समाचारं

"विश्वसुपरमार्केट्" यिवु "मेड इन चाइना" इत्यस्य आफ्रिकादेशं प्राप्तुं साहाय्यं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारः(पाठ/शाङ्ग यियिंग ली पिंग) यिवु-नगरं, झेजियांग-प्रान्ते सम्पूर्णे चीनदेशे उत्पादितानां २१ लक्ष-वस्तूनाम् गृहम् अस्ति, अस्य समृद्धाः उत्पादवर्गाः, सुसम्बद्धाः रसद-व्यवस्था च चीनस्य अफ्रीका-देशेन सह व्यापारस्य "सेतुशिरः" कृतवती अस्ति आँकडानुसारं आफ्रिकादेशं प्रति यिवु इत्यस्य निर्यातभागः झेजियांग-प्रान्तस्य एकतृतीयभागः, देशस्य च प्रायः द्वादशभागः भवति । तस्मिन् एव काले यिवु-संस्थायाः आफ्रिकादेशे आयात-निवेश-विन्यासः अपि अन्तिमेषु वर्षेषु वर्धितः अस्ति । चीन-आफ्रिका-देशयोः आर्थिक-व्यापार-अन्तर्क्रियायां "विश्व-सुपरमार्केट्" यिवु-इत्येतत् अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति ।
“आफ्रिका यत्किमपि इच्छति, यिवुः अस्ति”
"सुईः सूत्राणि च इव लघु, वाहनानां अभियांत्रिकीयन्त्राणां च इव विशालाः, आफ्रिकादेशस्य यत्किमपि आवश्यकता अस्ति, तस्य समीपे यिवु इत्यस्य समीपे अस्ति।" देशेषु २१ वर्षाणि यावत्, उक्तवान् यत् आफ्रिकाव्यापारः कब्जाकृतः अस्ति कम्पनीयाः वार्षिकव्यापारस्य परिमाणं प्रायः ८०% भवति, तथा च २०% औसतवार्षिकवृद्धिदरं दर्शयति।
डेङ्ग चाओफेङ्ग् इत्यनेन उक्तं यत् आफ्रिकादेशः द्रुतगतिना नगरीकरणस्य औद्योगिकीकरणस्य च चरणे अस्ति तथा च चीनदेशे निर्मितानाम् अभियांत्रिकीयन्त्राणां, कृषिसाधनानाम्, चिकित्सासाधनानाञ्च महती माङ्गलिका अस्ति २०२४ तमे वर्षे आफ्रिकादेशेन सह कम्पनीयाः व्यापारस्य परिमाणं ४० कोटि अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति
डेङ्ग चाओफेङ्ग इत्यस्य सदृशः भावः झेजिआङ्ग जिन्मिन् इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः झू शुन् इत्यनेन पत्रकारैः उक्तं यत् आफ्रिकादेशस्य जनसंख्या १.४ अरबतः अधिका अस्ति, आगामिषु कतिपयेषु दशकेषु जनसंख्यायाः विस्तारः निरन्तरं भविष्यति इति अपेक्षा अस्ति। एषः विशालः जनसंख्यायाः आकारः विपण्यं विशालं उपभोगक्षमताम् अयच्छति तथा च चीनीयकम्पनीभ्यः असीमितव्यापारस्य अवसरान् आनयति। अन्तिमेषु वर्षेषु आफ्रिकादेशेषु स्विच्, सॉकेट्, तारः, केबल्, न्यूनवोल्टेज् विद्युत् उपकरणम् इत्यादीनां उत्पादानाम् निर्यातः २०% वार्षिकदरेण वर्धितः अस्ति
यदा अहं यिवु डिस्कवरर इम्पोर्ट् एण्ड् एक्सपोर्ट् कम्पनी लिमिटेड् इत्यस्य विक्रयप्रबन्धकं ऐ बिन् इत्यनेन सह मिलितवान् तदा सः द्वयोः पात्रयोः व्यस्तः आसीत् यत् परदिने जाम्बिया-इथियोपिया-देशयोः निर्यातं भविष्यति तेषु मुख्यतया लघुवेल्डिंग-यन्त्राणि, टाइल्-कटन-यन्त्राणि, आसन् सरौता इत्यादि उत्पाद। “आफ्रिका अस्माकं मुख्यं विपण्यम् अस्ति, मूलतः प्रतिदिनं पात्राणि बहिः निर्यातयन्ति” इति सः अवदत् ।
