समाचारं

सूचीबद्धप्रतिभूतिसंस्थानां ७०% अधिकं राजस्वं शुद्धलाभं च वर्षे वर्षे दुगुणं जातम्, स्वसञ्चालितव्यापारः च कार्यप्रदर्शनवृद्धेः मुख्यशक्तिः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचीकृतप्रतिभूतिकम्पनीनां मध्यावधिप्रतिवेदनानां समाप्तिः अभवत् यत् वर्षस्य प्रथमार्धे ४३ सूचीकृतप्रतिभूतिकम्पनीनां समग्रप्रदर्शने वर्षे वर्षे न्यूनता अभवत्, तेषु ७०% तः अधिकाः वर्षे वर्षे द्विगुणतां दृष्टवन्तः। वर्षे राजस्वस्य शुद्धलाभस्य च न्यूनता। परन्तु मासे मासे (गतवर्षस्य उत्तरार्धस्य तुलने) कार्यप्रदर्शनं महत्त्वपूर्णतया वर्धितम् अस्ति, तेषु ८०% जनाः, अनेके प्रमुखाः दलालाः च सन्ति, मासे मासे शुद्धलाभवृद्धिं प्राप्तवन्तः .

अस्मिन् वर्षे प्रथमार्धे ४३ सूचीकृतप्रतिभूतिकम्पनीभिः कुलराजस्वं २३५ अरब युआन्, वर्षे वर्षे १२.६९% न्यूनता, मूलकम्पनीनां कृते मासे मासे वृद्धिः च प्राप्ता ६३.९६१ अरब युआन्, वर्षे वर्षे २१.९२% न्यूनता, मासे मासे ३७.०६% वृद्धिः च आसीत् ।

तेषु ३५ प्रतिभूतिसंस्थाः शुद्धलाभस्य मासे मासे वृद्धिं प्राप्तवन्तः । राजस्वस्य दृष्ट्या शीर्षदशप्रतिभूतिसंस्थासु ८ मासे मासे शुद्धलाभवृद्धिं प्राप्तवन्तः अथवा लाभं कृतवन्तः, केवलं हुआताई प्रतिभूतिसंस्था, सीआईसीसी च मासे मासे प्रायः १४% न्यूनतां प्राप्तवन्तः

मुख्यव्यापार-आयस्य दृष्ट्या वर्षस्य प्रथमार्धे ४३ सूचीकृत-प्रतिभूति-संस्थानां दलाली-निवेश-बैङ्क-व्यापार-आयः वर्षे वर्षे न्यूनः अभवत्, यत्र सम्पत्ति-प्रबन्धनं स्व-सञ्चालित-व्यापारं च कार्य-प्रदर्शन-वृद्धौ मुख्य-बलं भवति . तेषु समग्ररूपेण स्वसञ्चालित-आयस्य मासे मासे ४६.२९% वृद्धिः अभवत्, राजस्वस्य दृष्ट्या शीर्षदश-प्रतिभूति-कम्पनीषु ७ मासे मासे वृद्धिः प्राप्ता

तस्मिन् एव काले केचन प्रतिभूतिकम्पनयः व्ययस्य न्यूनीकरणे, कार्यक्षमतायाः वर्धने च परिणामं दर्शितवन्तः । सूचीकृतानां ४३ प्रतिभूतिसंस्थानां समग्रसञ्चालनव्ययः वर्षे वर्षे ४.२७%, मासे मासे १०.५६% च न्यूनः अभवत् । हैटोङ्ग सिक्योरिटीज, सीआईसीसी इत्यादीनां अनेकानाम् प्रतिभूतिसंस्थानां परिचालनव्ययः वर्षे वर्षे २०% अधिकं न्यूनः अभवत् ।

अनेकानाम् प्रमुखानां प्रतिभूतिसंस्थानां कार्यप्रदर्शने मासे मासे सुधारः अभवत्

वर्षस्य प्रथमार्धे राजस्वस्य दृष्ट्या शीर्षदशसु प्रतिभूतिसंस्थासु १० अरबाधिकपरिमाणयुक्तानां प्रतिभूतिसंस्थानां संख्या ६ यावत् संकुचिता, प्रमुखप्रतिभूतिसंस्थानां मध्ये आयस्य अन्तरं च अधिकं विस्तारितम्