समाचारं

आन्तरिकमङ्गोलियादेशस्य एकस्य चिकित्सालयस्य नामकरणं राष्ट्रियचिकित्साबीमाब्यूरोद्वारा "पुरुषाणां कृते स्त्रीरोगनिदानं चिकित्सां च प्रदातुं", तथा च स्थानीयप्रतिक्रियायाः कृते कृतम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुरुषरोगिणां स्त्रीरोगनिदानं चिकित्सां च कः करोति ? अगस्तमासस्य ३१ दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन एकं दस्तावेजं जारीकृतं यत् "गर्भाशयदर्शनम्", "गर्भाशयस्य कर्करोगस्य परीक्षणम्", "गर्भाशयस्य विस्तारः" च सर्वे स्त्रीरोगनिदानस्य चिकित्सायाश्च वस्तूनि सन्ति, परन्तु केचन पुरुषरोगिणः वास्तवतः एतादृशं चिकित्साबीमाव्ययम् अनुभवन्ति केचन चिकित्सालयाः वर्षे १६७४ एतादृशाः "विचित्र"परीक्षाः अपि कुर्वन्ति स्म ।

प्रतिवेदने उल्लेखितम् अस्ति यत् केषुचित् प्रकरणेषु चिकित्सासंस्थाः चिकित्साबीमानां धोखाधड़ीं कर्तुं सहकार्यं कुर्वन्ति, तथा च केषुचित् प्रकरणेषु चिकित्साकर्मचारिणः महिलारोगिणः चिकित्साचिकित्सां प्राप्तुं स्वस्य पुरुषबीमास्थितेः उपयोगं कर्तुं शक्नुवन्ति उदाहरणार्थं, आन्तरिकमङ्गोलियादेशस्य अल्क्सालीगस्य वाङ्ग यांजुन् क्लिनिकस्य चिकित्साकर्मचारिणः स्वायत्तक्षेत्रं, प्रदत्तं "" "ट्रांसवैजिनल कलर डॉप्लर अल्ट्रासाउण्ड् परीक्षा" इत्यस्य अनन्तरं, रोगी शुल्कस्य निस्तारणार्थं पुरुषबन्धुस्य चिकित्साबीमावाउचरस्य उपयोगं कर्तुं अनुमतिं प्राप्तवान्

अल्क्सा लीग् वाङ्ग यान्जुन् क्लिनिकस्य नामकरणानन्तरं अल्क्सा लीग् मेडिकल सिक्योरिटी ब्यूरो इत्यनेन सितम्बर् १ दिनाङ्के स्वस्य वीचैट् सार्वजनिक खातेः माध्यमेन प्रतिक्रिया दत्ता यत् अस्मिन् वर्षे जूनमासस्य २१ दिनाङ्के अल्क्सा लीग् इत्यनेन राष्ट्रियचिकित्साबीमासूचनामञ्चस्य धोखाधड़ीविरोधी बुद्धिमान्निरीक्षणात् संदिग्धदत्तांशः प्राप्तः system , alxa left banner इत्यस्मिन् wang yanjun clinic इत्यत्र 127 संदिग्धसुरागाः सम्मिलिताः। अल्क्सा लीग मेडिकल इन्शुरन्स ब्यूरो शीघ्रं कार्यं कृत्वा निरीक्षणदलं प्रेषितवान् यत् तेन स्थले चिकित्सा अभिलेखान् पठित्वा, कार्ड निपटानस्य आँकडान् निष्कास्य, निपटानबिलानां जाँचं कृत्वा संदिग्धदत्तांशस्य तुलना कृता, सत्यापनञ्च कृतम् transvaginal color doppler ultrasound examination, बीमाकृतस्य व्यक्तिस्य वर्तमानसूचना दर्शयति यत् लिंगं पुरुषः अस्ति" सत्यम् अस्ति, तथा च एतत् चिकित्सालयेन अवैधं शल्यक्रिया अस्ति, यस्मिन् 16,128 युआन् इत्यस्य राशिः सम्मिलितः अस्ति।

प्रतिक्रियायां इदमपि उक्तं यत् 22 जून दिनाङ्के अल्क्सा "चिकित्सासुरक्षानिधिनां उपयोगस्य पर्यवेक्षणप्रबन्धनविनियमानाम्" अनुच्छेदस्य 40 तथा "अल्क्सालीगस्य मूलभूतचिकित्साबीमा निर्दिष्टस्य अनुच्छेदस्य 53 इत्यस्य अनुसारं बैनरचिकित्सासुरक्षाब्यूरो त्यक्तवती चिकित्सासंस्था सेवासमझौता" , चिकित्सालयेन निम्नलिखितनिर्णयाः कृताः: प्रथमं, चिकित्सालयस्य प्रभारी व्यक्तिस्य साक्षात्कारं कृत्वा तत्कालं परिवर्तनस्य आग्रहं कुर्वन्तु; द्वितीयं, 16,128 युआनस्य वांग यांजुनचिकित्सालयस्य अवैधशुल्कं वसूलीय पञ्चवारं दण्डं च आरोपयन्तु; तृतीयम् , चिकित्सालयेन सह चिकित्साबीमासेवासम्झौतां समाप्तुं चतुर्थं कानूनविनियमानाम् अनुसारं अग्रे प्रक्रियायै प्रकरणस्य सुरागं समर्पयितुं पञ्चमम् अस्ति

ज्ञातव्यं यत् सितम्बर्-मासस्य प्रथमे दिने राष्ट्रियचिकित्साबीमाप्रशासनेन लैङ्गिकसम्बद्धानां असामान्यनिपटानविषयाणां अन्यस्य समूहस्य सूचना दत्ता।

समाचारानुसारं "प्रोस्टेट-चुम्बकीय-अनुनाद-प्रतिबिम्बनम्" "मुक्त-प्रोस्टेट-विशिष्ट-प्रतिजन-निर्धारणम्" च सर्वे पुरुषाणां निदानस्य उपचारस्य च वस्तूनि सन्ति तथापि राष्ट्रिय-चिकित्सा-बीमा-ब्यूरो-संस्थायाः अद्यैव बृहत्-आँकडा-परीक्षणस्य समये ज्ञातं यत् केचन महिला-रोगिणः अपि एतादृशं चिकित्सा-बीमां कृतवन्तः व्यय। केचन चिकित्सालयाः वर्षे १,२६३ एतादृशाः "विचित्र"परीक्षाः अपि कुर्वन्ति स्म ।

स्त्रियाः एण्ड्रोलॉजिकल निदानं चिकित्सां च कर्तुं सम्यक् किं अर्थः ? राष्ट्रियचिकित्साबीमाब्यूरो इत्यनेन क्रमितं यत् केचन प्रकरणाः चिकित्सासंस्थानां शुल्कं ग्रहीतुं अन्धविवेकपूर्वकं परीक्षां कृत्वा, केचन प्रकरणाः चिकित्सासंस्थाभिः अनुचितपैकेजशुल्कं स्थापयित्वा, केचन चिकित्साकर्मचारिणः चिकित्साबीमानिधिं प्राप्तुं टेम्पलेट् उपयुज्यन्ते, केचन प्रकरणाः च बीमितव्यक्तिभिः चिकित्साबीमानिधिसङ्ग्रहार्थं स्वकीयानां व्यक्तिगतसूचनानाम् उपयोगेन भवति।