समाचारं

फुडान् प्राध्यापकः - सामाजिकपरिवर्तनानां मध्ये प्रजननक्षमतायां बाधाः प्रतिबन्धाः च न्यूनीकरोतु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशः पूर्वमेव न्यूनप्रजननदरयुक्ते समाजे अस्ति, जनसंख्यापरिवर्तनेन प्रजनननीतिषु तदनुरूपसमायोजनं जातम् । २०१० तमे दशके "एकौ बालकौ", "सर्वस्य कृते द्वौ बालकौ" "त्रयः बालकाः अनुमताः" इति कार्यान्वयनेन प्रजनननीतेः दिशा "दम्पत्योः एकमेव बालकं प्राप्तुं प्रचारः" इत्यस्मात् "क couple to have two children". have a child” इति “समावेशी परिवारनियोजननीतिः” कार्यान्वितुं च। मम देशस्य प्रजनननीतिः प्रजनन-अनुकूलस्य सामाजिक-वातावरणस्य, प्रजनन-अनुकूल-समाजस्य च निर्माणस्य वकालतम् कृत्वा अधिक-शिथिल-सक्रिय-समर्थक-स्वरं प्रति स्थानान्तरितुं आरब्धा अस्ति |.

प्रजनन-अनुकूल-समाजस्य कृते प्रजनन-सेवानां, समर्थनस्य च सुदृढीकरणस्य आवश्यकता वर्तते । अस्मिन् अन्तर्भवति- १."प्रसवपूर्वम्" ।प्रजननसेवाः समर्थनं च, यथा गर्भनिरोधक-जन्मनिरोधसेवाः, विवाहपूर्वं गर्भावस्थापूर्वं च स्वास्थ्यपरीक्षाः, पोषणसमर्थनं, कार्यस्य जीवनस्य च वातावरणस्य सुधारः इत्यादयः"प्रसवप्रक्रियायां" ।प्रजननसेवाः समर्थनं च, यथा प्रसूतिविज्ञानस्य तथा जन्मप्रक्रियाचिकित्सासेवानां गुणवत्तायां आरामस्य च सुधारः, तथा च प्रसवकाले गर्भवतीनां कृते मानसिकस्वास्थ्यसेवाः प्रदातुं, यथा प्रसवोत्तरस्वास्थ्यसेवाः पुनर्वासः च , शिशुबालानां परिचर्या पोषणं च, तथैव मातृशिशुसुविधानां निर्माणम् इत्यादयः।

प्रजनन-अनुकूल-समाजस्य प्रजननक्षमतायाः प्रतिबन्धानां प्रतिबन्धानां च न्यूनीकरणं, जनानां "सन्ततिं न प्राप्तुम्", "सन्ततिं न प्राप्तुं साहसं करोति", "सन्ततिं न प्राप्तुं" च इति घटनां शमनं, समाधानं च अन्तर्भवति

"प्रसवं कर्तुम् न इच्छसि"।वर्तमानजनसंख्यायाः सन्तानस्य इच्छा न्यूनप्रजननदरेण प्रतिबिम्बिता अस्ति जनसंख्यायाः अपेक्षितस्य बालकानां संख्यायाः सर्वोच्चः अनुमानः १.८, विश्वसनीयः अनुमानः १.६ इत्यस्य परिधिः अस्ति, यः न्यूनः अपि भवति बालानाम् मूल्यं अर्थं च न्यूनीभवति। यदि जनसंख्या सन्तानं न इच्छति तर्हि किमपि उपायं कृत्वा प्रजननक्षमतायाः स्तरः न वर्धते अतः प्रजननसंस्कृतेः निर्माणद्वारा जनानां सन्तानं न प्राप्तुम् इच्छन्तीनां समस्यायाः समाधानस्य आवश्यकता वर्तते।

"प्रसवस्य साहसं मा कुरु"।केषुचित् समूहेषु सन्तानस्य इच्छा भवति, परन्तु पारिवारिकसामाजिकजीवने प्रतिबन्धानां कारणेन तेषां प्रजननशक्तिः न्यूनीभवति इति तात्पर्यम् । प्रसवस्य, मातापितृत्वस्य, शिक्षायाः च दबावः आर्थिकव्ययः च, परिवारे श्रमविभागस्य असमानता, अथवा "मातृत्वदण्डस्य" कारणेन प्रसवस्य न्यूनीकरणं वा कार्य-परिवार-द्वन्द्वस्य च कारणेन, अतः माध्यमेन बाधाः न्यूनीकर्तुं आवश्यकम् अस्ति प्रसवसहायकसेवाः प्रजननक्षमतायां सामाजिककारकाः।