झेजियांग प्रान्ते यिवु नगरीयव्यापारब्यूरो इत्यस्य पार्टीसमितेः सदस्यः हुआङ्ग जुन्किआओ इत्यनेन उक्तं यत् यिवु विश्वस्य बृहत्तमः लघुवस्तूनाम् थोकबाजारः अस्ति यिवु अन्तर्राष्ट्रीयव्यापारनगरं चीनदेशे उत्पादितानां २१ लक्षं वस्तूनि एकत्र आनयति जनानां उत्पादनस्य जीवनस्य च आवश्यकताः, तथा च आफ्रिका-विपण्यस्य आवश्यकताभिः सह अत्यन्तं सङ्गताः सन्ति ।
आँकडा दर्शयति यत् २०२३ तमे वर्षे आफ्रिकादेशं प्रति यिवु इत्यस्य निर्यातः ९८.६२७ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.९% वृद्धिः अभवत् । २०१६ तः आफ्रिकादेशे निर्यातस्य वृद्धिः १३.०२% इति वार्षिकदरेण अभवत् ।
"२०२३ तमे वर्षे यिवुः आफ्रिकादेशं प्रति २४ देशेभ्यः १ अरब युआन्-अधिकं निर्यातयिष्यति । आफ्रिकादेशं प्रति निर्यातिताः उत्पादाः मुख्यतया विद्युत्-उपकरणाः, प्लास्टिक-उत्पादाः, इस्पात-उत्पादाः, वस्त्राणि, सहायकानि च सन्ति । तेषु मोटराणि, विद्युत्-उपकरणाः तेषां भागाः च निर्यातस्य मात्रा १०.९९८ अरब युआन् यावत् अभवत्” इति हुआङ्ग जुन्किआओ अवदत्।
चीनदेशे मूलं कृत्वा “नवः यिवु व्यक्तिः” भवति ।
त्रयोदशवर्षपूर्वं आफ्रिकादेशस्य नाइजरदेशात् आगतः डिङ्ग एन् चीनदेशेन बहु परिचितः नासीत्, २०११ तमे वर्षे यिवु-नगरम् आगत्य डिङ्ग एन् इत्यनेन ज्ञातं यत् एतत् स्थानं सर्वथा कल्पनातः परम् अस्ति
"भवन्तः यिवु-नगरे सर्वं क्रेतुं शक्नुवन्ति, तथा च रसद-व्यवस्था विकसिता अस्ति।" प्रतिवर्षं ३०० तः अधिकवस्तूनि निर्यातयन्ति, सम्प्रति सः स्वस्य कृते बृहत्तरं गोदामस्य व्यवस्थां कर्तुं योजनां कुर्वन् अस्ति ।
सेनेगलदेशात् यिवु-नगरम् आगतः ततः परं २१ वर्षेषु सुला "नवः यिवु-देशीयः" अभवत् यः चायं पिबितुं व्यापारस्य विषये च वक्तुं बहु रोचते । "यिवु मम धन्यस्थानम् इति वक्तुं शक्यते। न केवलं मया अत्र बहवः चीनदेशीयाः आफ्रिकादेशीयाः च मित्राणि प्राप्तानि, अपितु भोजनस्य, वस्त्रस्य च चिन्ता विना जीवनं यापितवान् इति सः २०१२ तमे वर्षे अवदत् पंजीकृतं स्थापितं च yiwu विज्ञानं तथा प्रौद्योगिकी कं, लिमिटेड ruisitong व्यापार कं, लिमिटेड 400 मिलियन युआन अधिक वार्षिक व्यापार मात्रा है।
"आफ्रिकादेशं प्रति मेजसामग्रीविक्रयणात् आरभ्य, निर्माणसामग्रीणां हार्डवेयरउत्पादानाञ्च विक्रयणं यावत्, नूतनानां ऊर्जावाहनानां विक्रयणं यावत्। चीनस्य निर्माणं निरन्तरं उन्नयनं भवति, तथा च आफ्रिकादेशस्य जनानां उपभोगः अपि सुला अवदत् यत् यथा अधिकाधिकाः जनाः यदा चीनदेशीयाः आफ्रिकादेशे निवेशं कृत्वा कारखानानि स्थापयति, आफ्रिकादेशः अपि विकासस्य नूतनयुगस्य आरम्भं करिष्यति तथा च आधुनिकविकासस्य फलं विश्वस्य जनानां सह साझां करिष्यति।
