समाचारं

एकमात्रं यत् रूसदेशात् न निवृत्तम् अद्यापि स्वक्षेत्रस्य विस्तारं कुर्वन् अस्ति!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-युरोप-देशयोः रूस-विरुद्धं बहुविध-परिक्रमणं कृतम्, येन पाश्चात्य-कम्पनयः बहूनां रूस-देशात् निवृत्ताः अभवन्, यस्य मुख्यालयः टेक्सास्-नगरे अस्ति, सा एकमात्रं बृहत् पाश्चात्य-ऊर्जा-कम्पनी अभवत् यत् रूसदेशात् न निवृत्तं व्यापारं च निरन्तरं नियोजयति।

विश्वस्य बृहत्तमा तैलक्षेत्रसेवाकम्पनी schlumberger (slb) रूसदेशे स्वव्यापारस्य विस्तारं निरन्तरं कुर्वती अस्ति । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-युरोप-देशयोः रूस-विरुद्धं बहुविध-परिक्रमणं कृतम्, येन पाश्चात्य-कम्पनयः बहूनां रूस-देशात् निवृत्ताः अभवन्, यस्य मुख्यालयः टेक्सास्-नगरे अस्ति, सा एकमात्रं बृहत् पाश्चात्य-ऊर्जा-कम्पनी अभवत् यत् रूसदेशात् न निवृत्तं व्यापारं च निरन्तरं नियोजयति।

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​समाचारः अस्ति यत् अगस्तमासस्य अन्ते श्लुम्बर्गरः रूसदेशे नूतनं अनुबन्धं कृतवान्, शतशः नूतनान् कर्मचारिणः नियुक्तवान्, तत्सहकालं "हस्तपरिवर्तनस्य" माध्यमेन रूसदेशं प्रति तैलसेवानां उत्पादानाम् उपकरणानां च वितरणं निरन्तरं कृतवान् रूसविरुद्धं अमेरिकी-यूरोपीय-प्रतिबन्धानां सम्भाव्यप्रभावस्य निवारणाय विश्वस्य सर्वेभ्यः श्लुम्बर्गर-सुविधाभ्यः रूस-देशं प्रति उत्पादानाम् प्रौद्योगिकीनां च प्रेषणं स्थगयिष्यति इति श्लुम्बर्गर-संस्थायाः घोषणा अभवत्

नवीन अनुबन्धेषु हस्ताक्षरं कृत्वा प्रतिभानां नियुक्तिं कुर्वन्तु

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​रूसीव्यापारचिह्नानां निगमदत्तांशकोशानां च अन्वेषणेन ज्ञातं यत् श्लुम्बर्गरस्य रूसीशाखायाः अस्मिन् वर्षे जुलैमासे द्वौ नूतनौ व्यापारचिह्नौ पञ्जीकृतौ। गतवर्षस्य डिसेम्बरमासात् आरभ्य,श्लुम्बर्गरचालकाः, रसायनशास्त्रज्ञाः, भूवैज्ञानिकाः इत्यादयः पदानाम् कृते १,००० तः अधिकाः कार्यविज्ञापनाः स्थापिताः आसन् लाभेषु कार्यभोजनं, क्रीडाक्रियाकलापाः, छूटयुक्तेषु स्टॉकक्रयणयोजनासु भागग्रहणम् इत्यादयः सन्ति।

अलाभकारीसंस्था ग्लोबल विटन्स् इत्यनेन सूचितं यत् गतवर्षस्य दिसम्बरमासे श्लुम्बर्गर् रूसः रूसी-वैज्ञानिक-संशोधन-संस्थायाः भूविज्ञान-पेट्रोलियम-व्निग्नी-संस्थायाः सह अनुबन्धं कृतवान् अनुबन्धानुसारं श्लुम्बर्गरः रूसीतैल-गैस-परियोजनानां विकासे सहायतार्थं तैल-गैस-भण्डारस्य आदर्शपुस्तकालयस्य निर्माणे व्निग्नी-इत्यस्य सहायतां करिष्यति ।