"प्रसवं कर्तुं न शक्नोति"।मुख्यतया प्रजननशक्तिक्षयेन प्रकट्यते । अस्माकं देशस्य जनसंख्यायाः वर्तमानं वंध्यतायाः दरं प्रायः १२%-१८% अस्ति, तथा च यथा यथा स्त्रीपुरुषाणां प्रसवस्य औसतं वयः वर्धते तथा तथा वंध्यतायाः घटना अधिका प्रमुखा भविष्यति अतः अस्माभिः अस्य संरक्षणस्य समर्थनस्य च विषये ध्यानं दातव्यम् प्रजननक्षमताम् उच्चगुणवत्तायुक्तानि किफायतीसहायकप्रजननचिकित्सासेवाः इत्यादयः सुदृढाः।

प्रजनन-अनुकूल-समाजस्य निर्माणं केवलं चिकित्सा-प्रौद्योगिक्याः विषयः नास्ति, यथा वेदना-रहित-प्रसव-प्रौद्योगिक्याः उन्नयनं, सहायक-प्रजनन-प्रौद्योगिक्याः सुदृढीकरणं, प्रजनन-सम्बद्धानां रोगानाम् निवारणं चिकित्सां च न्यूनीकर्तुं, जन्मदोषाणां दरं न्यूनीकर्तुं इत्यादीनि अपि सामाजिकव्यवस्थानां तन्त्राणां च निर्माणं समावेशयति, यथा मातृबालस्वास्थ्यसेवाव्यवस्थायां सुधारः, बालसंरक्षणसेवाव्यवस्थायाः निर्माणं सुदृढं कर्तुं इत्यादयः। प्रजनन-अनुकूल-समाजस्य निर्माणे प्रबन्धन-व्यवस्थानां नीतीनां च सुधारः, कानूनी-व्यवस्थायाः सुधारः, लोकसेवानां निर्माणं, आपूर्तिं च सुदृढं करणं, सामाजिक-मनोवैज्ञानिक-व्यवस्थायाः निर्माणं च अन्तर्भवति तदतिरिक्तं प्रजनन-अनुकूल-समाजस्य कृते पारिवारिकजीवनस्य, कार्य-परिवार-सम्बन्धस्य च समग्र-आकारस्य अपि आवश्यकता भवति ।

अतः शासनतन्त्रं सुदृढं कृत्वा बाल-अनुकूल-समाजस्य निर्माणं करणीयम्, परिवारस्य भूमिकां निर्वहणीया, अस्माकं शिक्षायाः सुधारः करणीयः, भागीदारजालस्य प्रभावे सुधारः करणीयः, सामाजिकसङ्गठनानां शक्तिं क्रीडायां आनयितुं, प्रोत्साहयितुं च आवश्यकम् उद्यमानाम् सहभागिता, अस्माकं सर्वकारस्य भूमिकां सुदृढां कर्तुं, प्रणालीनां नीतीनां च सुधारः, प्रौद्योगिकीशक्तिः अनुप्रयोगस्य च अग्रे अन्वेषणं करणीयम्। वर्तमानयुगे प्रौद्योगिकीक्रान्तिः प्रजननसौहृदसमाजस्य प्रौद्योगिकीशक्तिः सहायकभूमिका प्रतीक्षा कर्तुं योग्या अस्ति। प्रौद्योगिकी-परिचर्यायां डिजिटल-डेकेयर-इत्यत्र च विशालाः औद्योगिक-अवकाशाः सन्ति

