समाचारं

चीनदेशे जापानीकम्पनीनां सन्तुष्टिः व्यावसायिकवातावरणे सुधारः चतुर्वारं यावत् क्रमशः वर्धितः इति स्वीकृतवती

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीनदेशे जापानीकम्पनयः अपि व्यापारिकवातावरणस्य सुधारं स्वीकृतवन्तः, सर्वेक्षणं कृतेषु ५८% कम्पनीभिः उक्तं यत् ते "अतिसन्तुष्टाः" अथवा "सन्तुष्टाः" इति चतुर्णां सर्वेक्षणानाम् कृते सन्तुष्टिस्तरः वर्धितः अस्ति ] .

३० अगस्तदिनाङ्के चीनदेशस्य जापानवाणिज्यसङ्घेन बीजिंगनगरे चतुर्थस्य (एप्रिलतः जूनपर्यन्तं) सदस्यकम्पनीव्यापारवातावरणस्य व्यावसायिकवातावरणस्य च जागरूकताप्रश्नावलीयाः परिणामाः प्रकाशिताः, येषु ज्ञातं यत् चीनदेशे जापानीकम्पनीनां विक्रयणस्य परिचालनलाभस्य च मासस्य महती सुधारः अभवत् -मासिकम् ।

अस्मिन् सर्वेक्षणे १७६० वैधप्रतिक्रियाः प्राप्ताः, यत् अभिलेखात्मकं उच्चतमम् अस्ति । साक्षात्कारं कृतेषु कम्पनीषु पूर्वत्रिमासे १२ प्रतिशताङ्केन राजस्ववृद्धिं ज्ञापितानां कम्पनीनां संख्यायां वृद्धिः अभवत्, परिचालनलाभवृद्धिः इति ज्ञापितानां कम्पनीनां अनुपातः पूर्वत्रिमासे १० प्रतिशताङ्केन वर्धितः

चीनदेशस्य जापानीकम्पनीनां चीनीयविपण्ये निवेशस्य इच्छा अद्यापि सकारात्मका एव अस्ति यत् निवेशस्य राशिः "महत्त्वपूर्णतया वर्धते", "वृद्धिः" भविष्यति, "पूर्ववर्षस्य समाना" च, यत् समानम् अस्ति यथा पूर्वसर्वक्षणस्य परिणामः।

चीनदेशे जापानदेशस्य वाणिज्यसङ्घस्य उपाध्यक्षः मासाकी मियाशिता चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् कम्पनीनां निवेशस्य इच्छा सकारात्मका एव अस्ति, मुख्यतया चीनीयविपण्यविषये जापानीकम्पनीनां दृष्टिकोणानां आधारेण। जापानीकम्पनयः मन्यन्ते यत् चीनीयविपण्यं विश्वे अतीव महत्त्वपूर्णं विपण्यं यदि कम्पनयः आर्थिकक्रियाकलापं निरन्तरं कर्तुम् इच्छन्ति तर्हि तेषां निरन्तरं निवेशः करणीयः।

तस्मिन् एव काले चीनदेशे जापानीकम्पनयः अपि व्यापारवातावरणस्य सुधारं स्वीकृतवन्तः, सर्वेक्षणं कृतेषु ५८% कम्पनीषु ते "अतिसन्तुष्टाः" अथवा "सन्तुष्टाः" इति अवदन्, यत्र चतुर्णां सर्वेक्षणानाम् कृते सन्तुष्टिस्तरः वर्धितः

राजस्वं लाभं च सुधरितम्

सर्वेक्षणस्य अनुसारं प्रथमत्रिमासिकस्य तुलने प्रायः सर्वेषां उद्योगवर्गाणां परिचालन-आयस्य परिचालनलाभस्य च सुधारः अभवत् तेषु "इस्पात-अलौहधातुः, धातु-उत्पादाः च" उद्योगे कम्पनीनां संख्यायां १९ प्रतिशतं सुधारः अभवत् points; बिन्दवः ।