समाचारं

३ वर्षेषु चतुर्वारं प्रतिस्थापितम् अस्ति कीदृशः असाध्यः रोगः निर्मूलितः न भवति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे यदा लियू महोदयः एतत् कारं क्रीतवान् तदा आरभ्य इञ्जिनस्य व्यजनस्य समस्या तम् बाधते । लियूमहोदयस्य मते इञ्जिनदोषप्रकाशः बहुधा प्रज्वलितः आसीत्, प्रत्येकं मरम्मतकाले इञ्जिनकूलरप्रशंसकसङ्घटनं प्रतिस्थाप्यते स्म । एतावता सः त्रयः इलेक्ट्रॉनिकप्रशंसकाः प्रतिस्थापितवान् ।

लियूमहोदयेन प्रदत्तानि छायाचित्राणि दर्शयन्ति यत् अद्यतनतमं विफलता अगस्तमासस्य ९ दिनाङ्के रात्रौ अभवत्, यदा कारः चालयति स्म, तदा इञ्जिनस्य दोषप्रकाशः पुनः प्रज्वलितः आसीत् कारं क्रीतवान् ततः परं लियूमहोदयः इञ्जिनदोषप्रकाशः कियत्वारं प्रज्वलितः इति गणनां नष्टवान् । प्रत्येकं मम मरम्मतं भवति तदा समस्या सर्वदा इलेक्ट्रॉनिकव्यजनं प्रति सूचयति इव।

गतवर्षस्य जुलैमासे लियूमहोदयस्य अपि एतादृशी एव समस्या आसीत् तस्मिन् समये 4s भण्डारः अगस्तमासस्य अन्ते यावत् वाहनस्य पूर्णतया मरम्मतं करिष्यति इति प्रतिज्ञां कृतवान् । परन्तु अस्मिन् वर्षे जुलैमासे पुनः अपि एतादृशी एव विफलता अभवत्, अतः लियूमहोदयेन पुनः व्यजनस्य स्थाने अन्यं व्यजनं कर्तव्यम् आसीत् । सः चिन्तितः आसीत् यत् यदि इलेक्ट्रॉनिकव्यजनः कार्यं न करोति तर्हि इञ्जिनस्य शीतलनं दुर्बलं भवेत् इति ।

लियू महोदयः स्वगृहस्य समीपे स्थितात् 4s भण्डारात् स्वकारं क्रीतवन् आसीत्, अपि च सः अस्मिन् भण्डारे पूर्वं त्रिवारं व्यजनं क्रीतवन् आसीत् । परन्तु सम्प्रति 4s भण्डारः जालपुटात् निवृत्तः अस्ति, तथा च लियू महोदयः चिन्तितः अस्ति यत् नूतने 4s भण्डारे मरम्मतं स्वव्ययेन दातव्यं भवेत् इति। लियू महोदयः आशास्ति यत् पुरातनाः 4s भण्डाराः नूतनानां 4s भण्डारैः सह संवादं कर्तुं शक्नुवन्ति तथा च दोषाभिलेखान् कारणानि च साझां कर्तुं शक्नुवन्ति। परन्तु मूल 4s भण्डारस्य कर्मचारी प्रतिक्रियाम् अददात् यत् ते जालपुटात् निवृत्ताः इति कारणतः तेषां प्रणाली निर्मातृणां विच्छिन्नः अभवत्, अतः ते समर्थनं दातुं न शक्नुवन्ति इति

नूतनस्य 4s भण्डारस्य विक्रयोत्तरविभागस्य प्रभारी व्यक्तिः अवदत् यत् पूर्वदोषसङ्केतस्य अभिलेखाः अद्यापि इलेक्ट्रॉनिकप्रशंसकस्य समस्यां दर्शयन्ति। सः उल्लेखितवान् यत् यदि वारण्टीकालस्य अन्तः समस्यायाः समाधानं न भवति तर्हि शेवरलेट् ब्राण्ड् वारण्टीयाः उत्तरदायी निरन्तरं भविष्यति। निरीक्षणानन्तरं 4s भण्डारः सुझावम् अयच्छत् यत् लियू महोदयः विफलतायाः कारणं निर्धारयितुं व्यापकनिरीक्षणार्थं भण्डारे वाहनं त्यक्तुम् अर्हति। प्रभारी व्यक्तिः अवदत् यत् समस्या इलेक्ट्रॉनिकव्यजनस्य एव नास्ति, अपितु अन्येभ्यः संवेदकेभ्यः मिथ्यासङ्केतेभ्यः अथवा तारसमस्याभ्यः अपि कारणीभूता भवितुम् अर्हति ते आशां कुर्वन्ति यत् पुनः लियूमहोदयस्य भङ्गस्य मरम्मतस्य च अनुभवस्य कष्टं न्यूनीकर्तुं व्यापकं निरीक्षणं करिष्यन्ति। निरीक्षणे द्वौ त्रयः दिवसाः यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति।