समाचारं

एकस्मिन् प्रतियोगितादिने ८ स्वर्णपदकानि प्राप्तवन्तः! पेरिस्-पैरालिम्पिक-क्रीडायां चीनी-दलस्य महती प्रगतिः भवति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३१ दिनाङ्के पेरिस्-पैरालिम्पिकक्रीडा उद्घाटनसमारोहस्य अनन्तरं तृतीयप्रतियोगितादिने प्रविष्टा । चीनीसेनायाः महती प्रगतिः अभवत्, एकस्मिन् दिने ८ स्वर्णपदकानि प्राप्तानि ।
बैडमिण्टन-क्रीडाङ्गणे १०३ निमेषपर्यन्तं कृतं भयंकरं युद्धं पैरालिम्पिकक्रीडायाः इतिहासे दीर्घतमं बैडमिण्टन-क्रीडां जातम् ।
तस्मिन् दिने ट्रैक-एण्ड्-फील्ड्-स्पर्धायां कुलम् १८ स्वर्णपदकानि निर्मिताः, चीनीयदलेन २ स्वर्णपदकानि प्राप्तानि । स्टेड् डी फ्रांस् इत्यस्मिन् चीनदेशस्य क्रीडकः झाओ युपिङ्ग् इत्यनेन ४७.०६ मीटर् इति समयेन विश्वविक्रमं भङ्गं कृत्वा महिलानां भालाप्रवाहस्य एफ १३ चॅम्पियनशिपं प्राप्तम् ।
झाओ युपिंग
३० वर्षीयः एषा तृतीयवारं पैरालिम्पिकक्रीडायां स्पर्धां कृतवती अस्ति, वर्षत्रयपूर्वं टोक्योनगरे सा रजतपदकं प्राप्तवती। झाओ युपिङ्ग् क्रीडायाः अनन्तरं अवदत् यत् - "अस्मिन् समये मम विजयस्य आशा भविष्यति इति मया चिन्तितम्, परन्तु अहं अद्यापि वास्तविकरूपेण चॅम्पियनशिपं जितुम् अतीव उत्साहितः उत्साहितः च अस्मि । एतत् स्वर्णपदकं मम खेदस्य पूर्तिं करोति, अभिलेखस्य भङ्गः च महत् अस्ति महत्त्वम्" इति ।
महिलानां शॉट् पुट् f37 स्पर्धायां चीनदेशस्य द्वौ क्रीडकौ प्रकाशितौ । द्वितीयक्षेपे ली यिंग्ली, मीना च क्रमशः १३.४५ मीटर्, १३.१९ मीटर् च शूटिंग् कृत्वा अस्मिन् स्पर्धायां चॅम्पियनशिपं उपविजेता च महता लाभेन विजयं प्राप्तवन्तौ
"अहं स्वर्णपदकं प्राप्तुं बहु प्रसन्नः अस्मि, परन्तु अद्यापि किञ्चित् निराशः अस्मि यत् अहं व्यक्तिगतं सर्वोत्तमं न स्थापितवान्। अग्रिमे समये अधिकानि सफलतानि कर्तुं प्रतीक्षामि।
इन्वैलिड्स्-क्रीडाङ्गणे आयोजिते धनुर्विद्या-महिलानां व्यक्तिगत-कम्पाउण्ड्-धनुष-डब्ल्यू-१-प्रतियोगितायां चेन् मिन्यी-इत्यनेन चेक्-देशस्य खिलाडी प्युर्टल्-इत्येतत् पराजितं कृत्वा स्वस्य उपाधिस्य सफलतया रक्षणं कृतम् अस्मिन् पैरालिम्पिकक्रीडायां धनुर्विद्यायां चीनदलस्य प्रथमं स्वर्णपदकं अपि अस्ति । "धनुर्विद्या एकः सेतुः अस्ति यः मां विश्वेन सह संवादं कर्तुं मार्गदर्शनं करोति। पुनः चॅम्पियनशिपं जित्वा मम कृते महत् सुखम् अस्ति।"
चेन मिन्यी
पेरिस् पैरालिम्पिकक्रीडायां चीनीयदलस्य प्रथमं स्वर्णपदकं प्राप्तवान् सायकिलचालकः ली झाङ्ग्युः तस्मिन् दिने स्वस्य सशक्तं प्रदर्शनं निरन्तरं कृतवान्, तस्य सङ्गणकस्य सहचरं लिआङ्ग वेइकोङ्गं पराजय्य पुरुषाणां ट्रैकसाइकिलिंग् c1-3 1000m समयपरीक्षायां 1: 08.993 परियोजनायां क्रमशः चत्वारि चॅम्पियनशिपानि।
महिलानां ५० मीटर् फ्रीस्टाइल् एस११ स्पर्धायां टोक्यो पैरालिम्पिकविजेता मा जिया २८.९६ सेकेण्ड् समयेन स्वर्णं जित्वा स्वस्य विश्वविक्रमं भङ्गं कृतवती
तदतिरिक्तं चीनदलेन टेबलटेनिस्-क्रीडायां ३ स्वर्णपदकानि अपि प्राप्तानि । काओ निंगनिङ्ग/फेङ्ग पनफेङ्ग, गु जिओडान्/पान जियामिन्, झाओ शुआइ/माओ जियानजियान् क्रमशः पुरुषयुगलस्तरस्य ८, महिलायुगलस्तरस्य १०, मिश्रितयुगलस्तरस्य १७ चॅम्पियनशिपं च प्राप्तवन्तः
तस्मिन् दिने बैडमिण्टन-क्रीडाङ्गणे दुर्लभः दृश्यः अभवत् । पुरुषाणां एकलस्पर्धायां wh1 समूहचरणस्य एकस्मिन् मेलने ६० वर्षीयः जर्मनक्रीडकः थोमस वैण्डर्श्नाइडरः २४ वर्षीयं चीनीयक्रीडकं याङ्ग टोङ्गं २४-२२, १२-२१, २१-१६ इति स्कोरेन पराजितवान्, प्रथमवारं च पैरालिम्पिक-सेमी-क्रीडायां गोलं कृतवान् -अन्तिम।
द्वयोः पक्षयोः १०३ निमेषपर्यन्तं भृशं युद्धं कृतम्, अतः पैरालिम्पिक-इतिहासस्य दीर्घतमः बैडमिण्टन-क्रीडा अभवत् ।
वाण्डर्श्नाइडरः ३० वर्षे बैडमिण्टनक्रीडां आरब्धवान् ।एतत् तस्य द्वितीयवारं पैरालिम्पिकक्रीडायां स्पर्धां कृतवान् टोक्यो पैरालिम्पिकक्रीडायां सः सप्तमस्थानं प्राप्तवान् । यदि अहं पदकं प्राप्तुं शक्नोमि तर्हि अस्मिन् जीवने यत् किमपि परिश्रमं भवति तत् सर्वं सार्थकं भविष्यति इति मन्ये।
चीनदेशस्य प्रतिनिधिमण्डलं सम्प्रति २० स्वर्णं, १५ रजतपदकानि, ७ कांस्यपदकानि च प्राप्य पदकसूचौ अग्रणी अस्ति .
प्रतिवेदन/प्रतिक्रिया