समाचारं

यूरोपीय-अमेरिकन-अर्थशास्त्रज्ञाः : शुल्कस्य वर्धनेन औद्योगिकदक्षतायाः क्षतिः भविष्यति, वैश्विकप्रतिस्पर्धां च प्रभाविता भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव कनाडादेशेन घोषितं यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं, चीनदेशात् आयातितानां इस्पातस्य एल्युमिनियमस्य च उपरि २५% शुल्कं आरोपयिष्यति।

तस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयस्य जालपुटेन अगस्तमासस्य २७ दिनाङ्के एकं वक्तव्यं प्रकाशितम्।वाणिज्यमन्त्रालयस्य प्रवक्त्रेण उक्तं यत् कनाडादेशः तथ्यानां विश्वव्यापारसङ्गठनस्य (wto) नियमानाञ्च अवहेलनां कृतवान्, चीनस्य बहुविधगम्भीरप्रतिनिधित्वस्य अवहेलनां कृतवान्, स्वमार्गे गन्तुं च अडिगः अस्ति अनेकपक्षेभ्यः विरोधं निवर्तनं च प्राप्य अपि। चीनदेशः अस्य दृढतया असन्तुष्टः, दृढविरोधी च अस्ति ।

अस्मिन् विषये आर्थिकसहकारविकाससङ्गठनस्य (oecd) चीनआर्थिकनीतिसंशोधनकार्यालयस्य निदेशिका मार्गिट् मोल्नार् चीनव्यापारसमाचारसञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् अहं अन्तर्राष्ट्रीयसङ्गठनस्य अधिकारी अस्मि, वयं मुक्तव्यापारस्य समर्थनं कुर्मः ."

चीनदेशे नित्यं शुल्कं किं संकेतं प्रेषयति ?

विगतषड्मासेषु यूरोपीय-अमेरिका-देशयोः चीनदेशे अतिरिक्तशुल्कं आरोपयितुं उपायाः कृताः ।

अस्मिन् वर्षे मेमासे व्हाइट हाउसेन एकं वक्तव्यं प्रकाशितं यत् बाइडेन् प्रशासनेन चीनीयवस्तूनाम् १८ अरब डॉलरस्य अतिरिक्तशुल्कस्य घोषणा कृता, यत्र इस्पातः एल्युमिनियमः च, विद्युत्वाहनानि, अर्धचालकाः च इत्यादीनि बहुविधाः सामरिकक्षेत्राणि सन्ति

गतमासे यूरोपीयसङ्घः चीनदेशे उत्पादितानां विद्युत्वाहनानां विषये अनुदानविरोधी अन्वेषणस्य अन्तिमपरिणामम् अपि प्रकाशितवान्।

तेषु byd इत्यस्य करदरः १७.४% तः १७% यावत् समायोजितः, geely automobile इत्यस्य करदरः १९.९% तः १९.३% यावत् समायोजितः, saic इत्यस्य करदरः ३७.६% तः ३६.३% यावत् समायोजितः, पृथक् च चीनीनिर्यातकरूपेण टेस्ला-संस्थायाः कृते शुल्कं कार्यान्वितम् आसीत् सम्प्रति कर-दरः ९% इति निर्धारितः अस्ति । मसौदे पूर्ववृत्तरूपेण प्रतिकारशुल्कं न आरोपयितुं निर्णयः कृतः अस्ति।