सामाजिकपरिवर्तनेषु प्रजननक्षमतायां व्यापकाः बाधाः प्रतिबन्धाः च सन्ति, यथा विपण्यप्रतिस्पर्धायाः, रोजगारस्य च दबावः, बालकानां शिक्षायाः वृद्धेः च दबावः, आवासमूल्यानां प्रतिनिधित्वं च अधिकजीवनव्ययः स्थूलदृष्ट्या, एतादृशाः कारकाः समाविष्टाः सामाजिक-आर्थिक-विकासे उतार-चढावः, भविष्यस्य अनिश्चिततायाः जोखिमाः च इति नाम्ना एतेषां सर्वेषां वर्गानां व्यापकं ध्यानं आकर्षितम् अस्ति । जनानां प्रजनन-इच्छा-प्रजनन-व्यवहारयोः प्रभावक-कारकाणां आधारेण न्याय्यं चेत् अद्यापि केचन कष्टानि सन्ति, येषां वर्तमानसामाजिकपरिवर्तनेषु जनानां तुल्यकालिकरूपेण अवहेलना कृता, परन्तु अद्यापि प्रमुखाः सन्ति

प्रथमं प्लवमानजनसंख्यायाः प्रजननसमस्या ।तथ्याङ्कानि दर्शयन्ति यत् प्लवमानजनसंख्यायाः प्रजननशक्तिस्तरः स्थानीयजनसंख्यायाः अपेक्षया न्यूनः भवति अवश्यं यतः प्लवमानजनसंख्या प्रायः प्रसवस्थानं प्राप्तुं मूलस्थानं प्रति आगच्छति, अतः सांख्यिकीयजीवितपक्षपातः भवति अन्यत् व्याख्यानम् अस्ति यत् प्रवासस्य कारणेन "विघटनप्रभावः" प्रजननशक्तिं न्यूनीकरिष्यति अर्थात् जनसंख्याप्रवासेन जीवने विवाहः प्रसवः च बाधितः भवति, अतः प्रजननशक्तिः न्यूनीभवति परन्तु तेषां सामाजिकवातावरणात् प्रवासीजनसङ्ख्यायाः प्रजननक्षमता स्थानीयजनसंख्यायाः अपेक्षया अधिकः भवितुम् अर्हति, न तु न्यूनः। तदतिरिक्तं प्रवासीजनसङ्ख्यायाः प्रजननक्षमतायां "व्यत्ययप्रभावः" अस्ति चेदपि "ग्रहणस्य" पश्चात्कालः भवेत्, "तेषां प्रजननक्षमतायाः व्यत्ययस्य क्षतिपूर्तिः" च

अतः प्लवमानजनसङ्ख्यायाः न्यूनप्रजननदरः नगरजीवने प्रजननक्षमतायां च तेषां कष्टानां प्रतिबिम्बं करोति । एतदर्थं प्रवासीनां परिवाराधारितं स्थानान्तरणं वर्धयितुं आवश्यकं यतः प्रवासीदम्पतयः एकत्र न निवसन्ति चेत् तेषां प्रजननशक्तिः स्पष्टतया न्यूनीकरिष्यन्ति तत्सह, प्लवमानजनसंख्यायाः स्थिरं रोजगारं सुनिश्चितं कर्तुं, तेषां रोजगारस्य गुणवत्तायां सुधारं कर्तुं, तेषां स्थिरनिवासस्य उन्नतिं कर्तुं, आवाससुरक्षां च वर्धयितुं, प्लवमानजनसंख्यां चिकित्साबीमा, मातृत्वादिषु सार्वजनिकसेवासु अधिकव्यापकरूपेण समावेशयितुं च आवश्यकम् अस्ति बीमा एतेषु पक्षेषु सुधारः प्लवमानजनसंख्यायाः समर्थने महत्त्वपूर्णां भूमिकां निर्वहति प्रजननस्य अभिप्रायस्य प्रजननव्यवहारस्य च लाभप्रदः भवितुम् अर्हति।

द्वितीयं कृत्रिमगर्भपातस्य विषयः अस्ति ।सम्प्रति अस्माकं देशे कृत्रिमगर्भपातस्य संख्या प्रतिवर्षं प्रायः ९५ लक्षं भवति, प्रतिवर्षं जन्मनां संख्या प्रायः ९ लक्षं भवति । अतः अधिकजन्मनि प्रोत्साहयितुं न अपि तु अनावश्यकगर्भपातस्य न्यूनीकरणं अधिकं महत्त्वपूर्णम् अस्ति । बृहत्-प्रमाणेन कृत्रिम-गर्भपातस्य घटना "अनभिप्रेत-गर्भधारणस्य" अस्तित्वं सूचयति, यत् केवलं दर्शयति यत् अस्माभिः अद्यापि गर्भनिरोधक-जन्मनिरोध-सेवासु ध्यानं दातव्यम् |.