यिवु इत्यस्य "द्वितीयं गृहनगरं" इति मन्यमानः यु बेइ आफ्रिकादेशस्य बेनिन्-नगरस्य अस्ति । सप्तवर्षपूर्वं सः साधारणभण्डारलिपिकरूपेण आरब्धवान्, अधुना सः झेजिआङ्ग जिन्मिन् इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य विक्रयनिदेशकः अभवत्, यस्य वार्षिकं आयं प्रायः ५,००,००० युआन् भवति यु बेइ इत्यनेन उक्तं यत् एकदा अमेरिकादेशं कनाडादेशं च गन्तुं अवसरः प्राप्तः, परन्तु तदपि चीनदेशं चितवान् । "अहं मन्ये एतत् दैवम् अस्ति। चीन-आफ्रिका-देशयोः आयातनिर्यातव्यापारः प्रफुल्लितः अस्ति, अत्र मम विकासस्य अधिकाः अवसराः सन्ति।"
यिवु-नगरे लघुवस्तूनाम् क्रयणात् आरभ्य, ततः यिवु-नगरे स्वकीयां विदेशव्यापार-कम्पनीं स्थापयित्वा, ततः "नवः यिवु-व्यक्तिः" अभवत् । अद्यत्वे सुला इत्यादयः अधिकाधिकाः आफ्रिकादेशस्य व्यापारिणः यिवु-नगरे मूलं स्थापितवन्तः । आँकडा दर्शयति यत् २०२४ जनवरीतः जुलैपर्यन्तं ५०,००० तः अधिकाः आफ्रिकाव्यापारिणः यिवु-नगरे प्रविष्टाः, येषु ३,००० तः अधिकाः आफ्रिका-व्यापारिणः यिवु-नगरे निवसन्ति
परस्परं सफलतां प्राप्तुं उभयदिशि गमनम्
व्यापारिणां विदेशव्यापारं उत्तमरीत्या कर्तुं सहायतार्थं यिवु इत्यनेन अभिनवरूपेण एकं व्यापकं डिजिटलव्यापारसेवामञ्चं "yiwu small commodity city china goods" इति निर्मितं यत् व्यापारिणां विदेशेषु स्टेशनसमूहानां निर्माणं, विदेशव्यापारं संयोजयितुं, अधिकानि आदेशानि अधिकानि च ऑनलाइन अन्तर्राष्ट्रीयं स्वागतं कर्तुं च सुविधा भवति भागीदाराः ।
अफ्रीका झेजिआङ्ग यिलिन्नुओ टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य मुख्यनिर्यातस्थलेषु अन्यतमः अस्ति ।स्वव्यापारस्य विस्तारार्थं कम्पनी व्यावसायिकान् आङ्ग्लभाषा, फ्रेंचभाषा, अरबीभाषा च अनुवादकान् नियुक्तवती, परन्तु वर्तमानप्रौद्योगिक्याः कारणात् तेषां व्यापकक्षेत्रं जनसंख्यां च प्राप्तुं शक्यते
"वयं yiwu small commodity city china goods इत्यस्य माध्यमेन विदेशेषु व्यापारं कुर्मः तथा च बहुभाषाणां परिवर्तनार्थं 'ai digital boss lady' इति सॉफ्टवेयरस्य उपयोगं कुर्मः। गतवर्षे आफ्रिकादेशस्य विपण्यं प्रति निर्यातः ३०% अधिकं वर्धितः lady" of yilinno इति ।
तदतिरिक्तं, यिवु इत्यनेन अधिकानि यिवु-उत्पादानाम् यिवु-व्यापारिणां च वैश्विकं गन्तुं सहायतार्थं "विदेशीय-पारिस्थितिकीतन्त्रं" निर्माय "विदेशीय-उप-बाजारः + विदेश-गोदाम-विदेशीय-प्रदर्शन-भवनं" गच्छन् वैश्विक-प्रणाली अपि निर्मितवती अस्ति