प्रतीयते यत् श्लुम्बर्गरस्य रूसदेशात् निर्गन्तुं योजना नास्ति । कम्पनी एकस्मिन् वक्तव्ये सूचितवती यत् रूसदेशे स्वव्यापारस्य परिमाणस्य, कर्मचारिणां संख्यायाः च कारणात् रूसदेशात् पूर्णतया निवृत्त्या कम्पनी महत्त्वपूर्णजोखिमानां सम्मुखीभवति। रूसदेशे विकासाय कर्मचारिणां, प्रौद्योगिक्याः, सम्पत्तिनां च समग्रसुरक्षां सुनिश्चितं करणं प्रमुखं कार्यम् अस्ति ।

अस्मिन् वर्षे मार्चमासस्य आरम्भे एव श्लुम्बर्गर-सङ्घस्य मुख्यकार्यकारी ओलिवियर लेपेज् इत्यनेन उक्तं यत् पाश्चात्यदेशेभ्यः रूसी-कच्चे तैलं, पेट्रोलियम-उत्पादं च "अवरुद्धं" कर्तुं निरन्तरं दबावः अस्ति चेदपि अद्यापि रूस-देशात् निवृत्तेः योजना नास्ति

“विश्वस्य बृहत्तमः तैलक्षेत्रसेवाप्रदाता इति नाम्ना अस्माभिः ग्राहकैः सह अस्माकं अनुबन्धाः अन्तःकरणेन पूर्तव्याः तथा च हॅलिबर्टन्-बेकर-ह्युग्स्-योः अग्रणीः अनुसरणं कृत्वा रूसदेशे अस्माकं व्यवसायं विक्रेतुं न निश्चयः कृतः ओलिवियर लेपेजः अवदत् यत्, “वास्तवतः , (रूसी शाखा) स्वतन्त्रतया कार्यं कुर्वती अस्ति, तथा च किञ्चित्पर्यन्तं ते निर्णयं कर्तुं शक्नुवन्ति यत् एतत् वस्तुतः कम्पनीयाः सम्पत्तिरक्षणं भवति, यत् अस्माकं सर्वोच्चप्राथमिकता अस्ति।”.

रूसस्य "kommersant" इत्यनेन सूचितं यत् schlumberger इत्येतत् हाइड्रोकार्बनतैलकूपनिर्माणस्य, उत्पादनस्य, प्रसंस्करणस्य च प्रौद्योगिक्याः विश्वस्य बृहत्तमः आपूर्तिकर्ता अस्ति, तथा च वर्षाणां पश्चात् रूसीतैल-गैस-कम्पनीभिः सह दर्जनशः वर्षाणि यावत् सहकार्यं कृतवान् सहकार्यस्य, नोवोसिबिर्स्क्, ट्युमेन् च इत्यत्र तकनीकीसेवाकेन्द्राणि उद्घाटितानि ।

युक्रेनदेशस्य दावानुसारं रूसदेशे श्लुम्बर्गरस्य व्यापारनियोजनेन परोक्षरूपेण रूसस्य कच्चे तैलस्य राजस्वस्य अरबौ डॉलरस्य निर्माणे साहाय्यं कृतम्। गतवर्षे श्लुम्बर्गरस्य वैश्विकराजस्वं प्रायः ३३.१ अब्ज अमेरिकीडॉलर् आसीत्, येषु ५% रूसीव्यापारात् प्राप्तम् इति कथ्यते । श्लुम्बर्गरस्य रूसीशाखायाः शुद्धसम्पत्त्याः ६० कोटि अमेरिकीडॉलर् अस्ति तथा च वर्तमानकाले रूसदेशे ९,००० कर्मचारिणः कार्यरताः सन्ति गतवर्षस्य राजस्वं २७.३ अरबरूबल (लगभग २९८ मिलियन अमेरिकीडॉलर्) आसीत्, यत् २०२२ तमे वर्षात् ५२७ मिलियनरूबलं वर्धितम् अस्ति

