समाचारं

जापानीयानां गृहेषु उपभोगः दुर्बलात् दृढं भवितुं महत्त्वपूर्णपदे अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[नकारात्मकजनसंख्यावृद्धिः प्रायः अपर्याप्तभविष्यस्य उपभोगवृद्ध्या सह समीकरणं कर्तुं शक्यते तस्मिन् एव काले जापानस्य १५ तः ६४ वयसः कार्यरतजनसंख्या निरन्तरं न्यूनीभवति, एकव्यक्तिगृहाणां संख्या निरन्तरं वर्धते, पेन्शनसुरक्षायाः पारिवारिकव्ययः च निरन्तरं वर्धते , यत् वस्तुनिष्ठतया उपभोगं प्रभावितं करोति न तु लघु निपीडनम्। गतिशीलसमीक्षा दर्शयति यत् जापानदेशस्य विद्यमानजनसांख्यिकीयसंरचनायाः विपर्ययः कठिनः अस्ति, भविष्ये उपभोगस्थानस्य दमनं अनिवार्यतया भविष्यति। ] .

एकवर्षं यावत् नकारात्मकवृद्धेः अनन्तरं जापानीगृहेषु उपभोगः अन्ततः अस्मिन् वर्षे द्वितीयत्रिमासे विपर्ययस्य पुनरागमनस्य च आरम्भं कृतवान् जापानीमन्त्रिमण्डलकार्यालयेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं व्यक्तिगतउपभोगः वास्तवतः पूर्वत्रिमासे द्वितीयत्रिमासे १.०% वर्धितः, न केवलं पूर्वानुमानमूल्यात् दुगुणाधिकः, अपितु चतुर्मासानां अनन्तरं पुनः सकारात्मकः अपि अभवत् अद्यापि अधिकवृद्धिगतगतिकारकाः सङ्गृह्यन्ते इति विचार्य जापानीगृहेषु उपभोगः मन्दपाकात् द्रुतपाकं प्रति उन्नयनं च भवति, तस्मिन् एव काले सकलराष्ट्रीयउत्पादस्य मुख्यइञ्जिनत्वेन गृहेषु उपभोगस्य पुनरुत्थानेन जनानां अपेक्षाः अपि वर्धिताः सन्ति जापानस्य अर्थव्यवस्थायाः विकासः दृष्टिकोणः अधिकं आशावादी अस्ति।

जापानी अर्थव्यवस्थायाः मुख्यं इञ्जिनं सर्वदा उपभोगः एव अस्ति

द्वितीयविश्वयुद्धस्य अनन्तरं संयुक्तराज्यसंस्थायाः वित्तीय-प्रौद्योगिकी-मानव-संसाधनानाम् पूर्णसमर्थनेन जापानस्य अर्थव्यवस्थायाः तीव्रगत्या विकासः अभवत्, तस्मिन् एव काले दशवर्षेभ्यः अधिकं यावत् चलितस्य "बेबी-उत्साहस्य" गतिः, उल्लासः च लाभः अभवत् , जापानस्य घरेलुजनसंख्या वर्धमानः आसीत्, १९९० तमे वर्षे बबल-अर्थव्यवस्थायाः विस्फोटात् पूर्वं जापानस्य कुलजनसंख्या १२३ मिलियनं यावत् अभवत् । अतः अपि महत्त्वपूर्णं यत् आर्थिकसमृद्ध्या जनानां आयस्य वर्धमानं सुधारः अभवत् । अस्याः पृष्ठभूमितः उन्मत्तः उपभोगः जापानदेशे व्याप्तः आसीत् तस्मिन् समये जापानम्।एकं लोकप्रियं पदं "सेत्सुनािज्म" इति, एवं जापानदेशः एशियायाः प्रथमः परिपक्वः उपभोक्तृसमाजः अभवत् । सांख्यिकी दर्शयति यत् १९९० तमे वर्षात् पूर्वं १५ वर्षाणि यावत् जापानी उपभोगस्य औसतवार्षिकवृद्धिदरः ४.५% अतिक्रान्तवती, तथा च सकलराष्ट्रीयउत्पादस्य गृहेषु उपभोगस्य योगदानानुपातः ६०% अधिके स्थिरः एव अभवत्