समाचारं

उच्चस्तरीयं मुख्यधारायां च एनआईओ तथा लेटाओ इत्येतयोः मध्ये भङ्गस्य आनन्दाः दुःखानि च

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com ऑटो समाचार नवीनतमदत्तांशानुसारं एनआईओ अगस्तमासे २०,१७६ नूतनानि काराः वितरितवान्, येन चतुर्णां मासानां यावत् क्रमशः २०,००० तः अधिकानां यूनिट्-वितरितानां उच्चतमं स्तरं निर्वाहितम् । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वेइलाई इत्यनेन कुलम् १२८,१०० नवीनकाराः वितरिताः, वर्षे वर्षे ३५.७७% वृद्धिः, नूतनकारानाम् सञ्चितवितरणं च ५७७,६९४ यूनिट् यावत् अभवत्

२०२४ तमे वर्षे यदा नूतन ऊर्जावाहनविपण्यं उच्छ्रितं भवति तदा एनआईओ इत्यनेन उच्चस्तरीयशुद्धविद्युत्बाजारे निरन्तरं नवीनतायाः ठोसबाजारप्रदर्शनेन च अग्रणीस्थानं सिद्धं कृतम् अस्ति लेडो ब्राण्ड् इत्यस्य आगामिप्रक्षेपणेन नूतनकारस्य च l60 इत्यनेन सह एनआईओ "उच्च-अन्त + मुख्यधारा"-विपण्यस्य कृते द्विचक्र-चालन-रणनीत्याः निर्माणं त्वरयति, नूतनं अध्यायं च उद्घाटयति

एनआईओ इत्यस्य विक्रयः निरन्तरं वर्धमानः अस्ति, उच्चस्तरीयविपणनं च अग्रे अग्रणी अस्ति

२०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु एनआइओ-संस्थायाः प्रभावशालिनः परिणामाः प्राप्ताः । नवीनतमदत्तांशानुसारं एनआईओ अगस्तमासे २०,१७६ नूतनानि काराः वितरितवान्, येन चतुर्णां मासानां यावत् क्रमशः २०,००० तः अधिकानां यूनिट्-वितरितानां उच्चतमं स्तरं निर्वाहितम् । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वेइलाई इत्यनेन कुलम् १२८,१०० नवीनकाराः वितरिताः, वर्षे वर्षे ३५.७७% वृद्धिः, नूतनकारानाम् सञ्चितवितरणं च ५७७,६९४ यूनिट् यावत् अभवत्

एषा संख्याश्रृङ्खला न केवलं एनआईओ-संस्थायाः दृढं विपण्य-आकर्षणं प्रदर्शयति, अपितु उच्चस्तरीय-शुद्ध-विद्युत्-विपण्ये तस्य उत्पादानाम् प्रतिस्पर्धां प्रतिबिम्बयति |.

विशेषतया उल्लेखनीयं यत् 300,000 युआन् अधिकस्य लेनदेनमूल्येन शुद्धविद्युत्विपण्ये nio इत्यस्य भागः निरन्तरं वर्धमानः अस्ति। अस्मिन् वर्षे जुलैमासे एनआईओ इत्यस्य अस्मिन् खण्डे विपण्यभागः ५१.६% यावत् अभवत्, जनवरीतः जुलैमासपर्यन्तं तस्य सञ्चितभागः ४०.३१% यावत् अभवत्, येन उच्चस्तरीयशुद्धविद्युत्विपण्ये अग्रणीस्थानं अधिकं सुदृढं जातम् nio et5t, nio 6 series इत्यादिभिः मॉडलैः स्वस्य उत्तमप्रदर्शनेन उपयोक्तृअनुभवेन च उच्चस्तरीयमध्यमाकारस्य suv तथा स्टेशनवैगनविपण्ये bba इत्यादीनां पारम्परिकविलासिताब्राण्डानां एकाधिकारः भङ्गः कृतः, तथा च विपण्यसंरचनायाः पुनः आकारः कृतः

