समाचारं

दुग्धकम्पनयः प्रथमसार्धपञ्चवर्षेषु १४.६ अरब युआन् न्यूनं विक्रीतवन्तः उद्योगस्य वृद्धेः कृते उद्घाटनस्य नूतनाः उपायाः आवश्यकाः सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सम्प्रति, द्रवदुग्धजन्यपदार्थाः अद्यापि घरेलुदुग्धकम्पनीनां अधिकांशव्यापारस्य भागं धारयन्ति, अन्तिमेषु वर्षेषु दुग्धकम्पनयः प्रजनन, प्रसंस्करण, स्वादसंशोधनं, विकासे च सुधारद्वारा उत्पादपोषणसूचकाः, सुरक्षा, स्वादः इत्यादिषु उन्नयनं प्राप्तवन्तः , इत्यादीनां, तथा च चीनीयजनानाम् आवश्यकताः अपि पूरिताः सन्ति उच्चगुणवत्तायुक्तानां मूलभूतदुग्धजन्यपदार्थानाम् आग्रहः अस्ति, परन्तु मोटेन संसाधितानां मूलभूतदुग्धजन्यपदार्थानाम् अनुपातः अद्यापि अधिकः अस्ति, एकरूपतायाः समस्या च प्रमुखा अस्ति ] .

सदैव निरन्तरं वर्धमानः दुग्धउद्योगः २०२४ तमस्य वर्षस्य प्रथमार्धे अन्तिमेषु वर्षेषु कठिनतमस्य अर्धवर्षस्य सामनां कृतवान् । सम्प्रति विभिन्नदुग्धकम्पनीनां अर्धवार्षिकप्रतिवेदनानि प्रकाशितानि सन्ति यदि देशस्य शीर्षक्षेत्रस्य च शीर्षपञ्चदुग्धकम्पनीनां राजस्वं एकत्र योजितं भवति तर्हि २०२३ तमस्य वर्षस्य प्रथमार्धे विक्रयः १४.६ अरब युआन् न्यूनः भविष्यति , प्रायः १०% न्यूनता ।

विगतकेषु वर्षेषु विशेषतः महामारीकाले उपभोक्तृणां स्वास्थ्ये बलं दत्तं दुग्धस्य सेवनं द्रुतमार्गे आनयत्, तदनुसारं दुग्धकम्पनीनां कार्यप्रदर्शनमपि वर्धितम् परन्तु अस्मिन् वर्षे प्रथमार्धे न्यू डेयरी (002946.sz) इत्येतत् विहाय शीर्षपञ्चदुग्धकम्पनीनां राजस्वं किञ्चित् 1.3% वर्धितम्, अन्येषां चतुर्णां कम्पनीनां राजस्वं सर्वेषां भिन्न-भिन्न-अवस्थायां न्यूनता अभवत् विपणिं आश्चर्यचकितं कृतवान्।

प्रमुखदुग्धकम्पनीनां कार्यप्रदर्शनसमागमानाम् प्रतिक्रियाणां आधारेण न्याय्यं चेत्, राजस्वस्य १४.६ अरब युआन् न्यूनता मुख्यतया दुग्धकम्पनीभिः स्वसमायोजनस्य कारणेन अभवत् वर्षस्य प्रथमार्धे बहवः दुग्धकम्पनयः मालवाहनस्य गतिं मन्दं कर्तुं, व्यापारस्य स्वास्थ्यं सुधारयितुम् इन्वेण्ट्री न्यूनीकर्तुं चैनलानां सहायतां कर्तुं च उपक्रमं कृतवन्तः, यस्य परिणामेण राजस्वस्य अपि न्यूनता अभवत्

अस्मिन् वर्षे आन्तरिकदुग्धस्य उपभोगः अपेक्षितापेक्षया न्यूनः इति तथ्यस्य अपि एतत् सम्बद्धम् अस्ति । वसन्तमहोत्सवात् आरभ्य घरेलुदुग्धविपण्यमागधा दुर्बलपुनर्प्राप्तिस्थितौ अस्ति, चैनलसूची निरन्तरं वर्धते, दुग्धकम्पनीभ्यः समायोजनं कर्तव्यम् अभवत्

कारणस्य भागः वर्षस्य प्रथमार्धे विपण्यप्रवेशस्य तीव्रीकरणेन सह सम्बद्धः अस्ति । सूचीं न्यूनीकर्तुं प्रमुखाः दुग्धकम्पनयः अधिकसक्रियविपण्यरणनीतिं स्वीकृतवन्तः तस्मिन् एव काले अधःप्रवाहस्य मन्दतायाः प्रभावः अपस्ट्रीम कच्चा दुग्धोद्योगः अपि न्यूनमूल्येन बल्कदुग्धरूपेण विपण्यां प्रविष्टः अस्ति .