समाचारं

नूतनव्यापाररूपेषु नूतनक्षेत्रेषु च विपण्यपरिवेषणप्रबन्धनेन विपण्यतन्त्रस्य भूमिकायाः ​​पूर्णं नाटकं दातव्यम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राज्यपरिषदः सूचनाकार्यालयेन "सीपीसी केन्द्रीयसमितेः सामान्यकार्यालयस्य रायाः तथा च विपण्यपरिवेषणव्यवस्थायाः उन्नयनविषये राज्यपरिषदः सामान्यकार्यालयस्य" (अतः परं "मताः" इति उच्यन्ते) परिचयार्थं पत्रकारसम्मेलनं कृतम् . राष्ट्रीयविकाससुधारआयोगस्य प्रासंगिकाः जनाः अवदन् यत् नूतनव्यापाररूपेषु नूतनक्षेत्रेषु च विपण्यपरिवेषणप्रबन्धनं प्रशासनिकस्वीकृत्य आधारितं पारम्परिकप्रबन्धनप्रतिरूपं प्रयोक्तुं न शक्नोति, परन्तु विपण्यतन्त्रस्य भूमिकायाः ​​पूर्णं भूमिकां दातव्यम्।

अत्र महत्त्वपूर्णा पृष्ठभूमिः अस्ति । एकतः मम देशस्य आर्थिकविकासाय नूतनानां चालकशक्तीनां सूचकाङ्कः तीव्रगत्या वर्धितः अस्ति । राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं २०२३ तमे वर्षे अयं सूचकाङ्कः ११९.५ (२०२२ तमे वर्षे १००) भविष्यति कुलसूचकाङ्कस्य वृद्धिः । अपरपक्षे, केषाञ्चन नूतनव्यापाररूपाणां नूतनक्षेत्राणां च अभिगमनियमाः अद्यापि अस्पष्टाः सन्ति, अत्यधिकप्रवेशप्रबन्धनम् इत्यादीनां समस्यानां, अभिगमवातावरणस्य अनुकूलनस्य आवश्यकता च प्रकाशिताः सन्ति

एतेन प्रासंगिकप्रवेशव्यवस्थासु सुधारः, क्रमबद्धरूपेण प्रवेशप्रतिबन्धेषु शिथिलीकरणं, नूतनव्यापारस्वरूपक्षेत्राणां विकासं च उत्तमरीत्या प्रवर्धयितुं च तात्कालिकं भवति

सर्वप्रथमं नूतनव्यापाररूपाणि नूतनक्षेत्राणि च गतिशीलरूपेण अवलोकितव्यानि।

"मतैः" गहनसमुद्रः, एयरोस्पेस्, विमानन, जीवनं स्वास्थ्यं च, नवीनशक्तिः, कृत्रिमबुद्धिः, स्वतन्त्रविश्वसनीयाः कम्प्यूटिंग्, सूचनासुरक्षा, स्मार्टरेलपरिवहनं, आधुनिकबीजउद्योगः च इत्यादीनि १० नवीनव्यापाररूपाणि क्षेत्राणि च स्पष्टीकृतानि तथापि... विज्ञानस्य प्रौद्योगिक्याः च नूतनः दौरः क्रान्तिः औद्योगिकपरिवर्तनश्च गहनतया विकसिताः सन्ति, विघटनकारीप्रौद्योगिकीः तीव्रगत्या पुनरावर्तनीयरूपेण उन्नयनं कुर्वन्ति, तथा च नवीनव्यापाररूपाः क्षेत्राणि च चक्करकारकवेगेन उद्भवन्ति। तत्सह, केचन पारम्परिकव्यापारस्वरूपाः क्षेत्राणि च उच्चप्रौद्योगिकीम् अन्यतत्त्वानि च समावेशयित्वा नूतनानि व्यापारस्वरूपाणि क्षेत्राणि च भविष्यन्ति।

"मत" इत्यत्र निर्दिष्टानि १० नवीनव्यापाररूपाणि नवीनक्षेत्राणि च अभिगमस्य दृष्ट्या पायलट् प्रकृतेः सन्ति भविष्ये यावत् तेषां "नवीन" "आधुनिक" च लक्षणानि सन्ति तावत् ते नूतनव्यापारे समाविष्टाः भवितुम् अर्हन्ति रूपाणि नवीनक्षेत्राणि च प्राप्य अनुकूलतायाः अभिगमव्यवस्थापक्षाः। एषा गतिशीलविकासप्रक्रिया अस्ति ।