तत्सह, अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् वास्तविकतायां केचन “अनभिप्रेताः गर्भपाताः” सन्ति । यथा, कृत्रिमगर्भपातं कुर्वन्तः बहवः जनाः अविवाहिताः गर्भिणीः एकलमातरः च सन्ति अस्माकं संस्थागतव्यवस्था सामाजिकजीवनव्यवस्था च एकलमातृणां समर्थनं न करोति for household registration , तथा च अन्येषां संस्थागतबाधानां श्रृङ्खला। कृत्रिमगर्भपातः महिलानां स्वास्थ्याय हानिकारकः अस्ति, अतः एतेषां एकलमातृणां शिशुनां च अधिकारानां रक्षणार्थं अस्माभिः प्रासंगिकसंस्थागतव्यवस्थासु सुधारः करणीयः, एतेन महिलानां प्रजननक्षमतायां प्रतिबन्धाः न्यूनीभवन्ति, प्रजननक्षमतायां जीवने च मैत्रीपूर्णाः सन्ति।

तृतीयम्, अन्यत् प्रमुखं घटना यत् जनानां प्रजननकामनासाक्षात्कारं बाधते, सा "सन्ततिप्राप्त्यर्थं असमर्थता" इति ।वर्तमानजनसङ्ख्यायां वंध्यतायाः दरः वर्धमानः अस्ति, तस्य मुख्यकारणं मानवक्षयस्य कारणेन न भवेत् । यद्यपि पर्यावरणप्रदूषणस्य कीटनाशकप्रयोगस्य च मानवस्य प्रजननक्षमतायां प्रभावस्य विषये सूचनाः सन्ति तथापि मानवस्य प्रजननक्षमता संकटे न भवितुमर्हति वंध्यतायाः दरं वर्धमानस्य मुख्यकारणं अस्ति यत् प्रसवकाले स्त्रीपुरुषाणां औसतवयः वर्धमानः अस्ति, वृद्धवयोवर्गस्य प्रजननक्षमता एव न्यूनीभवति

अतः वृद्धावस्थायां गर्भधारणस्य प्रसवस्य च कृते स्त्रीपुरुषाणां आवश्यकतानां पूर्तये अण्डस्य जमनीकरणं, आन्तरिकनिषेचनं, अन्ये तान्त्रिकसेवाः च समाविष्टाः सहायकप्रजननार्थं प्रौद्योगिकीसंशोधनविकासः तथा तकनीकीसेवाः प्रदातुं आवश्यकाः सन्ति अधुना केषुचित् नगरेषु सहायताप्राप्तप्रजननचिकित्सासेवानां अनेकाः परियोजनाः चिकित्साबीमे समाविष्टाः सन्ति अस्माकं प्रासंगिकचिकित्साप्रौद्योगिकीनां अनुसन्धानं विकासं च अनुप्रयोगं च सुदृढं कर्तुं, चिकित्सासेवानां पर्यवेक्षणं सुदृढं कर्तुं, तदनुसारं चिकित्साबीमाव्यवस्थायां समायोजनं कर्तुं, प्रासंगिकस्वास्थ्यस्य च सुधारस्य आवश्यकता वर्तते health policies.these are all in न्यूनप्रजननक्षमतायुक्ते समाजे प्रजननसेवासुदृढीकरणेन नूतनानां माङ्गल्याः समर्थनं भवति।

चतुर्थं, प्रसवस्य मध्ये ये सीमाः, बाधाः च सम्मुखीभवन्ति, तेषु अवधारणात्मकप्रतिबन्धाः अपि सन्ति ।यद्यपि केचन बृहत् vs सन्ति ये अधिकसन्ततिं प्राप्तुं प्रोत्साहयन्ति, तस्य अभ्यासं च कुर्वन्ति, यथा मस्कः, तथापि अन्तर्जालः "विवाहस्य भयम्, प्रसवभयम्" अपि च "विवाहविरोधी प्रसवविरोधी" इति लोकप्रियतायाः पूर्णः अस्ति प्रमुखः नारा "न विवाहः, न प्रसवः, न सुरक्षा" इति । यातायातस्य चालनेन समाचारसूचनासु विवाहसङ्घर्षाणां प्रजननचिन्तायाश्च विषये भावाः निरन्तरं प्रवर्धिताः प्रसारिताः च भवन्ति, येन "प्रसवः भयङ्करः" इति सामाजिकपारिस्थितिकीविज्ञानं संज्ञानात्मकमानसिकता च निर्मीयते