उच्चस्तरीयविपण्यं समेकयन् एनआईओ मुख्यधाराविपण्ये अपि सक्रियरूपेण स्वस्य उपस्थितिं विकसयति, यस्य प्रमाणं तस्य नूतनब्राण्ड् लेडो इत्यस्य आगामिनि प्रक्षेपणेन नूतनकारस्य च एल६० इत्यस्य च प्रारम्भः अस्ति लेडो एल६० मुख्यधाराविपण्ये २,००,००० युआन्-रूप्यकाणां विषये केन्द्रितः अस्ति, एनआईओ-ब्राण्डस्य किफायती-मूल्येन, एनआईओ-ब्राण्ड्-इत्यस्य समर्थनेन च एनआईओ-संस्थायाः द्वितीयः विकास-ध्रुवः भवितुम् अर्हति । लेडो एल६० इत्यस्य आदेशस्य स्थितिः उत्तमः इति कथ्यते, यत् सूचयति यत् तस्य प्रक्षेपणानन्तरं तस्य विपण्यप्रदर्शनं उत्तमं भविष्यति ।

लेडाओ इत्यस्य प्रक्षेपणेन न केवलं एनआईओ इत्यस्य उत्पादपङ्क्तिः समृद्धा भवति, अपितु अधिकान् उपभोक्तृभ्यः एनआईओ ब्राण्ड् इत्यस्य सम्पर्कं प्राप्तुं अवसराः अपि प्राप्यन्ते । द्वय-ब्राण्ड्-सञ्चालनस्य माध्यमेन एनआईओ "उच्च-अन्त + मुख्यधारा"-बाजारस्य व्यापकं कवरेजं प्राप्स्यति तथा च ब्राण्ड्-प्रभावं विपण्य-भागं च अधिकं वर्धयिष्यति

बुद्धिमान् ऊर्जापूरकं च लाभाः निरन्तरवृद्धेः आधारं स्थापयन्ति

एनआईओ इत्यस्य निरन्तरवृद्धिः बुद्धिमत्ता-ऊर्जापूरकक्षेत्रेषु निरन्तरनिवेशात् नवीनतायाः च अविभाज्यः अस्ति । बुद्धिमत्तायाः दृष्ट्या एनआईओ इत्यनेन प्रौद्योगिकीसंशोधनविकासयोः ४६ अरब युआन्-अधिकं निवेशः कृतः, यत्र ११,००० तः अधिकाः वैश्विक-अनुसन्धान-विकास-दलस्य सदस्याः सन्ति, कुलम् ९,००० तः अधिकाः वैध-पेटन्ट्-पेटन्ट-अनुप्रयोगाः च सन्ति अस्मिन् वर्षे nio इत्यस्य स्वयमेव विकसितं shenji nx9031 इति विश्वस्य प्रथमं ५-नैनोमीटर् बुद्धिमान् चालनचिप् सफलतया टेप-आउट् कृतम्, पूर्ण-परिमाणस्य वाहन-सञ्चालन-प्रणाली skyos tianshu इति च विमोचितम्, येन उत्पादस्य बुद्धि-स्तरस्य अधिकं सुधारः अभवत्

ऊर्जापुनर्पूरणस्य दृष्ट्या एनआईओ उद्योगेन “मूलसंरचना उन्मत्तः” इति प्रशंसितः अस्ति । एतावता एनआईओ इत्यनेन देशे सर्वाधिकसङ्ख्यायां चार्जिंग-पाइल्स्, बैटरी-अदला-बदली-स्थानकानि च सन्ति इति कार-ब्राण्ड् अस्ति एनआईओ इत्यनेन देशे सर्वेषु काउण्टीषु पावर-अप-सेवानां विस्तारार्थं पावर-अप-काउण्टी-व्यापी योजना अपि प्रकाशिता, येन उपयोक्तृणां ऊर्जापुनर्पूरणवेदनाबिन्दून् अधिकं समाधानं भवति

प्रतिस्पर्धात्मक-उत्पादानाम् अपेक्षया एनआइओ-इत्यस्य किं भेदः भवति ?

