्प्रति चीनीराष्ट्रस्य महती कायाकल्पः अपरिवर्तनीय-ऐतिहासिक-प्रक्रियायां प्रविष्टा अस्ति, चीनस्य विकासः पुनर्जीवनं च अनिवारणीयम् अस्ति, आधुनिकीकरणस्य दिशि गमनस्य १.४ अर्ब-चीनी-जनानाम् ऐतिहासिक-प्रक्रिया अपरिवर्तनीयः अस्ति |. चीनदेशः विश्वं विना विकासं कर्तुं न शक्नोति, चीनं विना विश्वस्य विकासः अपि कर्तुं न शक्नोति।
चीनदेशः चीन-यूरोपीयसङ्घसम्बन्धेषु महत् महत्त्वं ददाति तथा च सर्वदा मन्यते यत् चीन-यूरोपीयसङ्घसम्बन्धानां सम्यक् स्थितिः प्रतिद्वन्द्वीनां न तु भागिनानां भवेत्, मुख्यधारास्वरः प्रतिस्पर्धायाः अपेक्षया सहकार्यं भवितुमर्हति, मुख्यं मूल्यं स्वातन्त्र्यस्य अपेक्षया स्वातन्त्र्यस्य भवितुमर्हति इति आश्रयः, विकासस्य सम्भावनाः सम्मुखीकरणस्य अपेक्षया विजय-विजयः भवेयुः इति च। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, उच्चस्तरीयसमाजवादीबाजार-आर्थिकव्यवस्थायाः निर्माणं, उच्चस्तरीय-उद्घाटन-तन्त्रेषु प्रणालीषु च सुधारं कर्तुं च केन्द्रितम् आसीत्, येषां कृते अधिकानि अवसरानि प्रदास्यन्ति | यूरोपस्य विकासः चीन-यूरोपीयसङ्घस्य सहकार्यं च। चीनदेशः आर्थिकव्यापारसहकार्यस्य प्रमुखसाझेदारः, वैज्ञानिकप्रौद्योगिकीसहकार्यस्य प्राथमिकतासाझेदारः, उत्पादनस्य आपूर्तिशृङ्खलासहकार्यस्य च विश्वसनीयसाझेदारः भवितुम् यूरोपीयसङ्घेन सह कार्यं कर्तुं इच्छति। चीनस्य अति-बृहत्-बाजार-अवकाशान् साझां कर्तुं चीनस्य उच्चस्तरीय-संस्थागत-उद्घाटन-प्रक्रियायां सक्रियरूपेण भागं ग्रहीतुं च यूरोपीयसङ्घस्य स्वागतम् अस्ति चीनदेशेन सह सहकार्यं विना यूरोपीयसङ्घः वृद्धिः, महङ्गानि, ऊर्जासुरक्षा, उत्पादनस्य, आपूर्तिशृङ्खलानां च स्थिरता इत्यादीनां विषयाणां निवारणं कर्तुं न शक्नोति ।
आगामिवर्षे चीन-यूरोपीयसङ्घयोः मध्ये कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि सन्ति चीनः यूरोपीयसङ्घेन सह साझेदारी-स्थितेः पालनाय, सामरिकसञ्चारं गभीरं कर्तुं, संवादं सहकार्यं च कर्तुं, मतभेदानाम्, घर्षणानां च सम्यक् निवारणार्थं कार्यं कर्तुं इच्छति। विशेषतः जन-जन-सास्कृतिक-आदान-प्रदानं गभीरं करोति, तथा च संयुक्तरूपेण "नवयुगे मार्को पोलो" निर्माति , चीन-यूरोपीयसङ्घ-सम्बन्धानां स्थिरतां, रचनात्मकतां, पारस्परिकतां, वैश्विकप्रकृतिं च अधिकं वर्धयति, तथा च कुशल- उभयतः जनानां भूत्वा विश्वस्य स्थिरतां समृद्धिं च प्रवर्तयन्।
द पेपर रिपोर्टर यू क्षियाओकिंग् तथा झू झेङ्गयोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया