समाचारं

के वेन्झेः निरुद्धः, तस्य दर्शनं प्रतिषिद्धः च दक्षिणलोकपक्षस्य समर्थकाः "तस्य उद्धाराय" रात्रौ एव उत्तरदिशि गतवन्तः ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य समर्थकः के वेन्झे उत्तर-अभियोजककार्यालयेन निरुद्धः, तस्य दर्शनार्थं प्रतिबन्धः च कृतः दक्षिणतः समर्थकाः तस्य "उद्धारं" कर्तुं रात्रौ उत्तरदिशि गन्तुं कारं भाडेन स्वीकृत्य उत्तर-अभियोजककार्यालये दबावं दत्त्वा "अध्यक्षं मुक्तं कुरुत" इति उद्घोषयन्ति स्म " तैनान्-नगरस्य दलसमितेः अध्यक्षः लिन् नैली इत्यस्य मतं आसीत् यत् के वेन्झे इत्यस्य उपरि घूसग्रहणस्य आरोपः अस्ति । तस्य कोऽपि प्रासंगिकः आधारः नास्ति, लाभं प्राप्तुं च ततोऽपि भ्रान्तिकं भवति । एतत् बीजिंग-अभियोजककार्यालयस्य आलोचनां करोति यत् सः स्वातन्त्र्यं प्रभावितं करोति न्यायपालिकायाः ​​निष्पक्षता च। तैनान्-नगरस्य पूर्वपक्षसमितेः अध्यक्षः त्साई वान-चिन् इत्यस्य मतं यत् के-पत्न्याः चेन् पेइकी इत्यस्याः कृते वक्तव्यं पठितुं साक्षीरूपेण अग्रे आगन्तुम् अनुचितम्, तथा च केन्द्रीयदलसमित्या घटनायाः निबन्धनं अव्यवस्थितम् इति च मन्यते स्म

लिन् नैली इत्यनेन उक्तं यत् यदा को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा सः जिंग्हुआ-नगरस्य प्रकरणस्य विषये सर्वदा मुक्तः पारदर्शी च आसीत्, परन्तु तस्य उपरि बीजिंग-अभियोजककार्यालयेन लाभं प्राप्तुं आरोपः कृतः, यत् तस्य समर्थकानां कृते अवगन्तुं कठिनम् आसीत् अध्यक्षेन घूसः गृहीतः इति अभियोजकस्य आरोपस्य "कोऽपि प्रासंगिकः आधारः नासीत्" इति वार्ता अनन्यरूपेण निवेदितवती यत् के इत्यस्य अज्ञातनिधिः अस्ति इति स्पष्टतया अभियोजकस्य निजशब्दाः एव "दुर्भावनापूर्वकं मार्गदर्शनं कर्तुं प्रयतन्ते स्म जनमतं, तथा च न्यायाधीशस्य पूर्वं न कृतम्।" निर्णयः वार्तालापयोग्यः अस्ति।" एषा घटना अन्वेषणस्य अप्रकाशनं हास्यं कृतवती, अपि च जिओकाओ इत्यस्य क्रोधं जनयति स्म।

लिन् नैली इत्यस्य मतं यत् के वेन्झे अन्वेषणे सहकार्यं कुर्वन् आसीत्, परन्तु अभियोजकेन मिथ्याआरोपाणां कृते फ्रेमः कृतः सः "न्यायालयं" स्वातन्त्र्यस्य निष्पक्षतायाः च सिद्धान्तस्य समर्थनं कर्तुं, न्यायपूर्णविचारान् कर्तुं, प्यादा न भवेत् इति आह्वयति सत्ताधारी दल ! सामाजिकन्यायस्य कृते न्यायः अन्तिमः रक्षापङ्क्तिः भवेत्।

के वेन्झे इत्यस्य भगिनी के मेइलान् अद्य पूर्वमेव सामाजिकमाध्यमेषु एकं वक्तव्यं दत्तवती यत् ताइवानस्य न्यायपालिका मृता अस्ति, "के वेन्झे केवलं प्रथमः शहीदः अस्ति यः मृतः, भविष्ये च सहस्राणि के वेन्झेः भविष्यन्ति भ्रष्टाचारं कृत्वा सा डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यत्र सम्मिलितवती अन्धकारकारागारे ।

कै वानकिन् इत्यनेन उक्तं यत् चेन् पेइकी अद्यापि साक्षी अस्ति, तथा च एकं वक्तव्यं पठितुं अग्रे आगन्तुं उचितं न भवति, यत् दूरतः साझेदारी-शङ्कान् उत्पद्यते यदा प्रतिक्रियादलेन के इत्यस्य अज्ञातसम्पत्त्याः स्रोतः प्रतिक्रिया दत्ता तदा अपि आसन् सूचनायां त्रुटिः, यत् सिद्धयति यत् केन्द्रीयदलसमित्याः निबन्धनपदार्थाः आतङ्किताः सन्ति, " अभियोजकानाम् उपरि दबावं स्थापयितुं जिओकाओ इत्यनेन आग्रहः प्रकरणं राजनैतिकघटनारूपेण परिणमयति इति भासते।”.

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्