समाचारं

केन्यायाः क्रीडकः २०२४ तमे वर्षे पुरुषाणां दीर्घदूरमैराथन्-विजेता अभवत्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : केन्यायाः क्रीडकः २०२४ तमे वर्षे दीर्घदूरमैराथनपुरुषाणां मैराथनविजेतृत्वं प्राप्तवान्

१ सेप्टेम्बर् दिनाङ्के ७:३० वादने २०२४ तमस्य वर्षस्य चाङ्गचुन्-मैराथन्-क्रीडायाः आरम्भः अभवत् ।

२ घण्टाभ्यः अधिकं यावत् घोरस्पर्धायाः अनन्तरं केन्यादेशस्य पुरुषक्रीडकः डग्लस् किमेली किप्रुगुट् इत्यनेन ०२:१६:३९ इति समयेन मैराथन्-क्रीडायां पुरुषाणां चॅम्पियनशिपं प्राप्तम्; .

मेल्कितु वर्कनेह गेरेमेवः महिलानां मैराथन् स्पर्धायां ०२:३६:४८ इति समयेन चॅम्पियनशिपं प्राप्तवान्;

क्रीडायाः अनन्तरं चीनदेशस्य सिन्जियाङ्ग-नगरस्य एकः प्रतियोगी वाङ्ग मिंगचेङ्गः एकस्मिन् साक्षात्कारे चाङ्गचुन्-इत्यस्य बहुवारं प्रशंसाम् अकरोत् सः अवदत् यत् - "चाङ्गचुन्-जनाः अतीव उत्साहिताः सन्ति, पटलः अतीव उत्तमः अस्ति, तत्र च बहवः जलपानाः सन्ति । आशासे सर्वे चाङ्गचुन्-नगरम् आगमिष्यन्ति" इति !"

याङ्ग जुण्टिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् - "चाङ्गचुन् अतीव आरामदायकं अस्ति, मौसमः अपि अतीव उत्तमः अस्ति!"

चीन जिलिन नेट जिके एप्प

संवाददाता लियू शुरुई तथा वाङ्ग ज़िन्

फोटोग्राफी ली जू

प्रारम्भिक समीक्षा: लिआंग हुआनहुआन समीक्षा: हान फंग्यु अंतिम समीक्षा: झांग yanmeiji.com समाचार हॉटलाइन: 0431-82902222

प्रभारी सम्पादकः : xiaoyun
प्रतिवेदन/प्रतिक्रिया