यिवुः दुबई विश्वबन्दरसमूहः च संयुक्तरूपेण संयुक्त अरब अमीरातस्य दुबईनगरे प्रथमं विदेशीयलघुवस्तूनाम् विपण्यं उद्घाटयितुं निवेशं कृतवन्तौ यत् एतत् आधिकारिकतया २०२२ तमस्य वर्षस्य जूनमासस्य अन्ते उपयोगाय स्थापितं भविष्यति, यस्य क्षेत्रफलं २,००,००० वर्गमीटर् अस्ति, कुलम् investment of approximately 1.06 billion yuan भविष्ये मध्यपूर्वं, उत्तराफ्रिका, यूरोपस्य विशालं उपभोक्तृविपण्यं प्रभावीरूपेण विकिरणं करिष्यति।
अस्माभिः बहिः गत्वा अन्तः आनेतुं च आवश्यकम्।
सरलाः उत्तमाः च राफिया-टोपीः, विभिन्नाकारस्य नॉटिलस-जीवाश्माः, जीवनसदृशाः लकड़ी-उत्कीर्णनानि... यिवु-चीन-आयात-वस्तूनाम् नगरे मेडागास्कर-राष्ट्रीय-मण्डपे प्रत्येकं उत्तम-उत्पादं गच्छन्तं क्रेतारं ग्राहकं च तत् स्थापयितुं असमर्थं करोति। विक्की नामकः प्रवाहपूर्णः चीनीभाषाभाषी धैर्यपूर्वकं एतेषां उत्पादानाम् शिल्पं, उपयोगान् च वणिक्भ्यः व्याख्यातवान् । विक्की मेडागास्करदेशस्य अस्ति, तस्याः चीनीयनाम मेइली इति ।
"अधुना, अहं उभयव्यापारं करोमि, ते च उत्तमाः उत्तमाः भवन्ति" इति मेइली इत्यनेन पत्रकारैः उक्तं यत् यदा सा २००९ तमे वर्षे मेडागास्करतः यिवु-नगरम् आगता तदा सा मुख्यतया चीनीय-दैनिक-आवश्यकता-वस्तूनि, बुनाई-वस्त्राणि, हार्डवेयर-उपकरणं, अन्ये च उत्पादनानि स्वदेशं प्रति निर्यातितवती . २०११ तमे वर्षे चीनस्य विशालं उपभोक्तृविपण्यं दृष्ट्वा सा यिवु-नगरे आफ्रिकादेशस्य उत्पादानाम् विक्रयार्थं यिवु-नगरे मेडागास्कर-भण्डारं उद्घाटितवती ।
अहं त्वयि, त्वं मयि असि। आँकडा दर्शयति यत् २०२३ तमे वर्षे आफ्रिकादेशात् यिवु इत्यस्य आयातः ६.२५९ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे १०१.९१% वृद्धिः अभवत् । निवेशस्य दृष्ट्या २०२३ तमस्य वर्षस्य अन्ते यिवु इत्यनेन आफ्रिकादेशे १२ पञ्जीकृतकम्पनीषु निवेशः कृतः, यस्य निवेशस्य राशिः प्रायः १० कोटि अमेरिकीडॉलर् अस्ति । युगाण्डा, कैमरून, केन्या च .
"अद्यतनः चीन-आफ्रिका-सम्बन्धः चीन-आफ्रिका-देशयोः व्यापारस्य निर्यातस्य च सरलः एकदिशा सम्बन्धः नास्ति, अपितु परस्परं उपलब्धेः 'द्विपक्षीयः सम्बन्धः' इति हुआङ्ग जुन्कियाओ अवदत् यत् "एकमेखला, एकः मार्गः" इति लाभं गृहीत्वा।" initiative, yiwu अग्रिमे चरणे सहकार्यं प्रवर्धयिष्यति।
मालीदेशस्य व्यापारिणः (वामभागे) यिवु चाइना कमोडिटी सिटी इत्यस्मिन् एकस्मिन् दुकाने फोटोवोल्टिक-उपकरणं क्रियन्ते (फोटो वेङ्ग ज़िन्यांग् इत्यस्य)
प्रतिवेदन/प्रतिक्रिया