नवीन ऊर्जावाहनविपण्ये एनआइओ एकः नास्ति। टेस्ला, byd, xpeng इत्यादयः ब्राण्ड् अपि प्रतियोगिनः सन्ति येषां अवहेलना कर्तुं न शक्यते ।

बुद्धिमत्तायाः दृष्ट्या एनआईओ इत्यनेन स्वविकसितस्मार्टड्राइविंग् चिप्, वाहनव्यापी ऑपरेटिंग् सिस्टम् च स्वायत्तवाहनचालनस्य स्मार्टकाकपिट्-इत्यस्य च महती प्रगतिः कृता अस्ति तस्य विपरीतम्, यद्यपि टेस्ला स्वायत्तवाहनचालनस्य क्षेत्रे अपि अग्रणीस्थाने अस्ति तथापि तस्य वाहनप्रणाल्याः स्थानीयानुकूलतायां उपयोक्तृअनुभवे च अद्यापि सुधारस्य आवश्यकता वर्तते, यदा तु byd, xpeng इत्यादयः ब्राण्ड्-संस्थाः अपि बुद्धिमत्तायाः दृष्ट्या योजनां कृतवन्तः , परन्तु वर्तमानप्रदर्शनात् न्याय्यं चेत्, समग्रस्तरस्य वेइलायस्य च मध्ये अद्यापि एकः निश्चितः अन्तरः अस्ति ।

ऊर्जापुनर्पूरणसेवानां दृष्ट्या एनआइओ इत्येतत् अधिकं अद्वितीयम् अस्ति । अस्य विशालं चार्जिंग-स्वैपिंग-जालं न केवलं उपयोक्तृभ्यः सुविधाजनकं ऊर्जा-पुनर्पूरण-अनुभवं प्रदाति, अपितु उपयोक्तृणां बैटरी-जीवनस्य चिन्ताम् अपि प्रभावीरूपेण न्यूनीकरोति तस्मिन् एव काले एनआईओ इत्यस्य दैनिकचार्जिंग् नेटवर्क् इत्यस्मिन् उपयोक्तृणां विशालः बहुमतः "मित्रेभ्यः" आगच्छति, यत्र अस्मिन् विपण्ये पर्याप्तविक्रयणं कृत्वा बहवः सम्बद्धाः ब्राण्ड्-आदयः सन्ति

तदतिरिक्तं वेइलाय इत्यनेन उपयोक्तृ-अनुभवे अपि महत् प्रयत्नः कृतः अस्ति । कारक्रयणतः, उपयोगात् विक्रयोत्तरसेवापर्यन्तं एनआईओ एकस्थानविचारणीयसेवा प्रदाति । विशेषतः अस्य बैटरी प्रतिस्थापनसेवा उपयोक्तृभ्यः अपूर्वं सुविधाजनकं अनुभवं आनयति । तस्य विपरीतम्, यद्यपि अन्ये ब्राण्ड्-संस्थाः अपि निरन्तरं उपयोक्तृ-अनुभवं सुधारयन्ति तथापि बैटरी-प्रतिस्थापन-सेवा-क्षेत्रे एनआइओ-सङ्गठनेन सह स्पर्धां कर्तुं अद्यापि कठिनम् अस्ति

वेइला इत्यस्य विकासे ये आव्हानाः सम्मुखीभवितुं शक्नुवन्ति

यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं करोति तथा तथा एनआईओ स्मार्टड्राइविंग्, स्मार्टकाकपिट् इत्यादिषु क्षेत्रेषु अनुसन्धानविकासयोः निवेशं वर्धयिष्यति, तथा च अधिकानि उन्नतानि स्मार्टतराणि च उत्पादनानि प्रक्षेपणं निरन्तरं करिष्यति। एनआईओ इत्यस्य स्वविकसितस्य बुद्धिमान् चालनचिप्सस्य तथा वाहनव्यापीप्रचालनप्रणाल्याः सफलप्रयोगेन बुद्धिक्षेत्रे अग्रणीस्थानं निर्वाहयितुम् अस्य दृढं समर्थनं भविष्यति।

