समाचारं

इजरायलस्य प्रकोपे ७ लक्षं जनाः भागं गृहीतवन्तः!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षा-सेनाभिः गाजा-पट्टिकायां षट् इजरायल-निरोधितानां अवशेषाणां आविष्कारः कृतः इति सूचना दत्ता । तस्मिन् एव दिने इजरायल्-देशे बह्वीषु स्थानेषु बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम्, इजरायल-सर्वकारं, हमास-सङ्घं च युद्धविराम-सम्झौतां कर्तुं, गाजा-पट्टिकायां निरुद्धानां इजरायल-कर्मचारिणां मुक्तिं प्रवर्धयितुं च आह्वानं कर्तुं बहवः जनाः वीथिं गतवन्तः

प्रथमदिनाङ्कस्य सायं इजरायलस्य मीडिया-समाचारस्य अनुसारं तस्मिन् दिने सम्पूर्णे इजरायल्-देशे कुलम् ७,००,००० जनाः प्रदर्शनेषु भागं गृहीतवन्तः, येषु तेल अवीव्-नगरे प्रायः ५५०,००० जनाः अपि भागं गृहीतवन्तः तेल अवीवनगरस्य रक्षामन्त्रालयस्य समीपे जेरुसलेमनगरस्य संसदभवनस्य समीपे च प्रदर्शनकारिणः युद्धविरामस्य आह्वानं कुर्वन्तः नारान् उच्चारितवन्तः, निरोधितानां प्लेकार्ड्-चित्रं च उत्थापितवन्तः

आन्दोलनकारी

वयं सर्वकारेण कृतानां गलतनिर्णयानां विरोधं कुर्मः। अयं देशः कतिपयेषु मूलमूल्येषु स्थापितः आसीत्, येषु एकं अस्ति यत् निरुद्धानां जनानां, कारागारस्थानां च सैनिकानाम् मुक्तिं कर्तुं सर्वकारेण स्वशक्त्या सर्वं कर्तव्यम् इति परन्तु राजनैतिककारणात् नेतन्याहू इत्यस्य सुदूरदक्षिणपक्षीयसङ्घस्य प्रभावात् च अयं सर्वकारः तानि मूल्यानि क्षीणं कुर्वन् अस्ति ।

आन्दोलनकारी

अहं मन्ये अस्माकं अपराधिकं सर्वकारः अस्ति यस्य परिणामेण गठबन्धनस्य हिताय निरोधितानां वधः भवति। अस्माकं प्रधानमन्त्री देशस्य हितं न मन्यते अपितु केवलं स्वहितं विचारयति।

इजरायल-माध्यमेषु प्रथमदिनाङ्कस्य सायंकाले तेल अवीव-नगरस्य मुख्यमार्गे सहस्राणि आन्दोलनकारिणः अग्निना प्रज्वलितवन्तः, येन सः मार्गः अस्थायीरूपेण बन्दः अभवत् इति ज्ञातम् पुलिसैः केचन आन्दोलनकारिणः विकीर्णाः इति वक्तव्यं प्रकाशितम्, स्थानीयमाध्यमेषु च प्रदर्शनेषु २९ जनाः गृहीताः इति ज्ञापितम्।

इजरायलसेना दक्षिणगाजादेशे ६ निरोधितानां अवशेषान् प्राप्नोति

इजरायल रक्षासेना प्रथमदिनाङ्के पूर्वमेव एकं वक्तव्यं प्रकाशितवती यत् इजरायलसेना दक्षिणगाजादेशस्य राफाह-नगरे भूमिगतसुरङ्गे षट् इजरायल-निरोधितानां अवशेषान् प्राप्तवन्तः इति प्रारम्भे अनुमानितम् आसीत् यत् तेषां मृत्युः पूर्व-कतिपयदिनेषु अभवत्

"जेरुसलम-पोस्ट्"-पत्रिकायाः ​​प्रधानमन्त्रिणः बेन्जामिन-नेतन्याहू-कार्यालयस्य उद्धृत्य उक्तं यत्, प्रथमदिनाङ्के निरुद्धानां परिवारैः सह दूरभाषेण नेतन्याहू-महोदयः अवदत् यत्, "अहं तान् जीवितान् पुनः आनेतुं न शक्तवान् इति कारणेन अहं बहु दुःखितः अस्मि, क्षमायाचितवान् च" इति ." तस्मिन् दिने दूरदर्शने प्रसारितभाषणे नेतन्याहू इत्यनेन उक्तं यत् इजरायल्-देशः अन्तिमेषु दिनेषु मध्यस्थैः सह “सघनवार्तालापं” कुर्वन् अस्ति, परन्तु हमासः “सर्वप्रस्तावान् अङ्गीकुर्वति” इति सः घोषितवान् यत् इजरायल् हमास-सङ्घस्य "लेखानां निराकरणं" करिष्यति, इजरायल-निरोधितानां हत्याराणां "अनुसन्धानं" च करिष्यति इति ।

हमासः कथयति यत् इजरायल्देशः निरोधितस्य मृत्योः उत्तरदायित्वं वहति

हमास-पोलिट्ब्यूरो-सदस्यः इज्जत-रिश्क्-इत्यनेन प्रथमदिनाङ्के सामाजिक-माध्यमेषु स्थापितं यत् इजरायल्-देशः निरोधितानां मृत्योः उत्तरदायित्वं वहतु यतोहि इजरायल् सैन्य-कार्यक्रमेषु आग्रहं करोति, युद्धविराम-सम्झौतां कर्तुं च न इच्छति। इजरायलस्य बमविस्फोटस्य परिणामेण निरोधितानां मृत्योः कारणं रिश्के इत्यनेन उक्तम्। रिश्के इत्यनेन इजरायल्-देशाय आर्थिक-सैन्य-समर्थनं त्यक्तुं, सैन्य-कार्यक्रमं तत्क्षणं विरमितुं दबावं च स्थापयितुं अमेरिका-देशः अपि आह्वानं कृतवान्

स्रोतः cctv4 "चीन समाचारः"।

प्रतिवेदन/प्रतिक्रिया