समाचारं

saic volkswagen tuyue xinrui rmb 125,900-153,900 मूल्ये विक्रयणार्थं गच्छति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव chezhi.com इत्यनेन अधिकारीणः ज्ञातं यत् saic volkswagen tuyue xinrui इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् अस्ति अस्य नूतनस्य कारस्य मूल्यं १२५,९०० तः १५३,९०० युआन् यावत् अस्ति । ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं एतत् कारं सीमितसमयस्य इवेण्ट्-मूल्यं भोक्तुं शक्नोति, यस्य मूल्यं ७९,९००-१०६,९०० युआन् यावत् भवति ।

रूपस्य दृष्ट्या नूतनं कारं फोक्सवैगनपरिवारस्य नवीनतमं डिजाइनभाषां स्वीकुर्वति, अग्रे मुखस्य डिजाइनशैली च टिगुआन् एल पीआरओ इत्यस्य तुल्यकालिकरूपेण सदृशी अस्ति अग्रमुखं थ्रू-टाइप् प्रकाशसमूहं स्वीकुर्वति, यत् प्रकाशितस्य समये उत्तमं परिचयं प्रदाति । कृष्णा कृता अग्रे ग्रिलः, अधः रजतस्य अलङ्कारिकपट्टिकाः च दृश्यप्रभावं विशेषतया गतिशीलं फैशनयुक्तं च कुर्वन्ति ।

दृश्यसौन्दर्यं समृद्धीकर्तुं पार्श्वे बहुविधाः कटिरेखाः परिकल्पिताः सन्ति । तदतिरिक्तं खिडकीनां, छतस्य रेकस्य, पृष्ठदृश्यदर्पणस्य च किनारेषु कृष्णवर्णाः सन्ति, कृष्णीकृताः बहुस्पोक् चक्राः अद्यतनयुवानां सौन्दर्यशास्त्रेण सह अधिकं सङ्गताः सन्ति, अतीव क्रीडालुः च दृश्यन्ते शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४३५५मि.मी.*१७६२मि.मी.*१६०५मि.मी., चक्रस्य आधारः २६५१मि.मी.

पृष्ठभागे नूतनं कारं थ्रू-टाइप् लाइट् समूहेन सुसज्जितम् अस्ति, यत् अग्रे मुखं प्रतिध्वनयति तथा च प्रभावीरूपेण दृश्यविस्तारं तानयति, येन इदं अधिकं भव्यं दृश्यते अधोपरिवेशः स्थूलतरं डिजाइनं स्वीकुर्वति, यत् कारस्य पृष्ठभागे पदानुक्रमस्य भावः बहु वर्धयति । तत्सह नूतनकारस्य गुप्तनिष्कासनस्य अपि उपयोगः भवति, येन वर्गस्य भावः वर्धयितुं शक्यते ।

आन्तरिकस्य दृष्ट्या नूतनं कारं तुल्यकालिकरूपेण पारम्परिकम् अस्ति, परिचितेन फोक्सवैगनशैल्या सह । अस्मिन् ९.२ इञ्च् एलसीडी-यन्त्रं, अर्ध-एम्बेडेड् १०.३-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे, क्लासिक-वातानुकूलन-नियन्त्रण-बटनैः, शिफ्ट्-लीवरैः च सुसज्जितम् अस्ति वाहनचालनसहायताप्रणालीनां दृष्ट्या tuyue xinrui इत्यत्र acc अनुकूली क्रूज, लेनपालनसहायता, स्वचालित-अनुवर्तन-प्रारम्भः, स्थगितश्च, aeb स्वचालित-ब्रेकिंग-प्रणाली, लेन-परिवर्तन-सहायता-प्रणाली इत्यादीनि सन्ति, तत्सह, सम्पूर्णा श्रृङ्खला ए प्रतिबिम्बं विपर्ययम् ।

शक्तिविषये नूतनकारः द्वौ पावरट्रेनौ प्रदास्यति : १.५l प्राकृतिकरूपेण आस्पिरेड् इञ्जिनं १.५t टर्बोचार्जड् इञ्जिनं च । पूर्वस्य अधिकतमशक्तिः ८१किलोवाट्, उत्तरस्य अधिकतमशक्तिः ११८किलोवाट् च अस्ति । ज्ञातव्यं यत् 1.5t इञ्जिन् vtg चरखण्डस्य टर्बोचार्जर तथा 350bar उच्च-दाब-इन्धन-इञ्जेक्शन-प्रणाली इत्यादीनां उन्नत-प्रौद्योगिकीनां संख्यां प्रयोजयति, यत् शक्ति-प्रदर्शनस्य न्यून-ईंधन-उपभोगस्य च किञ्चित्पर्यन्तं संतुलनं कर्तुं शक्नोति