समाचारं

उच्चस्तरीयभोजनागारस्य बन्दीकरणस्य प्रवृत्तिः समीपं गच्छति अद्यत्वे भोजनव्यवस्था "गुणवत्ता-मूल्यानुपातः" अधिकं ध्यानं ददाति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव देशे सर्वत्र बहवः उच्चस्तरीयाः भोजनालयाः स्वस्य भोजनार्थिनः विदां कृतवन्तः ।

अस्मिन् वर्षे एप्रिलमासे बीजिंगनगरे क्रमशः त्रीणि वर्षाणि यावत् मिशेलिन् गाइड् इत्यस्मिन् एकं तारकं धारयति स्म, ओपेरा बोम्बाना इत्येतत् अपि बन्दं जातम्; ;

बण्ड् इत्यत्र १८ क्रमाङ्कः सर्वदा विलासिताभोजनस्य प्रतिष्ठितं स्थानं भवति स्म ।

साक्षात्कारस्य, कंघनस्य च अनन्तरं चाइना बिजनेस न्यूजस्य संवाददातृभिः ज्ञातं यत् ल एटेलियर १८ इत्यस्य अतिरिक्तं केओआर शङ्घाई, युझिलान्, ओस्टेरिया ऑयस्टर तथा सीफूड् रेस्टोरन्ट्, मिंग लुचुआन् इत्यादयः उच्चस्तरीयाः खानपानभण्डाराः एकैकस्य पश्चात् बन्दीकरणस्य घोषणां कृतवन्तः। kokyo sushi bar ganghui hang lung इति भण्डारः अपि सितम्बरमासस्य प्रथमदिनपर्यन्तं उद्घाटितः भविष्यति। अधुना एव देशे सर्वत्र बहवः din tai fung इति भण्डाराः स्वस्य बन्दीकरणस्य घोषणां कृतवन्तः ।

यथा यथा विपण्यवातावरणं उपभोक्तृप्राथमिकता च परिवर्तते तथा तथा उच्चस्तरीयभोजनस्य लाभतर्कः अभूतपूर्वचुनौत्यस्य सम्मुखीभवति। एकः वरिष्ठः भोजनालयनिवेशकः मन्यते यत् उच्चस्तरीयभोजनागारानाम् शुद्धलाभमार्जिनः अधिकः न भवति इति अनिवार्यं, परन्तु कारोबारस्य सीमायाः कारणेन विपत्तौ भवितुम् अर्हति विपण्यपरिवर्तनस्य सम्मुखे उच्चस्तरीयभोजनोद्योगः परिवर्तनं कुर्वन् अस्ति ।

उच्चस्तरीयभोजनस्य सकललाभः अधिकः न भवेत्