अतः न्यूनप्रजननशक्तिः न केवलं (मुख्यतया अपि) आर्थिकबाधाभिः बाध्यते, अपितु सामाजिकमतैः अवधारणाभिः च बाध्यते । "विवाहभयम्, प्रसवभयम्" "प्रजननचिन्ता" च जनानां प्रजननक्षमतायां अवधारणात्मकं बाधकं भवति प्रसवः "अआधुनिकः" अपि मन्यते न तु पर्याप्तः "नारीवादी" । बाल-अनुकूल-समाजस्य निर्माणे एतानि अवधारणात्मकानि बाधानि भङ्गयितुं आवश्यकम् अस्ति । यथा परिवारनियोजनव्यवस्थायाः कार्यान्वयनप्रक्रियायां "आधुनिकप्रजननतासंस्कृतेः" माध्यमेन प्रजननदरस्य परिवर्तनं प्रवर्तयितुं आवश्यकं भवति, तथैव न्यूनप्रजननदरयुक्ते समाजे, सेवानां, प्रजननक्षमतायाः समर्थनस्य च "प्रजननसंस्कृतेः पुनर्निर्माणस्य" आवश्यकता वर्तते; .

न्यूनप्रजननक्षमतायुक्तस्य समाजस्य सन्दर्भे प्रजननसौहृदस्य समाजस्य निर्माणे ध्यानं दातव्यं न केवलं प्रजननक्षमतायाः कृते सेवासुदृढीकरणं समर्थनं च, अपितु जनानां प्रजननक्षमतायां प्रकटितानां बहूनां प्रतिबन्धानां बाधानां च न्यूनीकरणं आवश्यकम् सामाजिकपरिवर्तनेषु । संक्षेपेण, प्रजनन-अनुकूल-समाजस्य निर्माणस्य वर्तमान-लक्ष्यं जनान् अधिक-सन्तति-जनानाम् आह्वानं न भवति, अपितु प्रसव-विषये जनानां चिन्ता-दबाव-निवृत्तिः, प्रसव-विषये जनानां स्वतन्त्र-निर्णय-निर्णयस्य बाधाः न्यूनीकर्तुं, पर्याप्तं च प्रदातुं च अस्ति जनानां प्रसवस्य समर्थनस्य च उच्चगुणवत्तायुक्ताः सेवाः। अस्य उद्देश्यं जनानां प्रजननस्वतन्त्रतायाः उन्नयनं, जनानां प्रजननाधिकारस्य रक्षणं, कार्यस्य पारिवारिकजीवनस्य च सन्तुलनं सुधारयितुम्, प्रजननस्य पारिवारिकस्य च सुखस्य वर्धनं च अस्ति

अन्येषु शब्देषु, जनानां जीवनस्य, पारिवारिकसुखस्य च सुधारेण, तथैव जनानां प्रजननक्षमतायाः सेवानां, समर्थनस्य च वर्धनेन सह, यत्र नूतनप्रजननसंस्कृतेः निरन्तरनिर्माणं सामाजिकपरिवर्तनेषु सामाजिकप्रगतिः च भवति, मानवस्य प्रजननशक्तिः भविष्यति तथा च प्रजननशक्तिस्तरः भविष्यति improved, and will "अल्पप्रजननजालस्य" शापात् मुक्तिं प्राप्स्यति। अधिकप्रजनन-अनुकूल-सामाजिक-प्रगति-प्रवर्धनार्थं प्रयत्नेन, समृद्धस्य आशावादी-समाजस्य अपेक्षायां, तदनुसारं मानव-प्रजनन-स्तरस्य सुधारः भविष्यति, तथा च सुखद-स्थायि-मानव-भविष्यस्य साक्षात्काराय अधिकं अनुकूलं भविष्यति |.

(लेखकः रेन् युआन् फुडान विश्वविद्यालयस्य जनसंख्यासंशोधनसंस्थायाः प्राध्यापकः अस्ति)