रूसदेशं प्रति उपकरणानां परिवहनार्थं मार्गं परिवर्तयन्तु

तेलक्षेत्रसेवाप्रदातारः वैश्विकतैल-गैस-उद्योगे अधिकांशं भारी-उत्थापनं कुर्वन्ति, यत्र मार्गनिर्माणं, पाइपलाइन-स्थापनं, खनन-सञ्चालनं, निष्कर्षण-कार्यं, तथा च सर्वाधिकं महत्त्वपूर्णं जटिल-तकनीकी-समाधानं यत् जटिल-खनन-सञ्चालनस्य विकासस्य च समर्थनार्थं अन्वेषणाय अत्यावश्यकम् अस्ति निर्णायकाः सन्ति।

गतवर्षस्य जुलैमासे श्लुम्बर्गर-संस्थायाः घोषणा अभवत् यत् सः रूस-देशाय अन्वेषणं, एकीकृत-ड्रिलिंग-सेवाः, तार-रेखा-काटनं, तेल-कूप-सेवाः, वाल्व-, ड्रिलिंग्-प्रणाली, पृष्ठ-प्रणाली इत्यादीनि उत्पादानाम्, प्रौद्योगिकीनां च आपूर्तिं स्थगयिष्यति

परन्तु रूसी सीमाशुल्कदस्तावेजाः दर्शयन्ति यत् श्लुम्बर्गरस्य रूसीशाखा अन्यस्रोताभ्यां सामग्रीं आयाति, अगस्त-डिसेम्बर-मासयोः मध्ये १७.५ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां उपकरणानां प्रवर्तनं कृतवती, येषु केबल्-रसायन-रूपेण २२.२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अद्यापि श्लुम्बर्गर-संस्थायाः अथवा अन्येषां श्लुम्बर्गर-सहायककम्पनीनां, कम्पनीयाः समीपे एव सन्ति मुख्यतया पुनर्विक्रयणद्वारा रूसदेशाय उपकरणानि वितरति ।

ब्रिटिश-"वित्तीय-समयः" इति वृत्तपत्रेण दर्शितं यत् १६ मिलियन-अमेरिकी-डॉलर्-रूप्यकाणां उपकरणानि एशिया-देशात् आगतानि, यतः अधिकांशं उपकरणं रूस-विरुद्धं अमेरिका-युरोप-देशयोः नियन्त्रित-उत्पाद-वर्गेषु अन्तर्भवति

श्लुम्बर्गरः लुकोइल् सहितं केभ्यः बृहत् रूसी कच्चे तैलनिर्मातृभ्यः उपकरणानि प्रदाति इति कथ्यते । २०२२ तमे वर्षे २०२३ तमे वर्षे च श्लुम्बर्गरः लुकोइल् इत्यस्मै ड्रिलिंग्-उपकरणं, हाइड्रोलिक-पैकर-इत्येतत् च प्रदास्यति ।

पाश्चात्त्यप्रतियोगिनः रूसदेशात् निवृत्ताः इति उद्योगस्य मतं, येन श्लुम्बर्गर् इत्यस्मै विकासाय अधिकं स्थानं प्राप्तम् । विश्वस्य द्वितीयः बृहत्तमः तैलसेवाकम्पनी हैलिबर्टन्, विश्वस्य तृतीयः बृहत्तमः तैलसेवाकम्पनी बेकर ह्युग्स् च २०२२ तमे वर्षे स्वस्य रूसीसञ्चालनं स्थानीयतैलक्षेत्रसेवानां प्रबन्धनकम्पनीनां च विक्रयं करिष्यन्ति

श्लुम्बर्गर इत्यनेन दर्शितं यत् रूसीविपण्ये अद्यापि प्रतिस्पर्धा अतीव तीव्रा अस्ति, न केवलं स्थानीयकम्पनीभिः सह बोलीं कर्तुं आवश्यकं, अपितु सेवां प्रदातुं सम्पत्तिमूल्यं अधिकतमं कर्तुं अपि आवश्यकम् अस्ति।

