समाचारं

विद्वांसः मन्यन्ते : पोलैण्ड् यूरोपीयनेतृत्वस्य नूतनं मुखं भवितुम् अर्हति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारःफ्रांसीसीसाप्ताहिकस्य "एक्सप्रेस्" इत्यस्य जालपुटे ""कतिपयेषु वर्षेषु पोलैण्ड् फ्रांस्देशात् अधिकं समृद्धः भविष्यति" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम् - अमेरिकादेशस्य जर्मनमार्शलकोषस्य शोधकर्तुः, तस्य विशेषज्ञः च बार्ट् सेव्चिक् इत्यनेन सह अनन्यसाक्षात्कारः यूरोपीय मुद्दे" अगस्त ७ दिनाङ्के। संवाददाता लुओ रॉन् बेल्बोन् अस्ति। प्रतिवेदनस्य अंशाः निम्नलिखितरूपेण सन्ति ।
यूरोपीयसङ्घस्य द्वितीयः न्यूनतमः बेरोजगारीदरः, महाद्वीपीययूरोपे पञ्चमः बृहत्तमः औद्योगिकशक्तिः च इति रूपेण पोलैण्ड् विगत ३० वर्षेषु "आर्थिकचमत्कारं" प्राप्तवान्, प्रौद्योगिकी-उष्मायनकेन्द्रमपि भवति रूसस्य "धमकी" इत्यस्य सम्मुखे पोलैण्ड्देशः सैन्यनिवेशार्थं सर्वं कृतवान्, यस्य लक्ष्यं भवति यत् १० वर्षाणाम् अन्तः यूरोपे सर्वाधिकं शक्तिशाली सैन्यं भवतु इति कूटनीतिकभारं आनेतुं तत् एव पर्याप्तम्। यतः पोलैण्ड्-देशः विधि-न्याय-विषये पृष्ठं परिवर्त्य यूरोपीय-समर्थकं अतीव अनुभविणं च टस्कं पुनः सत्तां प्राप्तवान्, तस्मात् सेव्चिक् एतत् यूरोपीय-नेतृत्वस्य नूतनं मुखं पश्यति
उत्कृष्टं आर्थिकं सैन्यं च बलम्
संवाददाता पृष्टवान् - भवान् अद्यैव एकस्मिन् लेखे लिखितवान् यत् सम्प्रति यूरोपे नेतृत्वस्य शून्यता अस्ति। भवान् इमैनुएल मैक्रोन् इत्यस्य नेतृत्वं “सस्तो” इति उक्तवान्, ओलाफ् श्कोल्ज् इत्यस्य नेतृत्वं च “रणनीतिं विना” इति उक्तवान् । "फ्रेञ्च-जर्मन-इञ्जिनस्य" स्थितिः एतावत् दुष्टा वा ?
सेफ्चिकः - अन्तिमेषु वर्षेषु यूरोपीयसङ्घस्य नीतिनिर्माणस्य पारम्परिकं चालकशक्तिः बर्लिन-पेरिस्-योः मध्ये अक्षः पूर्ववत् प्रभावी न अभवत् कारणस्य भागः मैक्रोन्-श्कोल्ज्-योः व्यक्तित्वभेदः अस्ति । यूरोपीयनेतृत्वस्य दृष्ट्या अस्य पारम्परिकसाझेदारीस्य दुर्बलतां वयं पूर्वमेव दृष्टवन्तः। यूरोपे कः एतां भूमिकां कर्तुं शक्नोति ? आगामिषु षड्-द्वादशमासेषु एषः मुक्तप्रश्नः भविष्यति। अहं मन्ये वार्सा-नगरं एतेषु नूतनेषु इञ्जिनेषु अन्यतमं भवितुम् अर्हति ।
अवश्यं केवलं स्वं नेतारं घोषयितुं पर्याप्तं नास्ति । तस्य कर्माणि अवश्यं द्रष्टव्यानि । ब्रिटिशविदेशसचिवः नूतनः डेविड् लेमी प्रथमवारं बर्लिन्-नगरं विदेशयात्राम् अकरोत् इति अविस्मयम् आसीत् । परन्तु तस्मिन् एव भ्रमणकाले सः प्रत्यक्षतया वार्सा-नगरं अपि अगच्छत् । एतत् तुच्छं नास्ति। पञ्चवर्षपूर्वं यदा पोलैण्ड्देशे सुदूरदक्षिणपक्षीयः विधिन्यायदलः सत्तां प्राप्तवान् तदा वार्सादेशः अन्यैः यूरोपीयसाझेदारैः सहकार्यं कर्तव्यः देशः इति न दृष्टः अथवा कस्यचित् प्रकारस्य नेतृत्वस्य विकासं कृतवान् देशः इति न दृष्टः परन्तु तत् परिवर्तमानम् अस्ति।
प्रश्नः- अन्ये प्रमुखाः यूरोपीयदेशाः यथा मैड्रिड् वा रोमः वा एतां भूमिकां कर्तुं शक्नुवन्ति इति विचारेण भवान् अविश्वासः दृश्यते। किमर्थम्‌?
अ: पोलैण्डदेशस्य विपरीतम् स्पेनदेशः इटलीदेशः च ऋणं दातुं न शक्नुवन्ति। यूरोपे नेतृत्वस्य भूमिकां ग्रहीतुं भवतः निश्चिता आर्थिकसैन्यस्थितिः आवश्यकी भवति। उभयदेशेषु अवश्यमेव आवश्यकः आर्थिकपरिमाणः अस्ति । एतौ बृहत्देशौ स्तः। परन्तु उभयदेशेषु सार्वजनिकऋणस्य सकलघरेलूउत्पादस्य (gdp) अनुपातः अतीव उच्चः (स्पेन्देशे १०७.७%, इटलीदेशे १३७.३०%, पोलैण्ड्देशे ४९.६%) ।
सैन्यमोर्चे द्वयोः देशयोः रक्षानीतिः सक्रियः नास्ति । यदि ते रक्षाव्ययस्य महतीं वृद्धिं कर्तुं निश्चयं कुर्वन्ति चेदपि तेषां युक्त्या अतीव सीमितं भविष्यति यतोहि तेषां ऋण-जीडीपी-अनुपातः पूर्वमेव अत्यधिकः अस्ति पोलैण्ड्-देशस्य रक्षाव्ययः सकलराष्ट्रीयउत्पादस्य ४% भागं भवति, यत् नाटो-देशेषु सर्वाधिकं भवति । स्पेनदेशे १.३% इटलीदेशः १.७% च अस्ति ।
प्रश्नः- किं भवन्तः फ्रान्सदेशस्य नेतृत्वेन न प्रत्ययन्ते ?
उत्तरम् : फ्रान्सदेशस्य शक्तिशालिनी सेना अस्ति। परन्तु आन्तरिकराजनैतिककारणात् विद्यमानव्ययस्य वर्धनार्थं वा युक्रेनदेशाय सैन्यसामग्रीदानं कर्तुं वा युक्त्याः सीमितस्थानम् अस्ति । फ्रान्सदेशः सम्प्रति अस्थायीसर्वकारस्य अधीनः अस्ति, नूतनः प्रधानमन्त्री कः भविष्यति इति वयं न जानीमः। यदा मैक्रों विदेशनीतेः रक्षानीतिः वा निर्णयं करोति तदा तस्य कार्यान्वयनम् सर्वकारस्य शासनं कुर्वतां भिन्नभिन्नमन्त्रिणां उपरि निर्भरं भविष्यति, बजटस्य विषये राष्ट्रियसभायाः मतदानं करणीयम् इति न वक्तव्यम्... तथापि एतेषां विषये निश्चितं नास्ति भिन्नानि बलानि एकस्मिन् दिशि गन्तुं शक्नुवन्ति। यदि ते कृतवन्तः अपि तर्हि फ्रान्सदेशस्य ऋण-जीडीपी-अनुपातः अत्यन्तं अधिकः भविष्यति ।
यूरोपीयसहमतिः निर्मातुं साहाय्यं कुर्वन्तु
प्रश्नः- आर्थिक-सैन्य-इक्का-त्वस्य अतिरिक्तं यूरोपीय-संस्थासु पोलैण्ड्-देशस्य स्थानं वास्तवमेव भवितुम् अर्हति वा ?
उत्तरम् : टस्कः १० वर्षपूर्वं पोलैण्डदेशस्य प्रधानमन्त्री आसीत् । सः ५ वर्षाणि यावत् यूरोपीयपरिषदः अध्यक्षत्वेन कार्यं कृतवान् । सः यूरोपीयपरिषदः वर्तमानसदस्यानां कतिपयैः सह कार्यं कृतवान् । एतत् सहायकं भवति यतोहि यदा भवन्तः जानन्ति यत् केन सह वार्तालापः कर्तव्यः, केन सह सम्पर्कः कर्तव्यः, सर्वे यान्त्रिकाः कथं कार्यं कुर्वन्ति इति ज्ञात्वा कार्याणि शीघ्रं भवन्ति ।
वर्तमानः पोलिशदेशस्य विदेशमन्त्री राडोस्लाव सिकोर्स्की यूरोपस्य अनुभवी कूटनीतिज्ञः अस्ति । टस्कः सिकोर्स्की च ऊर्जावानानाम्, समर्थानाम्, नवीनानाम् नीतिनिर्मातृणां समूहेन सह परितः अभवताम् । २०२५ तमस्य वर्षस्य प्रथमार्धे पोलैण्ड्-देशः यूरोपीयसङ्घस्य राष्ट्रपतिपदं परिवर्तयिष्यति । एषा महत्त्वपूर्णा भूमिका अस्ति। अन्येभ्यः यूरोपीयदेशेभ्यः स्वस्य क्षमतायाः विस्तारं दर्शयितुं पोलैण्ड्-देशस्य कृते एषः उत्तमः अवसरः भविष्यति ।
प्रश्नः- अमेरिकादेशस्य विषये किम् ? यूरोपीयसङ्घस्य अन्तः अमेरिकादेशः मुख्यतया जर्मनीदेशं, फ्रान्सदेशं च आह्वयति । भविष्ये पोलैण्ड्देशः अपि एतां भूमिकां कर्तुं शक्नोति वा ?
अ: यूरोप-भ्रमणकाले वर्तमान-अमेरिका-राष्ट्रपतिः बाइडेन्, तत्कालीन-अमेरिका-राष्ट्रपतिः ट्रम्पः च वार्सा-नगरे यूरोपीय-नीतिविषये महत्त्वपूर्णं भाषणं दातुं चयनं कृतवन्तौ। युक्रेनदेशे रूसस्य आक्रमणस्य प्रतिक्रियायां वार्सा-देशस्य केन्द्रभूमिका अस्ति । पोलैण्ड्देशे १० लक्षाधिकाः शरणार्थिनः आतिथ्यं कुर्वन्ति, युक्रेनदेशस्य सीमाद्वारा सर्वाणि शस्त्राणि स्थलमार्गेण निर्यातयति च ।
कमला हैरिस् वा ट्रम्पः वा अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवतु, भविष्ये वार्सा-देशः अमेरिकादेशस्य महत्त्वपूर्णः भागीदारः भविष्यति इति मम मतम्। यूरोपदेशं प्रति प्रत्यागत्य अहं महत्त्वपूर्णं तथ्यं योजयितुम् इच्छामि यत् पोलैण्ड्-देशः एव देशः अस्ति यस्य क्षेत्रे अन्यैः देशैः सह एकीकरणं सर्वाधिकं सुलभं भवति, विशेषतः मध्य-पूर्व-यूरोप-देशयोः |. यथा, "बुखारेस्ट् नव" (पोलैण्ड्, रोमानिया, एस्टोनिया, स्लोवाकिया, चेक् गणराज्यं, बुल्गारिया, हङ्गरी, लिथुआनिया, लाट्विया) इत्यस्य माध्यमेन कार्यं कर्तुं शक्नोति, अथवा स्कैण्डिनेवियादेशान् एकत्र आनेतुं शक्नोति पोलैण्ड्देशः एतेषां मञ्चानां उपयोगेन व्यापकं यूरोपीयसहमतिं निर्मातुम् अर्हति । (लिउ झूओ इत्यनेन संकलितम्)
यूरोपीयविशेषज्ञः बार्ट् शेफ्चिकः (सञ्चिकाचित्रम्)
प्रतिवेदन/प्रतिक्रिया