तस्मिन् एव काले लेडो एल६० इत्यस्य प्रक्षेपणेन तदनन्तरं मॉडल्-प्रक्षेपणेन च एनआईओ उच्चस्तरीय-मुख्यधारा-विपण्यस्य व्यापक-कवरेजं प्राप्तुं "एनआईओ + लेडो" इत्यस्य द्वय-ब्राण्ड्-विन्यासं निर्मास्यति एतेन एनआईओ-संस्थायाः विपण्यभागस्य अधिकं विस्तारः, ब्राण्ड्-प्रभावः च वर्धते ।

अवश्यं, ब्राण्डस्य लाभं दृष्ट्वा अपि वेइलै भविष्ये बहवः आव्हानाः सम्मुखीभवितुं शक्नुवन्ति ।

यथा यथा नूतन ऊर्जावाहनविपण्यस्य विकासः भवति तथा तथा अधिकाधिकाः कारकम्पनयः अस्मिन् स्पर्धायां सम्मिलिताः भवन्ति । एनआईओ इत्यस्य निरन्तरं नवीनतां कर्तुं, स्वस्य क्षमतासु सुधारं च कर्तुं आवश्यकता वर्तते यत् वर्धमानस्य तीव्रविपण्यप्रतिस्पर्धायाः सामना कर्तुं शक्नोति।

एकं वस्तु स्पष्टतया अवगन्तुं आवश्यकं यत् नूतना ऊर्जावाहन-उद्योगशृङ्खला जटिला अस्ति, बाह्य-आपूर्ति-शृङ्खलासु च अत्यन्तं निर्भरा अस्ति । अनिश्चितवैश्विक-आर्थिक-वातावरणस्य सन्दर्भे आपूर्ति-शृङ्खला-जोखिमाः एकः विषयः अभवत् यस्मिन् एनआईओ-संस्थायाः ध्यानं दातव्यम् । एनआईओ इत्यस्य आपूर्तिकर्ताभिः सह सहकार्यं संचारं च सुदृढं कर्तुं, स्थिरं आपूर्तिशृङ्खलाव्यवस्थां स्थापयितुं, उत्पादनस्य वितरणस्य च सुचारुप्रगतिः सुनिश्चितं कर्तुं च आवश्यकता वर्तते।

यथा यथा नवीन ऊर्जावाहनविपण्यं परिपक्वं भवति तथा उपभोक्तृमागधाः विविधाः भवन्ति तथा तथा एनआईओ इत्यस्य अपि उपयोक्तृचिपचिपाहटं ब्राण्डनिष्ठां च वर्धयितुं ब्राण्डनिर्माणं उपयोक्तृसेवाप्रणालीनिर्माणं च निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते।

नीतिवातावरणे अधिकाधिकं भयंकरं विपण्यप्रतिस्पर्धायाः अनिश्चिततायाः च सामना कुर्वन् एनआईओ इत्यस्य उच्चस्तरीयसतर्कतायाः तीक्ष्णदृष्टिकोणस्य च आवश्यकता वर्तते, तथा च विविधचुनौत्यानाम् अवसरानां च प्रतिक्रियायै विपण्यरणनीतयः उत्पादविन्यासश्च शीघ्रं समायोजयितुं च आवश्यकता वर्तते। एवं एव वेइलायः नूतनानां ऊर्जावाहनानां क्षेत्रे निरन्तरं नेतृत्वं कृत्वा अधिकानि उपलब्धयः प्राप्तुं शक्नोति ।

किन्तु केवलं लाभः एव एनआईओ(s) इत्यस्य सर्वाधिकं विश्वासः भवति ।

(पाठः हुओ होङ्ग्वेइ) २.