रूसीतैलसेवाविपण्यस्य महती सम्भावना अस्ति

रूसदेशे श्लुम्बर्गरस्य व्यापारस्य निरन्तरविस्तारस्य विषये अमेरिकादेशः स्पष्टतया "नेत्रं अन्धं करोति" । अमेरिकीविदेशविभागस्य एकः अधिकारी स्पष्टं कृतवान् यत् श्लुम्बर्गरः अद्यावधि प्रतिबन्धानां शर्तानाम् उल्लङ्घनं न कृतवान् तथा च कम्पनी जानाति यत् "सीमाः कुत्र सन्ति" इति।

वस्तुतः अमेरिका-यूरोपीयदेशाः रूसस्य तैलक्षेत्रसेवाव्यापारे व्यापकप्रतिबन्धान् आरोपयितुं परिहरन्ति यतोहि तेषां चिन्ता वर्तते यत् एतादृशेन कदमेन जीवाश्म-इन्धन-निर्यासे बाधा भविष्यति, वैश्विक-तैल-मूल्यानां च उच्छ्र-प्रवाहः भविष्यति, अतः वैश्विक-अर्थव्यवस्था अस्थिरतां प्राप्स्यति |. अत एव अपि अमेरिका-युरोप-देशयोः रूसी-कच्चे तैले प्रत्यक्ष-प्रतिबन्धाः न स्थापिताः, अपितु मूल्य-सीमा-निर्धारणं च कृतवन्तः ।

ग्लोबल विटन्स् इत्यस्य वरिष्ठा अन्वेषिका लीला स्टैन्ले इत्यस्याः कथनमस्ति यत् "पाश्चात्त्य ऊर्जाकम्पनयः अद्यापि रूसस्य तैलनिर्माणे सहायतां कर्तुं स्वतन्त्राः सन्ति। विदेशीयतैलक्षेत्रसेवाकम्पनीनां विना रूसीतैलउद्योगस्य पतनस्य सामना भविष्यति।

श्लुम्बर्गरस्य प्रौद्योगिकी विशेषज्ञता च रूसीतैलगैसनिर्मातृभ्यः न्यूनव्ययेन जोखिमेन च तैलगैसपरियोजनानां विकासे सहायतां कर्तुं शक्नोति। अमेरिका-बैङ्कस्य पूर्व-उपाध्यक्षः क्रेग् केनेडी इत्यस्य मतं यत् – “रूसदेशे एतासां प्रौद्योगिकीनां विना उत्पादनं निर्वाहयितुं क्षमता अस्ति, परन्तु तस्य व्ययः अधिकः भविष्यति परन्तु सारतः एतत् (विदेशीयतैलक्षेत्रसेवाभ्यः पृथक् कृत्वा) रूसं गम्भीरं न दास्यति तैल-उद्योगे प्रभावः भवति।"

फॉर्च्यून बिजनेस इन्साइट्स् इत्यनेन दर्शितं यत् रूसीतैलक्षेत्रसेवाविपण्यस्य आकारः २०२२ तमे वर्षे १७.८५ अरब अमेरिकीडॉलर् भविष्यति, २०२३ तमे वर्षे १९.०४ अरब अमेरिकीडॉलर् यावत् वर्धते, २०३० तमे वर्षे २७.५९ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, यत्र २०२३ तमे वर्षे ५.४% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति २०३० पर्यन्तम् ।

रूसीतैलस्य प्राकृतिकवायुस्य च उत्पादनस्य अन्वेषणस्य च वृद्धिः रूसीतैलक्षेत्रसेवाविपण्यस्य वृद्धिं चालयिष्यति। रूसीसङ्घीयखनिजविकाससंस्थायाः निदेशकः येवगेनी पेट्रोवः अद्यैव अवदत् यत् रूसदेशः आगामिषु कतिपयेषु दशकेषु गहनसमुद्रतैलस्य प्राकृतिकवायुस्य च विकासं उत्पादनं च करिष्यति, यस्य उद्देश्यं देशस्य अपेक्षितं उत्पादनस्तरं सुनिश्चितं कर्तुं भवति।

मूलशीर्षकम् : विश्वस्य बृहत्तमा तैलक्षेत्रसेवाकम्पनी रूसदेशे स्वव्यापारस्य विस्तारं करोति
पाठ丨अस्माकं संवाददाता वाङ्ग लिन्
प्रतिवेदन/प्रतिक्रिया