समाचारं

मुख्यस्थानकात् लाइव कवरेज |.इजरायलदेशस्य अनेकस्थानेषु सभाः आयोजिताः, यत्र जनाः यथाशीघ्रं युद्धविरामसम्झौतेः आह्वानं कृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने इजरायल-जनाः तेल अवीव-हाइफा-अश्केलोन्-इत्यादिषु स्थानेषु सभां कृत्वा इजरायल-सर्वकारस्य आलोचनां कृतवन्तः यत् सः निरोधितानां सुरक्षितरूपेण मुक्तिं न दत्तवान् इति, इजरायल-सर्वकारेण सहकार्यं कर्तुं तत्कालं कार्यवाही कर्तुं च आग्रहः कृतः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनं यथाशीघ्रं (हमास) युद्धविरामं कृत्वा निरोधितानां आदान-प्रदानं कृतवान् ।
02:23
मुख्यालयस्य संवाददाता वाङ्ग यिनः - अहं सम्प्रति पश्चिमजेरुसलेमनगरस्य इजरायलस्य नेसेट् भवनस्य सम्मुखे अस्मि यतः अगस्तमासस्य ३१ दिनाङ्के सायं कालस्य समये इजरायलसेनायाः गाजापट्ट्यां षट् अधिकानि निरोधितानां अवशेषाः प्राप्ताः इति वार्ता। on september 1 अपराह्णे सहस्राणि इजरायलीयाः अत्र एकत्रिताः भूत्वा निरोधितानां उद्धारे सर्वकारस्य अप्रभाविप्रदर्शनस्य विषये स्वक्रोधं प्रकटितवन्तः, तत्सहकालं च सर्वकारे दबावं निरन्तरं कृतवन्तः, युद्धविरामं, कार्मिकविनिमयसम्झौतां च कर्तुं आग्रहं कृतवन्तः गाजापट्टिका यथाशीघ्रम्।
सभायां भागं गृहीतवन्तः जनाः स्वदुःखं निराशां च गोपयितुं न शक्तवन्तः ते इजरायल-निरोधितानां नारा-चित्रं च धारयन्ति स्म, "अधुना कार्यं कुर्वन्तु" इत्यादीनि नाराणि च उद्घोषयन्ति स्म, इजरायल-सर्वकारेण युद्धविरामं प्राप्तुं, जीवनस्य आदान-प्रदानार्थं च तत्कालं कार्यवाही करणीयम् इति आग्रहः कृतः निरोधितानां प्रोटोकॉल।
आन्दोलनकारी शेरोन् - वयं विरोधं कर्तुं, इजरायल-सर्वकारेण समीचीनं निर्णयं कर्तुं, संघर्षं स्थगयितुं, निरुद्धानां जनानां गृहं जीवितं आनेतुं च सर्वप्रयत्नाः करणीयः इति आग्रहं कर्तुं अत्र स्मः |.
आन्दोलनकारी ज़्वी - अद्य (सितम्बर् १) वयं गाजापट्टे निरुद्धानां मुक्तिं आग्रहयितुं अत्र विरोधं कुर्मः। न केवलम् अद्य (सेप्टेम्बर् १) वयं ३०० दिवसाभ्यधिकं यावत् विरोधं कुर्मः।
सम्प्रति अगस्तमासस्य मध्यभागे पुनः आरब्धस्य गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः पुनः गतिरोधं प्राप्तवान् अस्ति। इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यादयः एव युद्धविरामसम्झौतेः प्राप्तौ जानीतेव बाधां कृतवन्तः इति बहवः आन्दोलनकारिणः अवदन् । यद्यपि दृष्टिकोणः आशावादी नास्ति तथापि सर्वेषां आशा अस्ति यत् युद्धविरामवार्तालापेन प्रगतिः कर्तुं शक्यते इति।
आन्दोलनकारी ब्रूनो - अहं न जानामि यत् एषः अन्तिमः अवसरः अस्ति वा, परन्तु एषः अवश्यमेव अवसरः अस्ति। अस्माकं एतत् समाप्तुं अवसरः आवश्यकः, अतः अहं यथार्थतया आशासे यत् युद्धविराम-वार्ता निरन्तरं भवितुं शक्नुवन्ति | अस्माभिः सम्झौतां प्राप्तुं सर्वं कर्तव्यम्।
आन्दोलनकारी शेरोन् - वयं आशास्महे यत् वार्ता निरन्तरं भविष्यति, परन्तु वयं चिन्तिताः स्मः यत् नेतन्याहू वास्तवतः वार्तालापं कर्तुम् न इच्छति। सः सर्वदा अन्तिमे क्षणे (वार्तालापं निवारयितुं) उपायान् अन्विष्यति। अहं मन्ये गाजा-देशस्य जनाः अपि दुःखं प्राप्नुवन्ति। अहं न मन्ये यत् विग्रहः अस्मान् किमपि आनयिष्यति, अस्माभिः वार्तायां निरन्तरं भवितुं दत्तव्या, सम्झौता च अवश्यं कर्तव्या।
प्रतिवेदन/प्रतिक्रिया